नखस्तुतिः, कन्दुकस्तुतिः, न्यासपद्धतिः, तिथिनिर्णयः, इत्यादयः

नरसिंहनखस्तोत्रम्
पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा- कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः। श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर- प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः॥ *॥
लक्ष्मीकान्त समन्ततो विकलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः। यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुर- त्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः॥ *॥
कन्दुकस्तुतिः
अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः। कालघनालीकर्बुरकायः शरशतशकलितसुररिपुनिवहः सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः॥ *॥
न्यासपद्धतिः
नरनारायणं नत्वा पूर्णं ब्रह्माक्षरोदितम्। यतेराचरणं वक्ष्ये पूर्णं शास्त्रानुसारतः॥ १॥
अरुणोदयवेळायामुत्थाय हरिमानसः। शौचादिकं यथान्यायं कृत्वा दन्तान् विशोधयेत्॥ २॥
कटिशौचं मृदा कुर्याच्छुद्ध्यर्थं जलसंस्थितः। स्नानं कुर्याद् यथोक्तेन विधिना नियतो हरौ॥ ३॥
धृतोर्ध्वपुण्ड्रं विधिवत् प्रकल्प्यासनमच्युते। मनो निवेश्याष्टमन्त्रान् यथाशक्ति जपेच्छुचिः॥ ४॥
द्वादशसहस्रावृत्ति परं ब्रह्माक्षरं जपेत्। दण्डोदकं जपस्यान्ते दद्याद् विधिविधानतः॥ ५॥
देवतां परमां सम्यक् पूजयेच्च विधानतः। भिक्षाकाले विधानेन चरेद् भिक्षाटनं यतिः। एकत्र भिक्षाचरणं जघन्यमिति चोच्यते ॥ ६॥
अनेकभिक्षाचरणं मुख्यधर्मो यतेः स्मृतः । त्रिपञ्चसप्तसद्मानि गच्छेन्नातोऽधिकं पुनः॥ ७॥
भिक्षाग्रहणकाले तु गृह्णीयाद् दातृतो जलम्। भिक्षान्ने तज्जलं प्रोक्ष्य पुनर्ग्राह्यं विदा जलम्॥ ८॥
निवेदयेत् तदन्नं तु वारिजस्योदकेन तु । प्रोक्ष्य देवाय महते मूलमन्त्रेण वाग्यतः। तदन्नं भक्षयेत् स्वस्थो ह्यजवद्धरिमानसः॥ ९॥
त्रिवारमुदकस्रानं यतेः शास्त्रेषु चोदितम्। अशक्तस्य यतेः शास्त्रे द्विवारं स्रानचोद‌ना। अत्यन्ताशक्तविषये त्वेकं स्नानं स्मृतं बुधैः॥ १०॥
वेदान्तशास्त्राभ्यसनं मुख्यधर्मो यतेः स्मृतः। देवो नारायणो नित्यं सृष्टिस्थित्यन्तकारकः। भक्तानां मुक्तिदो नित्यमन्यथाज्ञानिनां तमः॥ ११॥
पूर्णप्रज्ञेन मुनिना व्यासवाक्यसमुद्धृतिः। न्यासधर्मस्य विषये शुभा सङ्क्षेपतः कृता॥ १२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादकृता न्यासपद्धतिः समाप्ता॥
स्तोत्रमेकम्
शङ्खचक्रगदापद्मशार्ङ्गखड्गधरं सदा। नमामि पितरं नित्यं वासुदेवं जगत्पतिम्॥ १॥
सच्चिदानन्दरूपं तमनामयमनन्तरम्। एकमेकान्तमभयं विष्णुं विश्वहृदि स्थितम्॥ २॥
नानास्वभावमत्यन्तस्वभावेन विचारितम्। अविशेषमनाद्यन्तं प्रणमामि सनातनम्॥ ३॥
कुन्देन्दुसन्निभं वन्दे सुधारसनिभं विभुम्‌। ज्ञानमुद्रापुस्तकादिशङ्खाक्षायुधधारिणम्॥ ४॥
आनन्दमजरं नित्यमात्मेशममितद्युतिम्‌। वन्दे विश्वस्य पितरं विष्णुं विश्वेश्वरं सदा॥ ५॥
अमन्दानन्दसन्दोहसन्तोषितजगत्त्रयम्‌। नारायणमणीयांसं वन्दे देवं सनातनम्‌॥ ६॥
सूर्यमण्डलमध्यस्थं वराभयकरोद्यतम्‌। सूर्यामितद्युतिं वन्दे नारायणमनामयम्॥ ७॥
विश्वं विश्वाकरं वन्दे विश्वस्य प्रपितामहम्। नानारूपमजं नित्यं विश्वात्मानं प्रजापतिम्‌॥ ८॥
कालाकालविचारादिप्रकालितसदातनम्। पुरुषं प्रकृतिस्थं च वन्दे विष्णुमजोत्तमम्॥ ९॥
ब्रह्मणः पितरं वन्दे शङ्करस्य पितामहम्‌। श्रियः पतिमजं नित्यमिन्द्रादिप्रपितामहम्‌॥ १०॥
प्रतिप्रति स्थितं विष्णुं नित्यामृतमनामयम्। शङ्खचक्रधरं वन्दे वराभयकरोद्यतम्‌॥ ११॥
प्रतापप्रविशेषेण दूरीकृतविदूषणम्। विदारितारिमत्यन्तप्रसन्नं प्रणमाम्यहम्‌॥ १२॥
अप्रमेयमजं नित्यं विशालममृतं परम्‌। कृतनित्यालयालोके नमस्यामि जगत्पतिम्॥ १३॥
सुनित्यसुखमक्षय्यं शुद्धं शान्तं निरञ्जनम्। लोकालोकविचाराढ्यं नमस्यामि श्रियः पतिम्॥ १४॥
अमन्दानन्दसन्दोहसान्द्रमिन्द्रानुजं परम्। नित्यावदातमेकान्तं प्रमाणातीतमक्षयम्‌। लोकालोकपतिं दिव्यं नमस्यामि रमापतिम्॥ १५॥
पद्यानि कानिचित्
रामोऽखिलानन्दतनुः स एव भीमोऽतिपापेषु दुरन्तवीर्यः। कामः स एवाजितकामिनीषु सोमः स एवात्मपदाश्रितेषु॥ *॥
चञ्चलोऽयं मनोमीनः समानेयो हरिस्थले। विषयोदकसञ्चारी सद्भक्तिबडिशाहृतः॥ *॥
प्रादेशमात्रं तत्त्वार्थे जयार्थेऽरत्निमात्रकम्। ख्यातिपूजार्थिनो हस्तमात्रं पत्रमुदाहृतम्॥ *॥
असम्बद्धप्रवचनमसम्बद्धाः प्रवृत्तयः। प्रतिज्ञायाश्च सन्त्यागः कथायाः पूर्वनिग्रहः॥ *॥
श्रुतिर्नाम समुद्दिष्टं लिङ्गं तल्लक्षणं स्मृतम्। पदानि निरपेक्षाणि वाक्यं प्रकरणं तथा। एकस्य प्रतिपत्त्यङ्गवचनं स्थानमुच्यते। अन्यत्र तत्समोक्तिस्तु समाख्या स्थानमेव च। अध्यायादिप्रबन्धास्तु प्रभेदा आगमस्य च॥ *॥
श्रुत्वा तद्दिनमारभ्य दशाहमशुचिर्भवेत्। पितरौ तु मृतौ स्यातां दूरस्थोऽपिच पुत्रकः॥ *॥
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत्। संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुद्ध्यति॥ *॥ ज्ञातिविषयमेतत्।
वाक्यमेकम्
बिल्वमङ्गलः साधुः।

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *