तलवकारोपनिषत्

उपोद्घातः
ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥
प्रथमः खण्डः
ओ३म्॥ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति॥ १/१॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद्‌ वाचो ह वाचं स उ प्राणस्य प्राणः। चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥ १/२॥
न तत्र चक्षुर्गच्छति न वाग् गच्छति नो मनः। न विद्म न विजानीमो यथैतदनुशिष्यात्‌ ॥ १/३॥
अन्यदेव तद्विदितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद्‌ व्याचचक्षिरे॥ १/४॥
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ १/५॥
यन्मनसा न मनुते येनाहुर्मनो मतम्‌। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ १/६॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १/७॥
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्‌। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १/८॥
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥ १/९॥
॥ इति तलवकारोपनिषदि प्रथमः खण्डः ॥
द्वितीयः खण्डः
यदि मन्यसे सुवेदेति दह्रमेवापि नूनं त्वं न वेत्थ ब्रह्मणो रूपम्‌। यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये[ऽ]विदितम्‌॥ २/१॥
नाहं मन्ये सुवेदेति नो न वेदेति वेद च। यो नस्तद् वेद तद् वेद नो न वेदेति वेद च॥ २/२॥
यस्यामतं तस्य मतं मतं यस्य न वेद सः। अविज्ञातं विजानतां विज्ञातमविजानताम्‌॥ २/३॥
प्रतिबोधविदितं मतममृतत्वं हि विन्दते। आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम्‌॥ २/४॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः। भूतेषुभूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥ २/५॥
॥ इति तलवकारोपनिषदि द्वितीयः खण्डः ॥
तृतीयः खण्डः
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त। त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति॥ ३/१॥
तद्धैषां विजज्ञौ। तेभ्यो ह प्रादुर्बभूव। तन्न व्यजानत किमिदं यक्षमिति॥ ३/२॥
तेऽग्निमब्रुवन्। जातवेद एतद् विजानीहि किमेतद् यक्षमिति। तथेति॥ ३/३॥
तदभ्यद्रवत्। तमभ्यवदत् कोऽसीति। अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति॥ ३/४॥
तस्मिंस्त्वयि किं वीर्यमिति। अपीदं सर्वं दहेयं यदिदं पृथिव्यामिति॥ ३/५॥
तस्मै तृणं निदधावेतद् दहेति। तदुपप्रेयाय सर्वजवेन। तन्न शशाक दग्धुम्। स तत एव निववृते। नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ ३/६॥
अथ वायुमब्रुवन्। वायवेतद् विजानीहि किमेतद् यक्षमिति तथेति॥ ३/७॥
तदभ्यद्रवत्। तमभ्यवदत् कोऽसीति। वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति॥ ३/८॥
तस्मिंस्त्वयि किं वीर्यमिति। अपीदं सर्वमाददीय यदिदं पृथिव्यामिति॥ ३/९॥
तस्मै तृणं निदधावेतदादत्स्वेति। तदुपप्रेयाय सर्वजवेन। तन्न शशाकादातुम्। स तत एव निववृते। नैतदशकं विज्ञातुं यदेतद् यक्षमिति॥ ३/१०॥
अथेन्द्रमब्रुवन्। मघवन्नेतद् विजानीहि किमेतद् यक्षमिति। तथेति तदभ्यद्रवत्। स तस्मात् तिरोदधे॥ ३/११॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम्। तां होवाच किमेतद् यक्षमिति॥ ३/१२॥
॥ इति तलवकारोनिषदि तृतीयः खण्डः ॥
चतुर्थः खण्डः
ब्रह्मेति होवाच। ब्रह्मणो वा एतद्विजयेऽमहीयध्वमिति। ततो हैव विदाञ्चकार ब्रह्मेति॥ ४/१॥
तस्माद् वा एते देवा अतितरामिवान्यान् देवान् यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति॥ ४/२॥
तस्माद् वा इन्द्रोऽतितरामिवान्यान् देवान् स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति॥ ४/३॥
तस्यैष आदेशः। यदेतद् विद्युतो व्यद्युतदा(३) इति। न्यमीमिषदा(३) इत्यधिदैवतम्‌॥ ४/४॥
अथाध्यात्मम्। यदेतद् ‌गच्छतीव च मनोऽनेन चैनदुपस्मरत्यभीक्ष्णं सङ्कल्पः॥ ४/५॥
तद्ध तद् वनं नाम। तद् वनमित्युपासितव्यम्। स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि सं वाञ्छन्ति॥ ४/६॥
उपनिषदं भो ब्रूहीति। उक्ता त उपनिषत्। ‌ब्राह्मीं वाव त उपनिषदमब्रूमेति॥ ४/७॥
तस्यै तपो दमः कर्मेति प्रतिष्ठा। वेदाः सर्वाङ्गानि सत्यमायतनम्‌॥ ४/८॥
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके(ऽ)ज्येये प्रतितिष्ठति प्रतितिष्ठति॥ ४/९॥
ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति तलवलारोपनिषत् सम्पूर्णा‌ ॥