तलवकारोपनिषद्भाष्यम्‌

उपोद्घातः
ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥
ॐ॥ अनन्तगुणपूर्णत्वादगम्याय सुरैरपि। सर्वेष्टदात्रे देवानां नमो नारायणाय ते॥ *॥
प्रथमः खण्डः
ओ३म्॥ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति॥ १/१॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद्‌ वाचो ह वाचं स उ प्राणस्य प्राणः। चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥ १/२॥
न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः। न विद्म न विजानीमो यथैतदनुशिष्यात्‌ ॥ १/३॥
अन्यदेव तद्विदितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद्‌ व्याचचक्षिरे॥ १/४॥
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ १/५॥
यन्मनसा न मनुते येनाहुर्मनो मतम्‌। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ १/६॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १/७॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्‌। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १/८॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ १/९॥
॥ इति तलवकारोपनिषदि प्रथमः खण्डः ॥
द्वितीयः खण्डः
यदि मन्यसे सुवेदेति दह्रमेवापि नूनं त्वं न वेत्थ ब्रह्मणो रूपम्‌। यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये[ऽ]विदितम्‌॥ २/१॥
नाहं मन्ये सुवेदेति नो न वेदेति वेद च। यो नस्तद् वेद तद् वेद नो न वेदेति वेद च॥ २/२॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्‌॥ २/३॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते। आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम्‌॥ २/४॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः। भूतेषुभूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥ २/५॥
॥ इति तलवकारोपनिषदि द्वितीयः खण्डः ॥
तृतीयः खण्डः
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त। त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति॥ ३/१॥
तद्धैषां विजज्ञौ। तेभ्यो ह प्रादुर्बभूव। तन्न व्यजानत किमिदं यक्षमिति॥ ३/२॥
तेऽग्निमब्रुवन्। जातवेद एतद् विजानीहि किमेतद् यक्षमिति। तथेति॥ ३/३॥
तदभ्यद्रवत्। तमभ्यवदत् कोऽसीति। अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति॥ ३/४॥
तस्मिंस्त्वयि किं वीर्यमिति। अपीदं सर्वं दहेयं यदिदं पृथिव्यामिति॥ ३/५॥
तस्मै तृणं निदधावेतद् दहेति। तदुपप्रेयाय सर्वजवेन। तन्न शशाक दग्धुम्। स तत एव निववृते। नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ ३/६॥
अथ वायुमब्रुवन्। वायवेतद् विजानीहि किमेतद् यक्षमिति तथेति॥ ३/७॥
तदभ्यद्रवत्। तमभ्यवदत् कोऽसीति। वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति॥ ३/८॥
तस्मिंस्त्वयि किं वीर्यमिति। अपीदं सर्वमाददीय यदिदं पृथिव्यामिति॥ ३/९॥
तस्मै तृणं निदधावेतदादत्स्वेति। तदुपप्रेयाय सर्वजवेन। तन्न शशाकादातुम्। स तत एव निववृते। नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ ३/१०॥
अथेन्द्रमब्रुवन्। मघवन्नेतद् विजानीहि किमेतद् यक्षमिति। तथेति तदभ्यद्रवत्। स तस्मात् तिरोदधे॥ ३/११॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्। तां होवाच किमेतद् यक्षमिति॥ ३/१२॥
॥ इति तलवकारोनिषदि तृतीयः खण्डः ॥
चतुर्थः खण्डः
ब्रह्मेति होवाच। ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति। ततो हैव विदाञ्चकार ब्रह्मेति॥ ४/१॥
तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति॥ ४/२॥
तस्माद् वा इन्द्रोऽतितरामिवान्यान् देवान् स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति॥ ४/३॥
तस्यैष आदेशः। यदेतद् विद्युतो व्यद्युतदा(३) इति। न्यमीमिषदा(३) इत्यधिदैवतम्‌॥ ४/४॥
अथाध्यात्मम्। यदेतद् ‌गच्छतीव च मनोऽनेन चैनदुपस्मरत्यभीक्ष्णं सङ्कल्पः॥ ४/५॥
तद्ध तद् वनं नाम। तद् वनमित्युपासितव्यम्। स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि सं वाञ्छन्ति॥ ४/६॥
उपनिषदं भो ब्रूहीति। उक्ता त उपनिषत्। ‌ब्राह्मीं वाव त उपनिषदमब्रूमेति॥ ४/७॥
तस्यै तपो दमः कर्मेति प्रतिष्ठा। वेदाः सर्वाङ्गानि सत्यमायतनम्‌॥ ४/८॥
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके(ऽ)ज्येये प्रतितिष्ठति प्रतितिष्ठति॥ ४/९॥
“वैजयन्ते समासीनमेकान्ते चतुराननम्। विष्णोर्विविदिषुस्तत्त्वं पर्यपृच्छत् सदाशिवः। यदि सत्पुरुषावश्यं तत्रतत्र पतेन्मनः। केन तत् प्रेरितं याति प्राणः सर्वोत्तमस्तथा। चक्षुः श्रोत्रं तथा वाचं को देवो विनियोजयेत्। इति पृष्टस्तदा ब्रह्मा प्राह देवमुमापतिम्। ध्यात्वा नारायणं देवं सर्वाधारमनूपमम्। सर्वज्ञं सर्वशक्तिं च सर्वदोषविवर्जितम्॥ *॥ मृग्यम्
यः प्राणस्य प्रणेता च चक्षुरादेश्च सर्वशः। अगम्यः सर्वदेवैश्च परिपूर्णत्वहेतुतः। प्राणादीनां प्रणेता च सर्ववेत्ता च सर्वशः। सर्वोत्तमश्च सर्वत्र स विष्णुरिति धार्यताम्॥ *॥
यं सम्यङ् नैव जानाति कश्चिन्निरवशेषतः॥ *॥
सर्वात्मना विजानामीति तु यस्य मतं भवेत्। तस्याज्ञातः स भगवान् यो नैवं मन्यते सदा। ज्ञातस्तस्य तथाऽस्यैव निःशेषं मननं कृतम्। इति यो मन्यते नास्य मतः स पुरुषोत्तमः। नातिवेद्यो नचावेद्यस्तस्मात् स परमेश्वरः॥ *॥
नेदं जीवस्वरूपं तद् ब्रह्म विष्ण्वाख्यमव्ययम्। किन्तु यत् ते समीपस्थमास ते विनियामकम्। तदेव ब्रह्म विद्धि त्वं विष्ण्वाख्यं परमव्ययम्। नियामकं तद् देवानां मर्त्यानां किमुतोत्तमम्। तत्प्रसादं विना जीवे मन्तव्या न प्रवृत्तयः। किमु जीवस्य तद्भावो न मन्तव्य इतीर्यते॥ *॥
इत्यत्राख्यायिकां वच्मि शृणु तां त्वं महेश्वर। स्थित्वा देवेषु तद् ब्रह्म व्यजयद् दैत्यदानवान्। देवेभ्योऽर्थाय विजयं ते देवा मेनिरे स्वकम्। आविष्टा असुरैस्तेषां प्रबोधाय जनार्दनः। यक्षरूपः प्रादुरभूदुमाशिवसमन्वितः। ब्रह्मणा चापि सहित एतेभ्योऽपि परो ह्यहम्। एतेऽपि मे भृत्यभूताः परिवार्य व्यवस्थिताः। इति ज्ञापयितुं विष्णुः सह तैरप्युपागतः। यूयमेतानपि ज्ञातुमशक्ताः किमु मामिति॥ *॥
तज्ज्ञानार्थं हुताशश्च नासिक्यो वायुरेव च। इन्द्रश्च क्रमशो जग्मुस्तं ज्ञातुं नैव चाशकन्। तत्रेन्द्रोऽधिकबुद्धित्वात् पृच्छतीति जनार्दनः। मत्तः शिवाद् ब्रह्मणश्च श्रोतुं नैवापि शक्तिमान्। इति ज्ञापयितुं तत्र नादृश्यत स केशवः। एषैव ज्ञानदाने ते योग्योमेति व्यदर्शयत्॥ *॥
उमा सा सम्यगाचष्ट तस्मै विष्णुं परं पदम्। यस्माद् ब्रह्मा च वायुश्च शेषवीन्द्रौ शिवस्तथा। सभार्या गर्विणो नासन् सुरेभ्यस्तेऽधिकास्ततः। इन्द्रस्तु प्रथमं ब्रह्म व्यजानात् तेन तूत्तमः। दक्षादिभ्यस्तथा कामस्तज्ज्ञातुं पूर्वमुक्तवान्। दक्षो बृहस्पतिश्चैव मनुः कामात्मजस्तथा। सूर्याचन्द्रमसौ धर्मो वरुणश्चोचुरोमिति। नासिक्यवायुरग्निश्च प्रथमं तदपश्यताम्। सर्वदेवाधिकास्तस्मादेते देवाः प्रकीर्तिताः। एतेभ्यश्चेन्द्रकामौ तु ताभ्यां ब्रह्मादयोऽधिकाः। एतेषामवमो वह्निः परमो विष्णुरुच्यते। अन्तराले स्थितास्त्वन्ये ब्रह्माद्याः पूर्वमीरिताः। अग्निः पश्चाद् व्यजानात् तदिन्द्रवाक्यात् ततोऽवमः। तस्माद् विष्ण्वभिसम्बन्धात् पारावर्यं सुरेष्विदम्॥ *॥
व्यद्योतयद् विद्युदादीन् कपिलाख्यस्तु यो हरिः। अक्ष्णोर्निमेषणं कृत्वा यः शेते क्षीरसागरे। स एवैकः परं ब्रह्मेत्येवं तस्योपदेशनम्। अधिदैवे तथाऽध्यात्मे यं मनो गच्छतीव च। सम्यङ् न गच्छति क्वापि मनो येन स्मरत्यपि। सोऽनिरुद्धाख्य ईशेशः परं ब्रह्मेति कीर्त्यते। स विष्णुस्तद् वनं नाम ततत्वाद् वननीयतः। एवमेनं तु यो वेद भवेत् सर्वैरपेक्षितः। एतच्छ्रुत्वा हरोऽपृच्छद् ब्रह्माणं पुनरेव तु। विद्याकारं मम ब्रूहीत्युक्तो ब्रह्माऽऽह तं पुनः। विद्यावेद्यं तव प्रोक्तमास्थानं ते वदाम्यहम्। तपोदमस्वधर्मेषु ये स्थितास्तेषु तिष्ठति। विद्या स्थानानि तस्यास्तु वेदा अङ्गानि निर्णयः। वेदैतामेवमखिलं यो विष्णौ प्रतितिष्ठति॥ *॥” इत्यादि ब्रह्मपारे।
विद्युत्सूर्यादिप्रकाशान् समन्ताद् व्यद्युतत् प्राकाशयत्।
“यदादित्यगतं तेजो जगद् भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम्॥” भगवद्गीतायां १५/१२ इति वचनात्।
“तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” आथर्वणोपनिषदि २/२ इति च।
न्यमीमिषत्। आ समन्तान्निमीलिताक्षमभवत्।
“स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि। अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मा निशि सुप्तशक्तिषु॥” भागवते १/१०/२२ इति वचनात्।
पूर्णत्वाच्च आः।
‘अभीक्ष्णं सङ्कल्पः’ इति मनसो विशेषणम्। सङ्कल्पकमित्यर्थः।
सप्रतिष्ठां सायतनाम् उपनिषदं ब्रूहि इत्युक्ते, सम्यगेव मयोपनिषत्स्वरूपमुक्तम्। तत्र वक्तव्यं नास्ति।
तपो दमः कर्म च विद्यायाः प्रतिष्ठा। तद्वत्सु विद्या प्रतितिष्ठतीत्यर्थः।
सत्यमिति मीमांसा।
“निर्णीयते यतः सम्यगिदं सत्यमिति स्फुटम्। श्रुतिस्मृत्युदितं सर्वं व्यक्तं मीमांसयैतया। सत्यमित्युच्यते तस्मान्मीमांसा ब्रह्मनिश्चयः॥” मृग्यम् इति शब्दनिर्णये।
“ऋग्यजुःसामाथर्वाख्याः पञ्चरात्रं च भारतम्। मूलरामायणं चैव पुराणं भगवत्परम्। वेदा इत्युच्यते सद्भिः शिक्षाद्यं स्मृतयस्तथा। अङ्गानि सत्यं मीमांसा तद् विद्यायतनं त्रयम्॥” मृग्यम् इति विद्यानिर्णये।
ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति तलवलारोपनिषत् सम्पूर्णा‌ ॥
यश्चिदानन्दसच्छक्तिसम्पूर्णो भगवान् परः। नमोऽस्तु विष्णवे तस्मै प्रेष्ठाय प्रेयसां च मे॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं तलवकारोपनिषद्भाष्यं सम्पूर्णम्॥

Comments

2 responses to “तलवकारोपनिषद्भाष्यम्‌”

  1. Nishant Sharma Avatar
    Nishant Sharma

    Hello setutila.in,

    I visited your website online and discovered that it was not showing up in any search results for the majority of keywords related to your company on Google, Yahoo, or Bing.

    Do you want more targeted visitors on your website?

    We can place your website on Google’s 1st Page. yahoo, AOL, Bing. Etc.

    If interested, kindly provide me your name, phone number, and email.

    Well wishes,
    Nishant Sharma | Digital Marketing Manager

    Note: – If you’re not Interested in our Services, send us “opt-out”

  2. Florencia Bivins Avatar
    Florencia Bivins

    Howdy from SeoBests,

    Increase your website’s SEO performance, improve your online exposure and build powerful backlinks!
    Buy the top SEO services all on one platform – SeoBests.com

    Check out current SEO offers:
    50% OFF – Monthly SEO Campaigns + Take 5,000 Backlinks FOR FREE:

    SeoBests.com/DEALS
    Or use short link: https://tiny.cc/seobests

    Explore multiple SEO services, more than 100 items, and premium experts.

    SeoBests.com – your leading SEO services provider.

Leave a Reply

Your email address will not be published. Required fields are marked *