प्रमेयविवेकः
तत्त्वस्य सामान्यविभागोद्देशौ
ॐ॥ स्वतन्त्रं परतन्त्रं च प्रमेयं द्विविधं मतम्।
स्वतन्त्रप्रमेयोद्धेशः, तदुपपादनं च
स्वतन्त्रो भगवान् विष्णुर्निर्दोषाखिलसद्गुणः॥ १॥
परतन्त्रप्रभेदाः
द्विविधं परतन्त्रं च भावोऽभाव इतीरितः।
अभावप्रभेदाः
पूर्वापरसदात्वेन त्रिविधोऽभाव इष्यते॥ २ ॥
भावाभावस्वरूपत्वान्नान्योन्याभावता पृथक्।
भावविभागः
चेतनोऽचेतनश्चेति भावश्च द्विविधः स्मृतः॥ ३॥
चेतनविभागादि
नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः।
द्विधैव श्रीर्नित्यमुक्ता सृतियुक् च द्विधा मतः॥ ४॥
मुक्तोऽमुक्त इति ह्यत्र ब्रह्मान्ता उत्तरोत्तरम्।
मुक्ताः शतगुणाः प्रोक्ता रमा तेभ्योऽखिलैर्गुणैः॥ ५॥
नित्यं बहुगुणोद्रिक्ता ततोऽनन्तगुणो हरिः।
अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः॥ ६ ॥
मुक्तियोग्यास्तत्र चोच्चा नित्यवर्तास्तु मध्यमाः।
नीचा नित्यतमोयोग्याः … … … …
अचेतनविभागादि
… … … … द्विधैवाचेतनं मतम्॥ ७॥
नित्यानित्यत्वभेदेन देशः कालः श्रुतिस्तथा।
भूतेन्द्रियप्राणगुणसूक्ष्मरूपं च नित्यकम्॥ ८॥
एषां विकारोऽनित्यः स्यात् … … … …
अनुक्तसङ्ग्रहसूचना
… … … … नित्या एव हि चेतनाः।
गुणादिविवेकः
गुणक्रियाजातिपूर्वा धर्माः सर्वेऽपि वस्तुनः॥ ९॥
रूपमेव द्विधं तच्च यावद्वस्तु च खण्डितम्।
खण्डिते भेद ऐक्यं च यावद्वस्तु न भेदवत्॥ १०॥
खण्डितं रूपमेवात्र विकारोऽपि विकारिणः।
कार्यकारणयोश्चैव तथैव गुणतद्वतोः॥ ११॥
क्रियाक्रियावतोस्तद्वत् तथा जातिविशेषयोः।
विशिष्टशुद्धयोश्चैव तथैवांशांशिनोरपि॥ १२॥
उपसंहारः
य एतत् परतन्त्रं तु सर्वमेव हरेः सदा।
वशमित्येव जानाति संसारान्मुच्यते हि सः॥ १३ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्तत्त्वविवेकः सम्पूर्णः॥
Leave a Reply