प्रथमोऽध्यायः
मङ्गलाचरणम्
नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय।
ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमोनमस्ते॥ १/१॥
सर्वसदागमप्रतिपाद्यप्रमेयम्
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः।
संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपिचाग्रे॥ १/२॥
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य।
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य॥ १/३॥
दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान्।
ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत्॥ १/४॥
स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्।
सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः॥ १/५॥
इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता।
तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम्॥ १/६॥
सङ्कर्षणश्च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव।
देवी जयेत्यनुबभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी॥ १/७॥
स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम्।
स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमांश्चरमात्मनेऽदात्॥ १/८॥
निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितानुदरे निवेश्य।
चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेशमुखान् समग्रान्॥ १/९॥
पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च।
एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत्॥ १/१०॥
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः।
आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा॥ १/११॥
कालाच्च देशगुणतोऽस्य नचादिरन्तो वृद्धिक्षयौ नतु परस्य सदातनस्य।
नैतादृशः क्व च बभूव नचैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः॥ १/१२॥
सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः।
यस्याज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं नतु कस्य चेशम्॥ १/१३॥
आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ।
वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषामृष्यादयः क्रमश ऊनगुणाः शतांशात्॥ १/१४॥
आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा।
तस्या उमा विपतिनी च गिरस्तयोस्तु शच्यादिकाः क्रमश एव यथा पुमांसः॥ १/१५॥
ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथा क्रमशः श्रुतिस्थाः।
शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न॥ १/१६॥
तेषां स्वरूपमिदमेव यतोऽथ मुक्तावप्येवमेव सततोच्चविनीचरूपाः।
शब्दः शतं दश सहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः॥ १/१७॥
एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः।
एवं सदैव नियमः क्वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः॥ १/१८॥
पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः।
आनन्त्यमेव गणशोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः॥ १/१९॥
एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः।
पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व॥ १/२०॥
साम्यं नचास्य परमेण च केन चाप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य।
प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात् परस्य॥ १/२१॥
सर्वसदागमप्रतिपाद्यप्रमेये प्रमाणोदाहारणम्
अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः।
अन्यैश्च शास्त्रवचनैः सह तत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव॥ १/२२॥
“नारायणस्य न समः पुरुषोत्तमोऽहं जीवाक्षरे ह्यधिगतोऽस्मि ततोऽन्यदार्तम्।
मुक्तोपसृप्य इह नास्ति कुतश्च कश्चिन्नानेव धर्मपृथगात्मदृगेत्यधो हि॥ १/२३॥
आभास एव पृथगीशत एष जीवो मुक्तस्य नास्ति जगतो विषये तु शक्तिः।
मात्रा परोऽसि नतु तेऽश्नुवते महित्वं षाड्गुण्यविग्रह सुपूर्णगुणैकदेहः॥ १/२४॥
माहात्म्यदेह सृतिमुक्तिगते शिवश्च ब्रह्मा च तद्गुणगतौ न कथञ्चनेशौ।
न श्रीः कुतस्तदपरेऽस्य सुखस्य मात्रामश्नन्ति मुक्तसुगुणाश्च शतावरेण॥ १/२५॥
आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम्।
विष्णोः सदैवातिवशात् कदाऽपि गच्छन्ति केशादिगणा न मुक्तौ॥ १/२६॥
यस्मिन् परेऽन्येऽप्यजजीवकोशा नाहं परायुर्न मरीचिमुख्याः।
जानन्ति यद्गुणगणान् न रमादयोऽपि नित्यः स्वतन्त्र उत कोऽस्ति तदन्य ईशः॥ १/२७॥
नैवैक एव पुरुषः पुरुषोत्तमोऽसावेकः कुतः स पुरुषो यत एव जात्या।
अर्थाच्छ्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्॥ १/२८॥
सर्वोत्तमो हरिरिदं तु तदाज्ञयैव चेतुं क्षमं स तु हरिः परमः स्वतन्त्रः।
पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ” इत्येव वेदवचनानि परोक्तयश्च॥ १/२९॥
अस्यैव सर्वसदागमप्रतिपाद्यत्वे प्रमाणोदाहारणम्, वैष्णवशैवादिविरोधपरिहारश्च
“ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम्।
मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम्॥ १/३०॥
अविरुद्धं तु यत् त्वस्य प्रमाणं तच्च नान्यथा।
एतद्विरुद्धं यत् तु स्यान्न तन्मानं कथञ्चन॥ १/३१॥
वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः।
प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः॥ १/३२॥
एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित्।
अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन॥ १/३३॥
मोहार्थान्यन्यशास्त्राणि कृतान्येवाज्ञया हरेः।
अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः॥ १/३४॥
यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः।
एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते॥ १/३५॥
विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि।
तानि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः॥ १/३६॥
अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः।
तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित्॥ १/३७॥
अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा॥ १/३८॥
अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम्।
प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम्॥ १/३९॥
न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ।
सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः॥ १/४०॥
ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः।
यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम्॥ १/४१॥
निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना।
व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः॥ १/४२॥
यथार्थवचनानां च मोहार्थानां च संशयम्।
अपनेतुं हि भगवान् ब्रह्मसूत्रमचीकॢपत्॥ १/४३॥
तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः।
सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता॥ १/४४॥
अभेदः सर्वरूपेषु जीवभेदः सदैव हि।
विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा॥ १/४५॥
तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा।
तस्मादेतद्विरुद्धं यन्मोहार्थं तदुदाहृतम्॥ १/४६॥
तस्माद् येये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु।”
इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम्॥ १/४७॥
“एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय॥ १/४८॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज।
प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु॥” १/४९॥
इति वाराहवचनं ब्रह्माण्डोक्तं तथा परम्।
“अमोहाय गुणा विष्णोराकारश्चिच्छरीरता॥ १/५०॥
निर्दोषत्वं तारतम्यं मुक्तानामपिचोच्यते।
एतद्विरुद्धं यत् सर्वं तन्मोहायेति निर्णयः॥” १/५१॥
स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम्।
शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत्॥ १/५२॥
“परमो विष्णुरेवैकस्तज्ज्ञानं मुक्तिसाधनम्।
शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि॥ १/५३॥
ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना।
तीर्थादिमात्रतो ज्ञानं ममाधिक्यं च विष्णुतः॥ १/५४॥
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा।
इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा॥” १/५५॥
उक्तं पद्मपुराणे च शैव एव शिवेन तु।
यदुक्तं हरिणा पूर्वमुमायै प्राह तद्धरः॥ १/५६॥
“त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा।
द्वापरादौ युगे भूत्वा कलया मानुषादिषु॥ १/५७॥
स्वागमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु।
मां च गोपय येन स्यात् सृष्टिरेषोत्तराधरा॥” १/५८॥
नच वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः।
क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः॥ १/५९॥
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि।
वेदेष्वपि परो विष्णुः सर्वस्मादुच्यते सदा॥ १/६०॥
विष्णोः सर्वोत्तमत्वादिषु श्रुतिनिरूपणम्
“अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत्॥” १/६१॥
ऋग्वेदसंहितायां ७/४०/५
“स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्।”
ऋग्वेदसंहितायां २/३३/११
“यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥” १/६२॥
ऋग्वेदसंहितायां १०/१२५/५
“एको नारायण आसीन्न ब्रह्मा नच शङ्करः।”
“वासुदेवो वा इदमग्र आसीन्न ब्रह्मा नच शङ्करः॥” १/६३॥
“यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति॥” १/६४॥
आथर्वणोपनिषदि ५/३
“यो वेद निहितं गुहायां परमे व्योमन्।
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता॥” १/६५॥
तैत्तिरीयोपनिषदि ब्रह्मवल्ल्यां २/२
“प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्।”
ऋग्वेदसंहितायां २/१५/१
“सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः॥” १/६६॥
ऋग्वेदसंहितायां ४/१७/५
“यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता।”
ऋग्वेदसंहितायां १०/५५/६
“सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये॥” १/६७॥
ऋग्वेदसंहितायाम् ८/३/४
“सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा।
सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम्॥ १/६८॥
असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम्।
जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः॥ १/६९॥
जीवेशयोर्भिदा चैव जीवभेदः परस्परम्।
जडेशयोर्जडानां च जडजीवभिदा तथा॥ १/७०॥
पञ्चभेदा इमे नित्याः सर्वावस्थासु नित्यशः।
मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा॥ १/७१॥
क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः।
आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः॥ १/७२॥
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः।
एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा॥ १/७३॥
एको रुद्रस्तथा शेषो न कश्चिद् वायुना समः।
मुक्तेषु श्रीस्तथा वायोः सहस्रगुणिता गुणैः।
ततोऽनन्तगुणो विष्णुर्न कश्चित् तत्समः सदा॥” १/७४॥
तत्रैव तात्पर्यसमर्थनम्
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः।
तात्पर्यं महदत्रेत्युक्तं यो मामिति स्वयं तेन॥ १/७५॥
भूम्नो ज्यायस्त्वमित्युक्तं सूत्रेषु निर्णयात् तेन।
तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन॥ १/७६॥
“नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्॥”१/७७॥
काठकोपनिषदि १/२
सर्वस्मिन् विषये भविष्यत्पर्ववचनानि
“विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया।
मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च॥ १/७८॥
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत्।
सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे॥ १/७९॥
तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा।
एतद् विना न कस्यापि विमुक्तिः स्यात् कथञ्चन॥ १/८०॥
पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च।
निर्दोषत्वं गुणोद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८१॥
अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये।
तदावेशांस्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८२॥
सृष्टिरक्षाहृतिज्ञाननियत्यज्ञानबन्धनान्।
मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा॥ १/८३॥
वेदांश्च पञ्चरात्राणि सेतिहासपुराणकान्।
ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित्॥ १/८४॥
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः।
स्नेहो भक्तिरिति प्रोक्तस्तया मुक्तिर्नचान्यथा॥ १/८५॥
त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः।
तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा॥ १/८६॥
मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि।
अधमा निरयायैव दानवास्तु तमोलयाः॥ १/८७॥
मुक्तिर्नित्या तमश्चैव नावृत्तिः पुनरेतयोः।
देवानां निरयो नास्ति तमश्चापि कथञ्चन॥ १/८८॥
नासुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित्।
मानुषाणां मध्यमानां नैवैतद् द्वयमाप्यते॥ १/८९॥
असुराणां तमःप्राप्तिस्तदा नियमतो भवेत्।
यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत् परम्॥ १/९०॥
तदा मुक्तिर्हि देवानां यदा प्रत्यक्षगो हरिः।
स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा॥ १/९१॥
सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा।
आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः॥ १/९२॥
यथाक्रमं गुणोद्रेकात् तदन्यैरा विरिञ्चतः।
ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग् गणाः॥ १/९३॥
तैरेवाप्यं पदं तत् तु नैवान्यैः साधनैरपि।
एवं सर्वपदानां च योग्याः सन्ति पृथग् गणाः॥ १/९४॥
तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम्।
तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित्॥ १/९५॥
अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः।
तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि॥ १/९६॥
अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः।
द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन॥ १/९७॥
नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः।
सत्यसङ्कल्पतो विष्णुर्नान्यथा तु करिष्यति॥ १/९८॥
दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा।
अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये।”
भविष्यत्पर्ववचनमित्येतदखिलं परम्॥ १/९९॥
साधनविधायकवेदवचनानि
“शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः।
एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान्॥” १/१००॥
ऋग्वेदसंहितायां ६/४७/१६
“परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति।
अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति॥” १/१०१॥
ऋग्वेदसंहितायां ६/४७/१७
“तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते।”
तैत्तिरीयारण्यके ३/१२/७
“तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय॥” १/१०२॥
श्वेताश्वतरोपनिषदि ३/८
“यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते(ऽ)कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥” १/१०३॥
श्वेताश्वतरोपनिषदि ६/२३
“भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला।
मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी॥ १/१०४॥
ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते।”
इत्यादि वेदवचनं साधनप्रविधायकम्॥ १/१०५॥
भक्तेर्माहात्म्ये पुराणवचनानि
“निःशेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे।
सदा तिष्ठति भक्तश्चेद् ब्रह्महाऽपि विमुच्यते॥” १/१०६॥
स्कान्दे रेवाखण्डे
“धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत।
पापं भवति धर्मोऽपि यो नभक्तैः कृतो हरे॥” १/१०७॥
स्कान्दे रेवाखण्डे
“भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥” १/१०८॥
भगवद्गीता
“अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः।
तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात्॥ १/१०९॥
अज्ञातं पुराणवचनम्
पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते।
पतितानां तमस्यन्धे निःशेषसुखवर्जिते॥ १/११०॥
जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा।
साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च॥ १/१११॥
प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च।
तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः॥ १/११२॥
एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता।
अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा॥ १/११३॥
अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः।
सैवानन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति॥ १/११४॥
यथा शौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा।
सुखज्ञानादिकं रूपमेवं भक्तेर्नचान्यथा॥ १/११५॥
भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित्।
स एव मुक्तिदाता च
भक्तिस्तत्रैव कारणम्
॥ १/११६॥
ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम्।
तारतम्यस्थिताऽनादिर्नित्या
भक्तिर्नचेतरत्॥ १/११७॥
मानुषेष्वधमाः किञ्चिद्द्वेषयुक्ताः सदा हरौ।
दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न संशयः॥ १/११८॥
मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः।
किञ्चिद्भक्तियुता नित्यमुत्तमास्तेन मोक्षिणः॥ १/११९॥
ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः।”
इत्यादीनि च वाक्यानि पुराणेषु पृथक्पृथक्॥ १/१२०॥
गुरुलक्षणादिषु पञ्चरात्रवचनम्
“षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः।
सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः॥ १/१२१॥
असंशयः संशयच्छिद् गुरुरुक्तो मनीषिभिः।
तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा॥ १/१२२॥
अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः।
क्रमाल्लक्षणहीनाश्च लक्षणालक्षणैः समाः॥ १/१२३॥
मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः।
सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः॥ १/१२४॥
शिष्याय सत्यं भवति तत् सर्वं नात्र संशयः।
अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत्॥ १/१२५॥
नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ।
न तत् सत्यं भवेत् तस्मादर्चनीयो गुरुः सदा॥ १/१२६॥
स्वावराणां गुरुत्वं तु भवेत् कारणतः क्वचित्।
मर्यादार्थं तेऽपि पूज्या नतु यद्वत् परो गुरुः॥” १/१२७॥
इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम्।
मुक्त्यादिविषये भविष्यत्पर्वादिवचनानि
“यदा मुक्तिप्रदानाय स्वयोग्यं पश्यति ध्रुवम्॥ १/१२८॥
रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात्।
यान्ति पूर्वाण्युत्तराणि न श्लेषं यान्ति कानिचित्॥ १/१२९॥
मोक्षश्च नियतस्तस्मात् स्वयोग्यहरिदर्शने।”
भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा॥ १/१३०॥
श्रुतिश्च तत्परा तद्वत् तद् यथेत्यवदत् स्फुटम्।
मोक्षप्रकारः
मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम्॥ १/१३१॥
स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम्।
उत्तरोत्तरवश्याश्च मुक्ता रुद्रपुरःसराः॥ १/१३२॥
निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः।
स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन॥ १/१३३॥
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः।
कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः॥ १/१३४॥
तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा।
ब्रह्मैव सर्वजीवेभ्यः सदा सर्वगुणाधिकः॥ १/१३५॥
मुक्तोऽपि सर्वमुक्तानामाधिपत्ये स्थितः सदा।
आश्रयस्तस्य भगवान् सदा नारायणः प्रभुः॥ १/१३६॥
उपसंहारः
इत्यृग्यजुःसामाथर्वपञ्चरात्रेतिहासतः।
पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः॥ १/१३७॥
विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः।
आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा॥ १/१३८॥
तात्पर्यं शास्त्राणां सर्वेषामुत्तमं मया प्रोक्तम्।
प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ॥ १/१३९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सर्वशास्त्रार्थनिर्णयो नाम प्रथमोऽध्यायः समाप्तः॥
द्वितीयोऽध्यायः
मङ्गलाचरणम्
जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम्।
निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः॥ २/१॥
चिकीर्षितप्रतिज्ञा
उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः।
अथ भारतवाक्यान्येतैरेवाध्यवस्यन्ते॥ २/२॥
क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि।
कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा॥ २/३॥
अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः।
उत्सन्नाः प्रायशः सर्वे कोट्यंशोऽपि न वर्तते॥ २/४॥
ग्रन्थोऽप्येवं विलुलितः किम्वर्थो देवदुर्गमः।
कलावेवं व्याकुलिते निर्णयाय प्रचोदितः॥ २/५॥
हरिणा निर्णयान् वच्मि विजानंस्तत्प्रसादतः।
शास्त्रान्तराणि सञ्जानन् वेदांश्चास्य प्रसादतः॥ २/६॥
देशेदेशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान्।
यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः॥ २/७॥
जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया।
सङ्क्षेेपात् सर्वशास्त्रार्थं भारतार्थानुसारतः॥ २/८॥
महाभारतमाहात्म्यम्
निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम्।
“भारतं सर्ववेदाश्च तुलामारोपिताः पुरा॥ २/९॥
देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः।
व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्॥ २/१०॥
महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥ २/११॥
निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते।
कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाशितम्॥ २/१२॥
यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः।
सर्वेषां ज्ञानदो विष्णुर्यशोदातेति चोदितः॥ २/१३॥
यस्माद् व्यासात्मना तेषां भारते यश ऊचिवान्।
ज्ञानदश्च शुकादीनां ब्रह्मरुद्रादिरूपिणाम्॥ २/१४॥
ब्रह्माऽधिकश्च देवेभ्यः शेषाद् रुद्रादपीरितः।
प्रियश्च विष्णोः सर्वेभ्य इति भीमनिदर्शनात्॥ २/१५॥
भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः।
मागधादिवधादेव दुर्योधनवधादपि॥ २/१६॥
योय एव बलज्येष्ठः क्षत्रियेषु स उत्तमः।
अङ्गं चेद् विष्णुकार्येषु तद्भक्त्यैव नचान्यथा॥ २/१७॥
बलं नैसर्गिकं तच्चेद् वरास्त्रादेस्तदन्यथा।
अन्यावेशनिमित्तं चेद् बलमन्यात्मकं हि तत्॥ २/१८॥
देवेषु बलिनामेव भक्तिज्ञाने नचान्यथा।
स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन॥ २/१९॥
तस्माद् योयो बलज्येष्ठः स गुणज्येष्ठ एव च।
बलं हि क्षत्रिये व्यक्तं ज्ञायते स्थूलदृष्टिभिः॥ २/२०॥
ज्ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः।
तस्माद् यत्र बलं तत्र विज्ञातव्या गुणाः परे॥ २/२१॥
देवेष्वेव नचान्येषु वासुदेवप्रतीपतः।
क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः॥ २/२२॥
प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च।
अन्यत्र ब्राह्मणानां तु प्रमाणं ज्ञानमेव हि॥ २/२३॥
क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता।
कृष्णरामादिरूपेषु बलकार्यो जनार्दनः॥ २/२४॥
दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः।
मत्स्यकूर्मवराहाश्च सिंहवामनभार्गवाः॥ २/२५॥
राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा।
कपिलो दत्तऋषभौ शिंशुमारो रुचेः सुतः॥ २/२६॥
नारायणो हरिः कृष्णस्तापसो मनुरेव च।
महिदासस्तथा हंसः स्त्रीरूपो हयशीर्षवान्॥ २/२७॥
तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः।
इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन॥ २/२८॥
न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित्।
श्रीब्रह्मरुद्रशेषाश्च वीन्द्रेन्द्रौ काम एव च॥ २/२९॥
कामपुत्रोऽनिरुद्धश्च सूर्यश्चन्द्रो बृहस्पतिः।
धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा॥ २/३०॥
मनुपुत्राश्च ऋषयो नारदः पर्वतस्तथा।
कश्यपः सनकाद्याश्च वह्न्याद्याश्चैव देवताः॥ २/३१॥
भरतः कार्तवीर्यश्च वैन्याद्याश्चक्रवर्तिनः।
गयश्च लक्ष्मणाद्याश्च त्रयो रोहिणिनन्दनः॥ २/३२॥
प्रद्युम्नो रौक्मिणेयश्च तत्पुत्रश्चानिरुद्धकः।
नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः॥ २/३३॥
वालिसाम्बादयश्चैव किञ्चिदावेशिनो हरेः।
तस्माद् बलप्रवृत्तस्य रामकृष्णात्मनो हरेः॥ २/३४॥
अन्तरङ्गं हनूमांश्च भीमस्तत्कार्यसाधकः।
ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा॥ २/३५॥
वायोरन्यस्य न ब्राह्मं पदं तस्मात् स एव सः।
यत्र रूपं तत्र गुणा भक्त्याद्याः स्त्रीषु नित्यशः॥ २/३६॥
रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत्।
प्रायो वेत्तुं न शक्यन्ते भक्त्याद्याः स्त्रीषु यत्नतः॥ २/३७॥
यासां रूपं गुणास्तासां भक्त्याद्या इति निश्चयः।
तच्च नैसर्गिकं रूपं द्वात्रिंशल्लक्षणैर्युतम्॥ २/३८॥
नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन।
आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति॥ २/३९॥
न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन।
तस्माद् रूपगुणोदारा जानकी रुक्मिणी तथा॥ २/४०॥
सत्यभामेत्यादिरूपा श्रीः सर्वपरमा मता।
ततः पश्चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा॥ २/४१॥
भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः।
हन्ता च वैरहेतुश्च भीमः पापजनस्य तु॥ २/४२॥
द्रौपदी वैरहेतुः सा तस्माद् भीमादनन्तरा।
बलदेवस्ततः पश्चात् ततः पश्चाच्च फल्गुनः॥ २/४३॥
नरावेशादन्यथा तु द्रौणिः पश्चात् ततोऽपरे।
रामवज्जाम्बवत्याद्याः षट् ततो रेवती तथा॥ २/४४॥
लक्ष्मणो हनुमत्पश्चात् ततो भरतवालिनौ।
शत्रुघ्नश्च ततः पश्चात् सुग्रीवाद्यास्ततोऽवराः॥ २/४५॥
रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा।
तैः पूरितं तु कृष्णाय बीभत्स्वाद्यैः समन्ततः॥ २/४६॥
अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तु।
कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम्॥ २/४७॥
विविदाद्यैर्हि तैः पश्चाद् विप्रतीपं कृतं हरेः।
प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः॥ २/४८॥
नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम्।
अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः॥ २/४९॥
पश्चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः।
प्रादुर्भावमिमं यस्माद् गृहीत्वा भारतं कृतम्॥ २/५०॥
उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमाख्यया।
तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित्॥ २/५१॥
अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्।”
इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम्॥ २/५२॥
मार्कण्डेयेऽपि कथितं भारतस्य प्रशंसनम्।
“देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः॥ २/५३॥
मार्कण्डेयपुराणे
आयुधानां यथा वज्रमोषधीनां यथा यवाः।
तथैव सर्वशास्त्राणां महाभारतमुत्तमम्॥” २/५४॥
वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशंसनम्।
“कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्॥ २/५५॥
को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्।”
एवं हि सर्वशास्त्रेषु पृथक्पृथगुदीरितम्॥ २/५६॥
उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः।
भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु।
तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः॥ २/५७॥
भारतवाक्योद्धरणपूर्वकं सर्वशास्त्रविनिर्णयः
उपक्रमादिवाक्यार्थविवरणम्
“नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्॥” २/५८॥
ज्ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद् वरिष्ठः।
भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसंस्थः॥ २/५९॥
निर्दोषकः सृतिविहीन उदारपूर्णसंविद्गुणः प्रथमकृत् सकलात्मशक्तिः।
मोक्षैकहेतुरसुरूपसुरैश्च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे॥ २/६०॥
नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तकगणैश्च विनम्यतोक्ता।
इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव॥ २/६१॥
“कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः।
कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः॥” २/६२॥
“सृष्टा ब्रह्मादयो देवा निहता येन दानवाः।
तस्मै देवाधिदेवाय नमस्ते शार्ङ्गधारिणे॥” २/६३॥
स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत्।
उत्पत्तिर्दैत्यानामपि यस्मात् सम्मिता विशेषोऽयम्॥ २/६४॥
अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिरेव नचान्यथा।
तनुविभागकृतिः सकलेष्वियं नहि विशेषकृता सुरदैत्यगा॥ २/६५॥
तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम्।
प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा॥ २/६६॥
“नमो भगवते तस्मै व्यासायामिततेजसे।
यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम्॥” २/६७॥
“वासुदेवस्तु भगवान् कीर्त्यतेऽत्र सनातनः।
प्रतिबिम्बमिवादर्शे यं पश्यन्त्यात्मनि स्थितम्॥” २/६८॥
“नास्ति नारायणसमं न भूतं न भविष्यति।
एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्॥” २/६९॥
आद्यन्तयोरित्यवदत् स यस्माद् व्यासात्मको विष्णुरुदारशक्तिः।
तस्मात् समस्ता हरिसद्गुणानां
निर्णीयते
भारतगा कथैषा॥ २/७०॥
अन्यत्रत्यभारतवाक्योद्धरणम्
विष्णूत्कर्षविचारः
“सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते।
वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्॥” २/७१॥
हरिवंशे शेषधर्मप्रकरणे २/१५ (BORI)
“आलोड्य सर्वशास्त्राणि विचार्य च पुनःपुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥” २/७२॥
“स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित्।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः॥” २/७३॥
“को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः।
तद्विधश्चापरो नास्ति तस्मात् तं वेद स स्वयम्॥” २/७४॥
“को हि तं वेदितुं शक्तो नारायणमनामयम्।
ऋते सत्यवतीसूनोः कृष्णाद् वा देवकीसुतात्॥” २/७५॥
“अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी।
मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव॥” २/७६॥
“न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः।
परमात् परमेतस्माद् विश्वरूपान्न विद्यते॥” २/७७॥
“वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः।
नायं दशरथाज्जातो नचापि जमदग्नितः॥ २/७८॥
जायते नैव कुत्रापि म्रियते कुत एव तु।
न वध्यो मुह्यते नायं बद्ध्यते नैव कुत्रचित्।
कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः॥” २/७९॥
“ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः।
कर्माणि कुरुते नित्यं कीनाश इव दुर्बलः॥” २/८०॥
“नात्मानं वेद मुग्धोऽयं दुःखी सीतां च मार्गते।
बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी॥” २/८१॥
“मुह्यते शस्त्रपातेन भिन्नत्वग् रुधिरस्रवः।
अजानन् पृच्छति स्मान्यांस्तनुं त्यक्त्वा दिवं गतः॥ २/८२॥
इत्याद्यसुरमोहाय दर्शयामास नाट्यवत्।
अविद्यमानमेवेशः कुहकं तद् विदुः सुराः॥” २/८३॥
“प्रादुर्भावा हरेः सर्वे नैव प्राकृतदेहिनः।
निर्दोषगुणसम्पूर्णा दर्शयन्त्यन्यथैव तु॥ २/८४॥
दुष्टानां मोहनार्थाय सतामपि च कुत्रचित्।
यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः॥” २/८५॥
“ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥” २/८६॥
गीता ७/२
“अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय॥” २/८७॥
गीता ७/६-७
“अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्॥ २/८८॥
गीता ९/११-१३
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥ २/८९॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥” २/९०॥
“पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥” २/९१॥
गीता ११/४३
“परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥” २/९२॥
गीता १४/१
“मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्।
सम्भवः सर्वभूतानां ततो भवति भारत॥” २/९३॥
गीता १४/३
“द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ २/९४॥
गीता १५/१६-२०
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ २/९५॥
यस्मात् क्षरमतीतोऽहमक्षरादपिचोत्तमः।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ २/९६॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वविद् भजति मां सर्वभावेन भारत॥ २/९७॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥” २/९८॥
“द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥” २/९९॥
गीता १६/६
“असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम्॥ २/१००॥
गीता १६/८-९
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥” २/१०१॥
“ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी।
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया॥” २/१०२॥
गीता १६/१४-१५
“मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान्।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥ २/१०३॥
गीता १६/१८-२०
आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥” २/१०४॥
“सर्वभूतेषु येनैकं भावमव्ययमीक्षते।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥” २/१०५॥
गीतायां १८/२०
“सर्वगुह्यतमं भूयः शृणु मे परमं वचः।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥ २/१०६॥
गीतायां १८/६४-६५
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥” २/१०७॥
“पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्।
सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद् विशिष्यते॥ २/१०८॥
ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाशुपतादिषु।
यथायोगं यथान्यायं निष्ठा नारायणः परः॥” २/१०९॥
“पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप।
एकान्तभावोपगता वासुदेवं विशन्ति ते॥” २/११०॥
“जनमेजय उवाच- बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु।
को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति॥ २/१११॥
भारते १२/३६०/१-३
वैशम्पायन उवाच- नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह।
बहूनां पुरुषाणां हि यथैका योनिरुच्यते।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्॥” २/११२॥
आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते।
“तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्॥” २/११३॥
“अहं ब्रह्मा चाद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः।
मत्तो जगत् स्थावरं जङ्गमं च सर्वे वेदाः सरहस्याश्च पुत्र॥” २/११४॥
तथैव भीमवचनं धर्मजं प्रत्युदीरितम्।
“ब्रह्मेशानादिभिर्देवैः समेतैर्यद्गुणांशकः॥ २/११५॥
नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा।
स एष भगवान् कृष्णो नैव केवलमानुषः॥ २/११६॥
यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः॥”
वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति॥ २/११७॥
“रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः।
ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः॥ २/११८॥
यथाऽऽश्रितानि ज्योतींषि ज्योतिःश्रेष्ठं दिवाकरम्।
एवं मुक्तगणाः सर्वे वासुदेवमुपाश्रिताः॥” २/११९॥
भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम्।
“वासुदेवस्य महिमा भारते निर्णयोदितः॥ २/१२०॥
तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः।
तत्प्रतीपं तु यद् दृश्येन्न तन्मम मनीषितम्॥ २/१२१॥
भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः।
उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना॥ २/१२२॥
शैवदर्शनमालम्ब्य क्वचिच्छैवी कथोदिता।
समाधिभाषयोक्तं यत् तत् सर्वं ग्राह्यमेव हि॥ २/१२३॥
अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते।
आद्यन्तयोर्विरुद्धं यद् दर्शनं तदुदाहृतम्॥ २/१२४॥
दर्शनान्तरसिद्धं च
गुह्यभाषाऽन्यथा भवेत्।
तस्माद् विष्णोर्हि महिमा भारतोक्ता यथार्थतः॥ २/१२५॥
तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः।
प्रथमो हनुमान् नाम द्वितीयो भीम एव च॥ २/१२६॥
पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः।
त्रेताद्येषु
युगेष्वेव
सम्भूतः केशवाज्ञया॥ २/१२७॥
एकैकशस्त्रिषु पृथग् द्वितीयाङ्गं सरस्वती।
शंरूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते॥ २/१२८॥
सैव च द्रौपदी नाम काली चन्द्रेति चोच्यते।
तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः॥ २/१२९॥
प्रादुर्भावा नरश्चैव लक्ष्मणो बल एव च।
रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू॥ २/१३०॥
इन्द्रो नरांशसम्पत्त्या पार्थोऽपीषत् तदात्मकः।
प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु॥ २/१३१॥
चरितं वैष्णवानां तु विष्णूद्रेकाय कथ्यते।”
तथा भागवतेऽप्युक्तं हनूमद्वचनं परम्॥ २/१३२॥
“मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः।
कुतोऽस्य हि स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्य॥ २/१३३॥
न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः।
न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्॥ २/१३४॥
यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति।
स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार॥” २/१३५॥
“क्वचिच्छिवं क्वचिदृषीन् क्वचिद् देवान् क्वचिन्नरान्।
नमत्यर्चयति स्तौति वरानर्थयतेऽपिच॥ २/१३६॥
लिङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान्।
सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा॥ २/१३७॥
सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः।”
तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि॥ २/१३८॥
नान्यदित्येष शास्त्राणां निर्णयः समुदाहृतः।
भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि॥ २/१३९॥
“मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथा परे।
तथोपरिचराद्यन्ये भारतं परिचक्षते॥” २/१४०॥
“सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते।
प्रातिलोम्यादिवैचित्र्यात् तमास्तीकं प्रचक्षते॥ २/१४१॥
धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ।
सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः॥ २/१४२॥
नारायणस्य नामानि सर्वाणि वचनानि तु।
तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः॥ २/१४३॥
भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः।
योगः प्राणो बलं चैव वृकोदर इति स्मृतः॥ २/१४४॥
एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः।
सर्वविद्या द्रौपदी तु यस्मात् सैव सरस्वती॥ २/१४५॥
अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः।
विपरीतं तु यज्ज्ञानं दुःशासन इतीरितः॥ २/१४६॥
नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे।
धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः॥ २/१४७॥
द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः।
पाण्डवेयास्तु पुण्यानि तेषां विष्णुर्नियामकः॥ २/१४८॥
एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते।
दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि॥ २/१४९॥
स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः।
तथाऽपि विष्णुपरता भारते सारसङ्घ्रहः॥” २/१५०॥
इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते।
वाय्वादिक्रमः
वायुविचारः
वाय्वादीनां क्रमश्चैव तद्वाक्यैरेव चिन्त्यते॥ २/१५१॥
“वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः।
न ब्रह्मसदृशः कश्चिच्छिवादिषु कथञ्चन॥” २/१५२॥
“ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे।
बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्व च कश्चनैव॥” २/१५३॥
“बळित्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि।
यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः॥ २/१५४॥
पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु।
तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः॥ २/१५५॥
निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः।
यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति॥ २/१५६॥
प्र यत् पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति।
उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद् घृणा शुचिः॥ २/१५७॥
आदिन्मातॄराविशद् यास्वाशुचिरहिंस्यमान उर्विया वि वावृधे।
अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्ववरासु धावते॥” २/१५८॥
“अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः॥ २/१५९॥
बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत्।
बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः॥ २/१६०॥
वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः।
अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः॥ २/१६१॥
तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे।
वेगे च लाघवे चैव प्रलापस्य च वर्जने॥ २/१६२॥
भीमसेनसमो नास्ति सेनयोरुभयोरपि।
पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपिच॥” २/१६३॥
तथा युधिष्ठिरेणैव भीमं प्रति समीरितम्।
“धर्मश्चार्थश्च कामश्च मोक्षश्चैव यशो ध्रुवम्॥ २/१६४॥
त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत।”
विराटपर्वगं चापि वचो दुर्योधनस्य हि॥ २/१६५॥
“वीराणां शस्त्रविदुषां कृतीनां तत्त्वनिर्णये।
सत्त्वे बाहुबले धैर्ये प्राणे शारीरसम्भवे॥ २/१६६॥
साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे।
चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः॥ २/१६७॥
भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान्।
चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुम॥ २/१६८॥
अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः।”
वचनं वासुदेवस्य तथोद्योगगतं परम्॥ २/१६९॥
“यत् किञ्चात्मनि कल्याणं सम्भावयसि पाण्डव।
सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्॥ २/१७०॥
यादृशे च कुले जातः सर्वराजाभिपूजिते।
यादृशानि च कर्माणि भीम त्वमसि तादृशः॥” २/१७१॥
“अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः।
धूरर्जुनेन वोढव्या वोढव्या इतरे जनाः॥” २/१७२॥
भारतीरुद्रेन्द्रविचारः
उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च।
“यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः।
माता च येषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ॥ २/१७३॥
या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरिशं सुरेन्द्रम्।
चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ॥” २/१७४॥
“यस्याधिको बले नास्ति भीमसेनमृते क्वचित्।
न विज्ञाने नच ज्ञान एष रामः स लाङ्गली॥ २/१७५॥
यस्य न प्रतियोद्धाऽस्ति भीममेकमृते क्वचित्।
अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः॥” २/१७६॥
तथा युधिष्ठिरेणैव भीमाय समुदीरितम्।
“अनुज्ञातो रौहिणेयात् त्वया चैवापराजितः॥ २/१७७॥
सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना।
अन्वेष रौहिणेयं च त्वां च भीमापराजितम्॥ २/१७८॥
वीर्ये शौर्ये बले नान्यस्तृतीयः फल्गुनादृते।”
तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम्॥ २/१७९॥
“अधिज्यमपि यत् कर्तुं शक्यते नैव गाण्डिवम्।
अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन॥” २/१८०॥
तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम्।
“द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ।
भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च॥ २/१८१॥
अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः।
गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः॥” २/१८२॥
इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते।
कानिचिद् दर्शितान्यत्र दिङ्मात्रप्रतिपत्तये॥ २/१८३॥
तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः।
अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात्॥ २/१८४॥
उपसंहारः
पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम्।
श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव॥ २/१८५॥
स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसंसृतिदुस्तरार्णात्।
यत्पादपद्ममकरन्दजुषो हि पार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात्॥ २/१८६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सुवाक्योद्धरणं नाम द्वितीयोऽध्यायः समाप्तः॥
तृतीयोऽध्यायः
मङ्गलाचरणम्
जयत्यजोऽखण्डगुणोरुमण्डलः सदोदितो ज्ञानमरीचिमाली।
स्वभक्तहार्दोच्चतमोनिहन्ता व्यासावतारो हरिरात्मभास्करः॥ ३/१॥
जयत्यजोऽक्षीणसुखात्मबिम्बः स्वैश्वर्यकान्तिप्रततः सदोदितः।
स्वभक्तसन्तापदुरिष्टहन्ता रामावतारो हरिरीशचन्द्रमाः॥ ३/२॥
जयत्यसङ्ख्योरुबलाम्बुपूरो गुणोच्चरत्नाकर आत्मवैभवः।
सदा सदात्मज्ञनदीभिराप्यः कृष्णावतारो हरिरेकसागरः॥ ३/३॥
“नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरये॥” ३/४॥
“जयो नामेतिहासोऽयं कृष्णद्वैपायनेरितः।
वायुर्नरोत्तमो नाम देवीति श्रीरुदीरिता॥ ३/५॥
नारायणो व्यास इति वाच्यवक्तृस्वरूपकः।
एकः स भगवानुक्तः साधकेशो नरोत्तमः॥ ३/६॥
उपसाधको नरश्चोक्तो देवी भाग्यात्मिका नृणाम्।
सरस्वती वाक्यरूपा तस्मान्नम्या हि तेऽखिलाः।
कृष्णौ सत्या भीमपार्थौ कृष्णेत्युक्ता हि भारते॥” ३/७॥
चिकीर्षितप्रतिज्ञा
सर्वस्य निर्णयसुवाक्यसमुद्धृती तु स्वध्याययोर्हरिपदस्मरणेन कृत्वा।
आनन्दतीर्थवरनामवती तृतीया भैमी तनुर्मरुत आह कथाः परस्य॥ ३/९॥
सर्गलयानुसर्गादि
व्यूढश्चतुर्धा भगवान् स एको मायां श्रियं सृष्टिविधित्सयाऽऽर।
रूपेण पूर्वेण स वासुदेवनाम्ना विरिञ्चं सुषुवे च साऽतः॥ ३/१०॥
सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद् बलसंविदात्मा।
वायुर्य एवाथ विरिञ्चनामा भविष्य आद्यो न परस्ततो हि॥ ३/११॥
सूत्रं स वायुः पुरुषो विरिञ्चः प्रद्युम्नतश्चाथ कृतौ स्त्रियौ द्वे।
प्रजज्ञतुर्यमले तत्र पूर्वा प्रधानसञ्ज्ञा प्रकृतिर्जनित्री॥ ३/१२॥
श्रद्धा द्वितीयाऽथ तयोस्तु योगो बभूव पुंसैव च सूत्रनाम्ना।
हरेर्नियोगादथ सम्प्रसूतौ शेषः सुपर्णश्च तयोः सहैव॥ ३/१३॥
शेषस्तयोरेव हि जीवनामा कालात्मकः सोऽथ सुपर्ण आसीत्।
तौ वाहनं शयनं चैव विष्णोः काला जयाद्याश्च ततः प्रसूताः॥ ३/१४॥
काला जयाद्या अपि विष्णुपार्षदा यस्मादण्डात् परतः सम्प्रसूताः।
नीचाः सुरेभ्यस्तत एव तेऽखिला विष्वक्सेनो वायुजः खेन तुल्यः॥ ३/१५॥
व्यूहात् तृतीयात् पुनरेव विष्णोः देवांश्चतुर्वर्णगतान् समस्तान्।
सङ्गृह्य बीजात्मतयाऽनिरुद्धो न्यधत्त शान्त्यां त्रिगुणात्मिकायाम्॥ ३/१६॥
ततो महत्तत्त्वतनुर्विरिञ्चः स्थूलात्मनैवाजनि वाक् च देवी।
तस्यामहङ्कारतनुं स रुद्रं ससर्ज बुद्धिं च तदर्धदेहाम्॥ ३/१७॥
बुद्ध्यामुमायां स शिवस्त्रिरूपो मनश्च वैकारिकदेवसङ्घान्।
दशेन्द्रियाण्येव च तैजसानि क्रमेण खादीन् विषयैश्च सार्धम्॥ ३/१८॥
पुंसः प्रकृत्यां च पुनर्विरिञ्चाच्छिवोऽथ तस्मादखिलाः सुरेशाः।
जाताः सशक्राः पुनरेव सूत्राच्छ्रद्धा सुतानाप सुरप्रवीरान्॥ ३/१९॥
शेषं शिवं चेन्द्रमथेन्द्रतश्च सर्वे सुरा यज्ञगणाश्च जाताः।
पुनश्च माया त्रिविधा बभूव सत्त्वादिरूपैरथ वासुदेवात्॥ ३/२०॥
सत्त्वात्मिकायां स बभूव तस्मात् स विष्णुनामैव निरन्तरोऽपि।
रजस्तनौ चैव विरिञ्च आसीत् तमस्तनौ शर्व इति त्रयोऽस्मात्॥ ३/२१॥
एते हि देवाः पुनरण्डसृष्टावशक्नुवन्तो हरिमेत्य तुष्टुवुः।
त्वन्नो जगच्चित्रविचित्रसर्गनिःसीमशक्तिः कुरु सन्निकेतनम्॥ ३/२२॥
इति स्तुतस्तैः पुरुषोत्तमोऽसौ स विष्णुनामा श्रियमाप सृष्टये।
सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्ये॥ ३/२३॥
तस्मिन् प्रविष्टा हरिणैव सार्धं सर्वे सुरास्तस्य बभूव नाभेः।
लोकात्मकं पद्मममुष्य मध्ये पुनर्विरिञ्चोऽजनि सद्गुणात्मा॥ ३/२४॥
तस्मात् पुनः सर्वसुराः प्रसूतास्ते जानमाना अपि निर्णयाय।
निःसृत्य कायादुत पद्मयोनेः सम्प्राविशन् क्रमशो मारुतान्ताः॥ ३/२५॥
पपात वायोर्गमनाच्छरीरं तस्यैव चावेशत उत्थितं पुनः।
तस्मात् स एको विबुधप्रधान इत्याश्रिता देवगणास्तमेव॥ ३/२६॥
हरेर्विरिञ्चस्य च मध्यसंस्थितेस्तदन्यदेवाधिपतिः स मारुतः।
ततो विरिञ्चो भुवनानि सप्त ससप्तकान्याशु चकार सोऽब्जात्॥ ३/२७॥
तस्माच्च देवा ऋषयः पुनश्च वैकारिकाद्याः सशिवा बभूवुः।
अग्रे शिवोऽहंभव एव बुद्धेरुमा मनोजौ सहशक्रकामौ॥ ३/२८॥
गुरुर्मनुर्दक्ष उतानिरुद्धः सहैव शच्या मनसः प्रसूताः।
चक्षुः श्रुतिभ्यां स्पर्शात् सहैव रविः शशी धर्म इमे प्रसूताः॥ ३/२९॥
जिह्वाभवो वारिपतिर्नसोश्च नासत्यदस्रौ क्रमशः प्रसूताः।
ततः सनाद्याश्च मरीचिमुख्या देवाश्च सर्वे क्रमशः प्रसूताः॥ ३/३०॥
ततोऽसुराद्या ऋषयो मनुष्या जगद् विचित्रं च विरिञ्चतोऽभूत्।
उक्तक्रमात् पूर्वभवस्तु योयः श्रेष्ठः सस ह्यासुराकानृते च॥ ३/३१॥
पूर्वश्च पश्चात् पुनरेव जातो नाश्रेष्ठतामेति कथञ्चिदस्य।
गुणास्तु कालात् पितृमातृदोषात् स्वकर्मतो वाभिभवं प्रयान्ति॥ ३/३२॥
लयो भवेद् व्युत्क्रमतो हि तेषां ततो हरिः प्रलये श्रीसहायः।
शेते निजानन्दममन्दसान्द्रसन्दोहमेकोऽनुभवन्ननन्तः॥ ३/३३॥
अनन्तशीर्षास्यकरोरुपादः सोऽनन्तमूर्तिः स्वगुणाननन्तान्।
अनन्तशक्तिः परिपूर्णभोगो भुञ्जन्नजस्रं निजरूप आस्ते॥ ३/३४॥
एवं पुनः सृजते सर्वमेतदनाद्यनन्तो हि जगत्प्रवाहः।
नित्या हि जीवाः प्रकृतिश्च नित्या कालश्च नित्यः किमु देवदेवः॥ ३/३५॥
यथा समुद्रात् सरितः प्रजाताः पुनस्तमेव प्रविशन्ति शश्वत्।
एवं हरेर्नित्यजगत्प्रवाहस्तमेव चासौ प्रविशत्यजस्रम्॥ ३/३६॥
एवं विदुर्ये परमामनन्तामजस्य शक्तिं पुरुषोत्तमस्य।
तस्य प्रसादादथ दग्धदोषास्तमाप्नुवन्त्याशु परं सुरेशम्॥ ३/३७॥
देवानिमान् मुक्तसमस्तदोषान् स्वसन्निधाने विनिवेश्य देवः।
पुनस्तदन्यानधिकारयोग्यांस्तत्तद्गणानेव पदे नियुङ्क्ते॥ ३/३८॥
पुनश्च मारीचत एव देवा जाता अदित्यामसुराश्च दित्याम्।
गावो मृगाः पक्ष्युरगादिसत्वा दाक्षायणीष्वेव समस्तशोऽपि॥ ३/३९॥
हरेः प्रादुर्भावाः
वराहावतारः
ततः स मग्नामलयो लयोदधौ महीं विलोक्याशु हरिर्वराहः।
भूत्वा विरिञ्चार्थमिमां सशैलामुद्धृत्य वारामुपरि न्यधात् स्थिरम्॥ ३/४०॥
अथाब्जनाभप्रतिहारपालौ शापात् त्रिशो भूमितले प्रजातौ।
दित्यां हिरण्यावथ राक्षसौ च पैतृष्वसेयौ च हरेः परस्तात्॥ ३/४१॥
ततो हिरण्याक्ष उदारविक्रमो दितेः सुतो योऽवरजः सुरार्थे।
धात्राऽर्थितेनैव वराहरूपिणा धरोद्धृतौ पूर्वहतोऽब्जजोद्भवः॥ ३/४२॥
मत्स्यावतारः
अथो विधातुर्मुखतो विनिःसृतान् वेदान् हयास्यो जगृहेऽसुरेन्द्रः।
निहत्य तं मत्स्यवपुर्जुगोप मनुं मुनींस्तांश्च ददौ विधातुः॥ ३/४३॥
मन्वन्तरप्रलये मत्स्यरूपो विद्यामदान्मनवे देवदेवः।
वैवस्वतायोत्तमसंविदात्मा विष्णोः स्वरूपप्रतिपत्तिरूपाम्॥ ३/४४॥
नृसिंहावतारः
अथो दितेर्ज्येष्ठसुतेन शश्वत् प्रपीडिता ब्रह्मवरात् सुरेशाः।
हरिं विरिञ्चेन सहोपजग्मुर्दौरात्म्यमस्यापि शशंसुरस्मै॥ ३/४५॥
अभिष्टुतस्तैर्हरिरुग्रवीर्यो नृसिंहरूपेण स आविरासीत्।
हत्वा हिरण्यं च सुताय तस्य दत्त्वाऽभयं देवगणानतोषयत्॥ ३/४६॥
कूर्मावतारः
सुरासुराणामुदधिं विमथ्नतां दधार पृष्ठेन गिरिं स मन्दरम्।
वरप्रदानादपरैरधार्यं हरस्य कूर्मो बृहदण्डवोढा॥ ३/४७॥
वामनावतारः
वरादजेयत्वमवाप दैत्यराट् चतुर्मुखस्यैव बलिर्यदा तदा।
अजायतेन्द्रावरजोऽदितेः सुतो महानजोऽप्यब्जभवादिसंस्तुतः॥ ३/४८॥
स वामनात्माऽसुरभूभृतोऽध्वरं जगाम गां सन्नमयन् पदेपदे।
जहार चास्माच्छलतस्त्रिविष्टपं त्रिभिः क्रमैस्तच्च ददौ निजाग्रजे॥ ३/४९॥
पितामहेनास्य पुराऽभियाचितो बलेः कृते केशव आह यद् वचः।
नायाच्ञयाऽहं प्रतिहन्मि तं बलिं शुभाननेत्येव ततोऽभ्ययाचत॥ ३/५०॥
परशुरामावतारः
बभूविरे चन्द्रललामतो वरात् पुरा ह्यजेया असुरा धरातले।
तैरर्दिता वासवनायकाः सुराः पुरो निधायाब्जजमस्तुवन् हरिम्॥ ३/५१॥
विरिञ्चसृष्टैर्नितरामवध्यौ वराद् विधातुर्दितिजौ हिरण्यकौ।
तथा हयग्रीव उदारविक्रमस्त्वया हता ब्रह्मपुरातनेन॥ ३/५२॥
स चासुरान् रुद्रवरादवध्यानिमान् समस्तैरपि देवदेव।
निःसीमशक्त्यैव निहत्य सर्वान् हृदम्बुजे नो निवसाथ शश्वत्॥ ३/५३॥
इत्यादरोक्तस्त्रिदशैरजेयः स शार्ङ्गधन्वाऽथ भृगूद्वहोऽभूत्।
रामो निहत्यासुरपूगमुग्रं ह्रदाननादिर्विदधेऽसृजैव॥ ३/५४॥
रामकथोपक्रमः
दैत्यबाधः
ततः पुलस्त्यस्य कुले प्रसूतौ तावादिदैत्यौ जगदेकशत्रू।
परैरवध्यौ वरतः पुरा हरेः सुरैरजेयौ च वराद् विधातुः॥ ३/५५॥
सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव।
वरान् नरादीनृत एव रावणस्तदातनात् तौ त्रिदशानबाधताम्॥ ३/५६॥
देवताप्रार्थना
तदाऽब्जजं शूलिनमेव चाग्रतो निधाय देवाः पुरुहूतपूर्वकाः।
पयोम्बुधौ भोगिपभोगशायिनं समेत्य योग्यां स्तुतिमभ्ययोजयन्॥ ३/५७॥
भगवत्स्तवः
त्वमेक ईशः परमः स्वतन्त्रस्त्वमादिरन्तो जगतां नियोक्ता।
त्वदाज्ञयैवाखिलमम्बुजोद्भवा वितेनिरेऽग्र्याश्चरमाश्च येऽन्ये॥ ३/५८॥
ब्रह्ममानम्
मनुष्यमानात् त्रिशतं सषष्टिकं दिवौकसामेकमुशन्ति वत्सरम्।
द्विषट्सहस्रैरपि तैश्चतुर्युगं त्रेतादिभिः पादश एव हीनैः॥ ३/५९॥
सहस्रवृत्तं तदहः स्वयम्भुवो निशा च तन्मानमितं शरच्छतम्।
त्वदाज्ञया स्वाननुभूय भोगानुपैति सोऽपि त्वरितस्त्वदन्तिकम्॥ ३/६०॥
हयग्रीवप्रादुर्भावः
त्वया पुरा कर्णपुटाद् विनिर्मितौ महासुरौ तौ मधुकैटभाख्यौ।
प्रभञ्जनावेशवशात् त्वदाज्ञया बलोद्धतावाशु जलेऽभ्यवर्धताम्॥ ३/६१॥
त्वदाज्ञया ब्रह्मवरादवध्यौ चिक्रीडिषासम्भवया मुखोद्गतान्।
स्वयम्भुवो वेदगणानहार्षतां तदाऽभवस्त्वं हयशीर्ष ईश्वरः॥ ३/६२॥
आहृत्य वेदानखिलान् प्रदाय स्वयम्भुवे तौ च जघन्थ दस्यू।
निष्पीड्य तावूरुतले कराभ्यां तन्मेदसैवाशु चकर्थ मेदिनीम्॥ ३/६३॥
प्रकृतप्रार्थना
एवं सुराणां च निसर्गजं बलं तथाऽसुराणां वरदानसम्भवम्।
वशे तवैतद् द्वयमप्यतो वयं निवेदयामः पितुरेव तेऽखिलम्॥ ३/६४॥
इमौ च रक्षोऽधिपती वरोद्धतौ जहि स्ववीर्येण नृषु प्रजातः।
रामप्रादुर्भावः
इतीरिते तैरखिलैः सुरेश्वरैर्बभूव रामो जगतीपतिः प्रभुः॥ ३/६५॥
स कश्यपस्यादितिगर्भजन्मनो विवस्वतस्तन्तुभवस्य भूभृतः।
गृहे दशस्यन्दननामिनोऽभूत् कौसल्यकानाम्नि तदर्थिनेष्टः॥ ३/६६॥
देवतादिप्रादुर्भावाः
तदाज्ञया देवगणा बभूविरे पुरैव पश्चादपि तस्य भूम्नः।
निषेवणायोरुगुणस्य वानरेष्वथो नरेष्वेव च पश्चिमोद्भवाः॥ ३/६७॥
स देवतानां प्रथमो गुणाधिको बभूव नाम्ना हनुमान् प्रभञ्जनः।
स्वसम्भवः केसरिणो गृहे प्रभुर्बभूव वाली स्वत एव वासवः॥ ३/६८॥
सुग्रीव आसीत् परमेष्ठितेजसा युतो रविः स्वात्मत एव जाम्बवान्।
य एव पूर्वं परमेष्ठिवक्षसस्त्वगुद्भवो धर्म इहास्यतोऽभवत्॥ ३/६९॥
य एव सूर्यात् पुनरेव सञ्ज्ञया नाम्ना यमो दक्षिणदिक्प आसीत्।
स जाम्बवान् दैवतकार्यदर्शिना पुरैव सृष्टो मुखतः स्वयम्भुवा॥ ३/७०॥
ब्रह्मोद्भवः सोम उतास्य सूनोरत्रेरभूत् सोऽङ्गद एव जातः।
बृहस्पतिस्तार उतो शची च शक्रस्य भार्यैव बभूव तारा॥ ३/७१॥
बृहस्पतिर्ब्रह्मसुतोऽपि पूर्वं सहैव शच्या मनसोऽभिजातः।
ब्रह्मोद्भवस्याङ्गिरसः सुतोऽभून्मारीचजस्यैव शची पुलोम्नः॥ ३/७२॥
स एव शच्या सह वानरोऽभूत् स्वयम्भुवो देवगुरुर्बृहस्पतिः।
अभूत् सुषेणो वरुणोऽश्विनौ च बभूवतुस्तौ विविदश्च मैन्दः॥ ३/७३॥
ब्रह्मोद्भवौ तौ पुनरेव सूर्याद् बभूवतुस्तत्र कनीयसस्तु।
आवेश ऐन्द्रो वरदानतोऽभूत् ततो बलीयान् विविदो हि मैन्दात्॥ ३/७४॥
नीलोऽग्निरासीत् कमलोद्भवोत्थः कामः पुनः श्रीरमणाद् रमायाम्।
प्रद्युम्ननामाऽभवदेवमीशात् स स्कन्दतामाप स चक्रतां च॥ ३/७५॥
पूर्वं हरेश्चक्रमभूद्धि दुर्गा तमःस्थिता श्रीरिति यां वदन्ति।
सत्त्वात्मिका शङ्खमथो रजःस्था भूर्नामिका पद्ममभूद्धरेर्हि॥ ३/७६॥
गदा तु वायुर्बलसंविदात्मा शार्ङ्गं च विद्येति रमैव खड्गः।
दुर्गात्मिका सैव च चर्मनाम्नी पञ्चात्मको मारुत एव बाणः॥ ३/७७॥
एवं स्थितेष्वेव पुरातनेषु वराद् रथाङ्गत्वमवाप कामः।
तत्सूनुतामाप च सोऽनिरुद्धो ब्रह्मोद्भवः शङ्खतनुः पुमात्मा॥ ३/७८॥
तावेव जातौ भरतश्च नाम्ना शत्रुघ्न इत्येष च रामतोऽनु।
पूर्वं सुमित्रातनयश्च शेषः स लक्ष्मणो नाम रघूत्तमादनु॥ ३/७९॥
कौसल्यकापुत्र उरुक्रमोऽसावेकस्तथैको भरतस्य मातुः।
उभौ सुमित्रातनयौ नृपस्य चत्वार एते ह्यमरोत्तमाः सुताः॥ ३/८०॥
सङ्कर्षणाद्यैस्त्रिभिरेव रूपैराविष्ट आसीत् त्रिषु तेषु विष्णुः।
इन्द्रोऽङ्गदे चैव ततोऽङ्गदो हि बली नितान्तं स बभूव शश्वत्॥ ३/८१॥
येऽन्ये च भूपाः कृतवीर्यजाद्या बलाधिकाः सन्ति सहस्रशोऽपि।
सर्वे हरेः सन्निधिभावयुक्ता धर्मप्रधानाश्च गुणप्रधानाः॥ ३/८२॥
स्वयं रमा सीरत एव जाता सीतेति रामार्थमनूपमा या।
विदेहराजस्य हि यज्ञभूमौ सुतेति तस्यैव ततस्तु साऽभूत्॥ ३/८३॥
उपसंहारः
इत्यादिकल्पोत्थित एष सर्गो मया समस्तागमनिर्णयेन।
सहानुसर्गः कथितोऽत्र पूर्वो योयो गुणैर्नित्यमसौ वरो हि॥ ३/८४॥
पाश्चात्यकल्पेष्वपि सर्गभेदाः श्रुतौ पुराणेष्वपिचान्यथोक्ताः।
नोत्कर्षहेतुः प्रथमत्वमेषु विशेषवाक्यैरवगम्यते तत्॥ ३/८५॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सर्गानुसर्गप्रादुर्भावनिर्णयो नाम तृतीयोऽध्यायः समाप्तः॥
चतुर्थोऽध्यायः
बाललीलाः
अथाभ्यवर्धंश्चतुराः कुमारा नृपस्य गेहे पुरुषोत्तमाद्याः।
नित्यप्रवृद्धस्य च तस्य वृद्धिरपेक्ष्य लोकस्य हि मन्ददृष्टिम्॥ ४/१॥
निरीक्ष्य नित्यं चतुरः कुमारान् पिता मुदं सन्ततमाप चोच्चम्।
विशेषतो राममुखेन्दुबिम्बमवेक्ष्य राजा कृतकृत्य आसीत्॥ ४/२॥
तन्मातरः पौरजना अमात्या अन्तःपुरा वैषयिकाश्च सर्वे।
अवेक्षमाणाः परमं पुमांसं स्वानन्दतृप्ता इव सम्बभूवुः॥ ४/३॥
विश्वामित्रयज्ञरक्षणम्
ततः सुवंशे शशिनः प्रसूतो गाधीति शक्रस्तनुजोऽस्य चासीत्।
वरेण विप्रत्वमवाप योऽसौ विश्वस्य मित्रं स इहाजगाम॥ ४/४॥
तेनार्थितो यज्ञरिरक्षयैव कृच्छ्रेण पित्राऽस्य भयाद् विसृष्टः।
जगाम रामः सह लक्ष्मणेन सिद्धाश्रमं सिद्धजनाभिवन्द्यः॥ ४/५॥
अनुग्रहार्थं स ऋषेरवाप सलक्ष्मणोऽस्त्रं मुनितो हि केवलम्।
ववन्दिरे ब्रह्ममुखाः सुरेशास्तमस्त्ररूपाः प्रकटाः समेत्य॥ ४/६॥
अथो जघानाशु शरेण ताटकां वराद् विधातुस्तदनन्यवध्याम्।
ररक्ष यज्ञं च मुनेर्निहत्य सुबाहुमीशानगिरा विमृत्युम्॥ ४/७॥
शरेण मारीचमथार्णवेऽक्षिपत् वचो विरिञ्चस्य तु मानयानः।
अवध्यता तेन हि तस्य दत्ता जघान चान्यान् रजनीचरानथ॥ ४/८॥
तदा विदेहेन सुतास्वयंवरो विघोषितो दिक्षु विदिक्षु सर्वशः।
निधार्य तद् गाधिसुतानुयायी ययौ विदेहाननुजानुयातः॥ ४/९॥
अहल्योद्धरणम्
अथो अहल्यां पतिनाऽभिशप्तां प्रधर्षणादिन्द्रकृताच्छिलीकृताम्।
स्वदर्शनान्मानुषतामुपेतां सुयोजयामास स गौतमेन॥ ४/१०॥
बलं स्वभक्तेरधिकं प्रकाशयन्ननुग्रहं च त्रिदशेष्वतुल्यम्।
अनन्यभक्तां च सुरेशकाङ्क्षया विधाय नारीं प्रययौ तयाऽर्चितः॥ ४/११॥
विदेहप्रवेशः
श्यामावदाते जगदेकसारे स्वनन्तचन्द्राधिककान्तिकान्ते।
सहानुजे कार्मुकबाणपाणौ पुरीं प्रविष्टे तुतुषुर्विदेहजाः॥ ४/१२॥
पपुर्नितान्तं सरसाक्षिभृङ्गैर्वराननाब्जं पुरुषोत्तमस्य।
विदेहनारीनरवर्यसङ्घा यथा महापौरुषिकास्तदङ्घ्रिम्॥ ४/१३॥
तदा विदेहः प्रतिलभ्य रामं सहस्रनेत्रावरजं गविष्ठम्।
समर्चयामास सहानुजं तमृषिं च साक्षाज्ज्वलनप्रकाशम्॥ ४/१४॥
मेने च जामातरमात्मकन्यागुणोचितं रूपनवावतारम्।
उवाच चास्मा ऋषिरुग्रतेजाः कुरुष्व जामातरमेनमाश्विति॥ ४/१५॥
शिवधनुर्भङ्गः
स आह चैनं परमं वचस्ते करोमि नात्रास्ति विचारणा मे।
शृणुष्व मेऽथापि यथा प्रतिज्ञा सुताप्रदानाय कृता पुरस्तात्॥ ४/१६॥
तपो मया चीर्णमुमापतेः पुरा वरायुधावाप्तिधृतेन चेतसा।
स मे ददौ दिव्यमिदं धनुस्तदा कथञ्चनाचाल्यमृते पिनाकिनम्॥ ४/१७॥
न देवदैत्योरगदेवगायका अलं धनुश्चालयितुं सवासवाः।
कुतो नरास्तद्वरतो हि किङ्कराः सहानसैवात्र कृषन्ति कृच्छ्रतः॥ ४/१८॥
अधार्यमेतद् धनुराप्य शङ्करादहं नृणां वीर्यपरीक्षणे धृतः।
सुतार्थमेतां चकर प्रतिज्ञां ददामि कन्यां य इदं हि पूरयेत्॥ ४/१९॥
इतीरितां मे गिरमभ्यवेत्य दितेः सुता दानवयक्षराक्षसाः।
समेत्य भूपाश्च समीपमाशु प्रगृह्य तच्चालयितुं न शेकुः॥ ४/२०॥
संस्विन्नगात्राः परिवृत्तनेत्रा दशाननाद्याः पतिता विमूर्च्छिताः।
तथाऽपि मां धर्षयितुं न शेकुः सुताकृते ते वचनात् स्वयम्भुवः॥ ४/२१॥
पुरा हि मेऽदात् प्रभुरब्जजो वरं प्रसादितो मे तपसा कथञ्चन।
बलान्न ते कश्चिदुपैति कन्यकां तदिच्छुभिस्ते नच धर्षणेति॥ ४/२२॥
ततस्तु ते नष्टमदा इतो गताः समस्तशो ह्यस्तन एव पार्थिवाः।
ततो ममायं परिपूर्य मानसं वृणोतु कन्यामयमेव मेऽर्थितः॥ ४/२३॥
तथेति चोक्तो मुनिना स किङ्करैरनन्तभोगोपममाश्वथानयत्।
समीक्ष्य तद् वामकरेण राघवः सलीलमुद्धृत्य हसन्नपूरयत्॥ ४/२४॥
विकृष्यमाणं तदनन्तराधसा परेण निःसीमबलेन लीलया।
अभज्यतासह्यममुष्य तद् बलं प्रसोढुमीशं कुत एव तद् भवेत्॥ ४/२५॥
स मध्यतस्तत् प्रविभज्य लीलया यथेक्षुदण्डं शतमन्युकुञ्जरः।
विलोकयन् वक्त्रमृषेरवस्थितः सलक्ष्मणः पूर्णतनुर्यथा शशी॥ ४/२६॥
तमब्जनेत्रं पृथुतुङ्गवक्षसं श्यामावदातं चलकुण्डलोज्ज्वलम्।
शशक्षतोत्थोपमचन्दनोक्षितं ददर्श विद्युद्वसनं नृपात्मजा॥ ४/२७॥
सीतारामकल्याणमहोत्सवः
अथो कराभ्यां प्रतिगृह्य मालामम्लानपद्मां जलजायताक्षी।
उपेत्य मन्दं ललितैः पदैस्तां तदंस आसज्य च पार्श्वतोऽभवत्॥ ४/२८॥
ततः प्रमोदो नितरां जनानां विदेहपुर्यामभवत् समन्तात्।
रामं समालोक्य नरेन्द्रपुत्र्या समेतमानन्दनिधिं परेशम्॥ ४/२९॥
लक्ष्म्या समेते प्रकटं रमेशे सम्प्रेषयामास तदाऽऽशु पित्रे।
विदेहराजो दशदिग्रथाय स तं निशम्याशु तुतोष भूमिपः॥ ४/३०॥
अथात्मजाभ्यां सहितः सभार्यो ययौ गजस्यन्दनपत्तियुक्तया।
स्वसेनयाऽग्रे प्रणिधाय धातृजं वसिष्ठमाश्वेव स यत्र मैथिलः॥ ४/३१॥
स मैथिलेनातितरां समर्चितो विवाहयामास सुतं मुदम्भरः।
पुरोहितो गाधिसुतानुमोदितो जुहाव वह्निं विधिना वसिष्ठः॥ ४/३२॥
तदा विमानावलिभिर्नभःस्थलं दिदृक्षतां सङ्कुलमास नाकिनाम्।
सुरानका दुन्दुभयो विनेदिरे जगुश्च गन्धर्ववराः सहस्रशः॥ ४/३३॥
विजानमाना जगतां हि मातरं पुराऽर्थितुं नाययुरत्र देवताः।
तदा तु रामं रमया युतं प्रभुं दिदृक्षवश्चक्रुरलं नभःस्थलम्॥ ४/३४॥
यथा पुरा सागरजास्वयंवरे सुमानसानामभवत् समागमः।
तथा ह्यभूत् सर्वदिवौकसां तदा तथा मुनीनां सहभूभृतां भुवि॥ ४/३५॥
प्रगृह्य पाणिं च नृपात्मजाया रराज राजीवसमाननेत्रः।
यथा पुरा सागरजासमेतः सुरासुराणाममृताब्धिमन्थने॥ ४/३६॥
स्वलङ्कृतास्तत्र विचेरुरङ्गना विदेहराजस्य हि याश्च योषितः।
मुदा समेतं रमया रमापतिं विलोक्य रामाय ददौ धनं नृपः॥ ४/३७॥
प्रियाणि वस्त्राणि रथान् सकुञ्जरान् परार्घ्यरत्नान्यखिलस्य चेशितुः।
ददौ च कन्यात्रयमुत्तमं मुदा तदा स रामावरजेभ्य एव॥ ४/३८॥
महोत्सवं तं त्वनुभूय देवता नराश्च सर्वे प्रययुर्यथागतम्।
पिता च रामस्य सुतैः समन्वितो ययावयोध्यां स्वपुरीं मुदा ततः॥ ४/३९॥
राघवभार्गवसमागमः
तदन्तरे सोऽथ ददर्श भार्गवं सहस्रलक्षामितभानुदीधितिम्।
विभासमानं निजरश्मिमण्डले धनुर्धरं दीप्तपरश्वधायुधम्॥ ४/४०॥
अजानतां राघवमादिपूरुषं समागतं ज्ञापयितुं निदर्शनैः।
समाह्वयन्तं रघुपं स्पृधेव नृपो ययाचे प्रणिपत्य भीतः॥ ४/४१॥
न मे सुतं हन्तुमिहार्हसि प्रभो वयोगतस्येत्युदितः स भार्गवः।
सुतत्रयं ते प्रददामि राघवं रणे स्थितं द्रष्टुमिहागतोऽस्म्यहम्॥ ४/४२॥
स इत्थमुक्त्वा नृपतिं रघूत्तमं भृगूत्तमः प्राह निजां तनुं हरिः।
अभेदमज्ञेष्वपि दर्शयन् परं पुरातनोऽहं हरिरेष इत्यपि॥ ४/४३॥
शृणुष्व राम त्वमिहोदितं मया धनुर्द्वयं पूर्वमभून्महाद्भुतम्।
उमापतिस्त्वेकमधारयत् ततो रमापतिश्चापरमुत्तमोत्तमम्॥ ४/४४॥
तदा तु लोकस्य निदर्शनार्थिभिः समर्थितौ तौ हरिशङ्करौ सुरैः।
रणे स्थितौ वां प्रसमीक्षितुं वयं समर्थयामोऽत्र निदर्शनार्थिनः॥ ४/४५॥
ततो हि युद्धाय रमेशशङ्करौ व्यवस्थितौ ते धनुषी प्रगृह्य।
यतोऽन्तरस्यैष नियामको हरिस्ततो हरोऽग्रेऽस्य शिलोपमोऽभूत्॥ ४/४६॥
शशाक नैवाथ यदाऽभिवीक्षितुं प्रस्पन्दितुं वा कुत एव योद्धुम्।
शिवस्तदा देवगणाः समस्तशः शशंसुरुच्चैर्जगतो हरेर्बलम्॥ ४/४७॥
यदीरणेनैव विनैष शङ्करः शशाक न प्रश्वसितुं च केवलम्।
किमत्र वक्तव्यमतो हरेर्बलं हरात् परं सर्वत एव चेति॥ ४/४८॥
ततः प्रणम्याशु जनार्दनं हरः प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितः।
जगाम कैलासममुष्य तद् धनुस्त्वया प्रभग्नं किल लोकसन्निधौ॥ ४/४९॥
धनुर्यदन्यद्धरिहस्तयोग्यं तत्कार्मुकात् कोटिगुणं पुनश्च।
वरं हि हस्ते तदिदं गृहीतं मया गृहाणैतदतो हि वैष्णवम्॥ ४/५०॥
यदीदमागृह्य विकर्षसि त्वं तदा हरिर्नात्र विचार्यमस्ति।
इति ब्रुवाणः प्रददौ धनुर्वरं प्रदर्शयन् विष्णुबलं हराद् वरम्॥ ४/५१॥
प्रगृह्य तच्चापवरं स राघवश्चकार सज्यं निमिषेण लीलया।
चकर्ष सन्धाय शरं च पश्यतः समस्तलोकस्य च संशयं नुदन्॥ ४/५२॥
प्रदर्शिते विष्णुबले समस्तशो हराच्च निःसङ्ख्यतया महाधिके।
जगाद मेघौघगभीरया गिरा स राघवं भार्गव आदिपूरुषः॥ ४/५३॥
अलं बलं ते जगतोऽखिलाद् वरं परोऽसि नारायण एव नान्यथा।
विसर्जयस्वेह शरं तपोमये महासुरे लोकमये वराद् विभोः॥ ४/५४॥
पुराऽतुलो नाम महासुरोऽभवद् वरात् स तु ब्रह्मण आप लोकताम्।
पुनश्च तं प्राह जगद्गुरुर्यदा हरिर्जितः स्याद्धि तदैव वध्यसे॥ ४/५५॥
अतो वधार्थं जगदन्तकस्य सर्वाजितोऽहं जितवद् व्यवस्थितः।
इतीरिते लोकमये स राघवो मुमोच बाणं जगदन्तकेऽसुरे॥ ४/५६॥
पुरा वरोऽनेन शिवोपलम्भितो मुमुक्षया विष्णुतनुप्रवेशनम्।
स तेन रामोदरगो बहिर्गतस्तदाज्ञयैवाशु बभूव भस्मसात्॥ ४/५७॥
इतीव रामाय स राघवः शरं विकर्षमाणो विनिहत्य चासुरम्।
तपस्तदीयं प्रवदन् मुमोद तदीयमेव ह्यभवत् समस्तम्॥ ४/५८॥
निरन्तरानन्दविबोधसारः स जानमानोऽखिलमादिपूरुषः।
वदञ्छ्रुणोतीव विनोदतो हरिः स एक एव द्वितनुर्मुमोद॥ ४/५९॥
स चेष्टितं चैैव निजाश्रयस्य जनस्य सत्तत्त्वविबोधकारणम्।
विमोहकं चान्यतमस्य कुर्वंश्चिक्रीड एकोऽपि नरान्तरे यथा॥ ४/६०॥
ततः स कारुण्यनिधिर्निजे जने नितान्तमैक्यं स्वगतं प्रकाशयन्।
द्विधेव भूत्वा भृगुवर्य आत्मना रघूत्तमेनैक्यमगात् समक्षम्॥ ४/६१॥
समेत्य चैक्यं जगतोऽभिपश्यतः प्रणुद्य शङ्कामखिलां जनस्य।
प्रदाय रामाय धनुर्वरं तदा जगाम रामानुमतो रमापतिः॥ ४/६२॥
अयोध्याप्रवेशः
ततो नृपोऽत्यर्थमुदाऽभिपूरितः सुतैः समस्तैः स्वपुरीमवाप ह।
रेमेऽथ रामोऽपि रमास्वरूपया तयैव राजात्मजया हि सीतया॥ ४/६३॥
यथा पुरा श्रीरमणः श्रिया तया रतो नितान्तं हि पयोब्धिमध्ये।
तथा त्वयोध्यापुरगो रघूत्तमोऽप्युवास कालं सुचिरं रतस्तया॥ ४/६४॥
उपसंहारः
इमानि कर्माणि रघूत्तमस्य हरेर्विचित्राण्यपि नाद्भुतानि।
दुरन्तशक्तेरथचास्य वैभवं स्वकीयकर्तव्यतयाऽनुवर्ण्यते॥ ४/६५॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते बालकाण्डकथानिरूपणं नाम चतुर्थोऽध्यायः समाप्तः॥
पञ्चमोऽध्यायः
राज्यत्यागः
इत्थं विश्वेश्वरेऽस्मिन् निखिलजगदवस्थाप्य सीतासहाये
भूमिष्ठे सर्वलोकास्तुतुषुरनुदिनं वृद्धभक्त्या नितान्तम्।
राजा राज्याभिषेके प्रकृतिजनवचो मानयन्नात्मनोऽर्थ्यं
दध्रे तन्मन्थरायाः श्रुतिपथमगमद् भूमिगाया अलक्ष्म्याः॥ ५/१॥
पूर्वं क्षीराब्धिजाता कथमपि तपसैवाप्सरस्त्वं प्रयाता
तां नेतुं तत् तमोऽन्धं कमलजनिरुवाचाशु रामाभिषेकम्।
भूत्वा दासी विलुम्प स्वगतिमपि ततः कर्मणा प्राप्स्यसे त्वं
सेत्युक्ता मन्थराऽऽसीत् तदनु कृतवतीत्येव चैतत् कुकर्म॥ ५/२॥
तद्वाक्यात् कैकयी सा पतिगवरबलादाजहारैव राज्यं
रामस्तद्गौरवेण त्रिदशमुनिकृतेऽरण्यमेवाविवेश।
सीतायुक्तोऽनुजेन प्रतिदिनसुविवृद्धोरुभक्त्या समेतः
संस्थाप्याशेषजन्तून् स्वविरहजशुचा त्यक्तसर्वेषणार्थान्॥ ५/३॥
वृक्षान् पक्षीभकीटान् पितरमथ सखीन् मातृपूर्वान् विसृज्य
प्रोत्थां गङ्गां स्वपादाद्धर इव च गुहेनार्चितः सोऽथ तीर्त्वा।
देवार्च्यस्यापि पुत्रादृषिगणसहितात् प्राप्य पूजां प्रयातः
शैलेशं चित्रकूटं कतिपयदिवसान्यत्र मोदन्नुवास॥ ५/४॥
पादुकापट्टाभिषेकः
एतस्मिन्नेव काले दशरथनृपतिः स्वर्गतोऽभूद् वियोगाद्
रामस्यैवाथ पुत्रौ विधिसुतसहितौ मन्त्रिभिः केकयेभ्यः।
आनीतौ तस्य कृत्वा श्रुतिगणविहितप्रेतकार्याणि सद्यः
शोचन्तौ राममार्गं पुरजनसहितौ जग्मतुर्मातृभिश्च॥ ५/५॥
धिक्कुर्वन्तौ नितान्तं सकलदुरितगां मन्थरां कैकयीं च
प्राप्तौ रामस्य पादौ मुनिगणसहितौ तत्र चोवाच नत्वा।
रामं राजीवनेत्रं भरत इह पुनः प्रीतयेऽस्माकमीश
प्राप्याशु स्वामयोध्यामवरजसहितः पालयेमां धरित्रीम्॥ ५/६॥
इत्युक्तः कर्तुमीशः सकलसुरगणाप्यायनं रामदेवः
सत्यां कर्तुं च वाणीमवददतितरां नेति सद्भक्तिनम्रम्।
भूयोभूयोऽर्थयन्तं द्विगुणितशरदां सप्तके त्वभ्यतीते
कर्तैतत् ते वचोऽहं सुदृढमृतमिदं मे वचो नात्र शङ्का॥ ५/७॥
श्रुत्वैतद् रामवाक्यं हुतभुजि पतने स प्रतिज्ञां च कृत्वा
रामोक्तस्यान्यथात्वे नतु पुरमभिवेक्ष्येऽहमित्येव तावत्।
कृत्वाऽन्यां स प्रतिज्ञामवसदथ बहिर्ग्रामके नन्दिनाम्नि
श्रीशस्यैवास्य कृत्वा शिरसि परमकं पौरटं पादपीठम्॥ ५/८॥
चित्रकूटे काकासुरप्रसङ्गः
समस्तपौरानुगतेऽनुजे गते स चित्रकूटे भगवानुवास ह।
अथाजगामेन्द्रसुतोऽपि वायसो महासुरेणात्मगतेन चोदितः॥ ५/९॥
स चासुरावेशवशाद् रमास्तने यदा व्यधात् तुण्डमथाभिवीक्षितः।
जनार्दनेनाशु तृणे प्रयोजिते चचार तेन ज्वलताऽनुयातः॥ ५/१०॥
स्वयम्भुशर्वेन्द्रमुखान् सुरेश्वराञ्जिजीविषुस्ताञ्छरणं गतोऽपि।
बहिष्कृतस्तैर्हरिभक्तिभावतो ह्यलङ्घ्यशक्त्या परमस्य चाक्षमैः॥ ५/११॥
पुनः प्रयातः शरणं रघूत्तमं विसर्जितस्तेन निहत्य चासुरम्।
तदक्षिगं साक्षिकमप्यवध्यं प्रसादतश्चन्द्रविभूषणस्य॥ ५/१२॥
स वायसानामसुरोऽखिलानां वरादुमेशस्य बभूव चाक्षिगः।
निपातितोऽसौ सह वायसाक्षिभिस्तृणेन रामस्य बभूव भस्मसात्॥ ५/१३॥
ददुर्हि तस्मै विवरं बलार्थिनो यद् वायसास्तेन तदक्षिपातनम्।
कृतं रमेशेन तदेकनेत्रा बभूवुरन्येऽपिच वायसास्तदा॥ ५/१४॥
भविष्यतामप्यथ यावदेव द्विनेत्रता काककुलोद्भवानाम्।
तावत् तदक्ष्यस्य कुरङ्गनाम्नः शिवेन दत्तं दितिजस्य चाक्षयम्॥ ५/१५॥
अतः पुनर्भावममुष्य हिन्वन् भविष्यतश्चैकदृशश्चकार।
स वायसान् राघव आदिपूरुषस्ततो ययौ शक्रसुतस्तदाज्ञया॥ ५/१६॥
दण्डकारण्यप्रवेशः
रामोऽथ दण्डकवनं मुनिवर्यनीतो लोकाननेकश उदारबलैर्निरस्तान्।
श्रुत्वा खरप्रभृतिभिर्वरतो हरस्य सर्वैरवध्यतनुभिः प्रययौ सभार्यः॥ ५/१७॥
शरभङ्गमोक्षः
आसीच्च तत्र शरभङ्ग इति स्म जीर्णो लोकं हरेर्जिगमिषुर्मुनिरुग्रतेजाः।
तेनादरोपहृतसार्घ्यसपर्यया स प्रीतो ददौ निजपदं परमं रमेशः॥ ५/१८॥
धर्मो यतोऽस्य वनगस्य नितान्तशक्तिह्रासे स्वधर्मकरणस्य हुताशनादौ।
देहात्ययः स तत एव तनुं निजाग्नौ सन्त्यज्य रामपुरतः प्रययौ रमेशम्॥ ५/१९॥
विराधमोक्षः
रामोऽपि तत्र ददृशे धनदस्य शापाद् गन्धर्वमुर्वशिरतेरथ यातुधानीम्।
प्राप्तं दशां सपदि तुम्बरुनामधेयं नाम्ना विराधमपि शर्ववरादवध्यम्॥ ५/२०॥
भङ्क्त्वाऽस्य बाहुयुगलं बिलगं चकार सम्मानयन् वचनमम्बुजजन्मनोऽसौ।
प्रादाच्च तस्य सुगतिं निजगायकस्य भक्षार्थमंसकमितोऽपि सहानुजेन॥ ५/२१॥
अगस्त्यसेवा
प्रीतिं विधित्सुरगमद् भवनं निजस्य कुम्भोद्भवस्य परमादरतोऽमुना च।
सम्पूजितो धनुरनेन गृहीतमिन्द्राच्छार्ङ्गं तदादिपुरुषो निजमाजहार॥ ५/२२॥
आत्मार्थमेव हि पुरा हरिणा प्रदत्तमिन्द्रे तदिन्द्र उत रामकरार्थमेव।
प्रादादगस्त्यमुनये तदवाप्य रामो रक्षन्नृषीनवसदेव स दण्डकेषु॥ ५/२३॥
शूर्पणखाखरदूषणादिप्रसङ्गः
काले तदैव खरदूषणयोर्बलेन रक्षःस्वसा पतिनिमार्गणतत्पराऽऽसीत्।
व्यापादिते निजपतौ हि दशाननेन प्रामादिकेन विधिनाऽभिससार रामम्॥ ५/२४॥
साऽनुज्ञयैव रजनीचरभर्तुरुग्रा भ्रातृद्वयेन सहिता वनमावसन्ती।
रामं समेत्य भव मे पतिरित्यवोचद् भानुं यथा तम उपेत्य सुयोगकामम्॥ ५/२५॥
तां तत्र हास्यकथया जनकासुताग्रे गच्छानुजं म इह नेति वचः स उक्त्वा।
तेनैव दुष्टचरितां हि विकर्णनासां चक्रे समस्तरजनीचरनाशहेतोः॥ ५/२६॥
तत्प्रेरितान् सपदि भीमबलात् प्रयातांस्तस्याः खरत्रिशिरदूषणमुख्यबन्धून्।
जघ्ने चतुर्दशसहस्रमवारणीयकोदण्डपाणिरखिलस्य सुखं विधातुम्॥ ५/२७॥
रावणस्य चिन्ता कुतन्त्रं च
दत्तेऽभये रघुवरेण महामुनीनां दत्ते भये च रजनीचरमण्डलस्य।
रक्षःपतिः स्वसृमुखादविकम्पनाच्च श्रुत्वा बलं रघुपतेः परमाप चिन्ताम्॥ ५/२८॥
श्रुत्वाऽऽशु कार्यमवमृश्य जगाम तीरे क्षेत्रं नदीनदपतेः श्रवणं धरित्र्याः।
मारीचमत्र तपसि प्रतिवर्तमानं भीतं शराद् रघुपतेर्नितरां ददर्श॥ ५/२९॥
तेनार्थितः सपदि राघववञ्चनार्थं मारीच आह शरवेगममुष्य जानन्।
शक्यो न ते रघुवरेण हि विग्रहोऽत्र जानामि संस्पर्शमस्य शरस्य पूर्वम्॥ ५/३०॥
इत्युक्तवन्तमथ रावण आह खड्गं निष्कृष्य हन्मि यदि मे न करोषि वाक्यम्।
तच्छुश्रुवान् भययुतोऽथ निसर्गतश्च पापो जगाम रघुवर्यसकाशमाशु॥ ५/३१॥
मायामृगप्रसङ्गः, सीताकृत्यपहरणं च
सम्प्राप्य हैममृगतां बहुरत्नचित्रः सीतासमीप उरुधा विचचार शीघ्रम्।
निर्दोषनित्यवरसंविदपि स्म देवी रक्षोवधाय जनमोहकृते तथाऽऽह॥ ५/३२॥
देवेममाशु परिगृह्य च देहि मे त्वं क्रीडामृगं त्विति तयोदित एव रामः।
अन्वक् ससार ह शरासनबाणपाणिर्मायामृगं निशिचरं निजघान जानन्॥ ५/३३॥
तेनाहतः शरवरेण भृशं ममार विक्रुश्य लक्ष्मणमुरुव्यथया स पापः।
श्रुत्वैव लक्ष्मणमचूचुददुग्रवाक्यैः सोऽप्याप रामपथमेव सचापबाणः॥ ५/३४॥
यांयां परेश उरुधैव करोति लीलां तान्तां करोत्यनु तथैव रमाऽपि देवी।
नैतावताऽस्य परमस्य तथा रमाया दोषोऽणुरप्यनुविचिन्त्य उरुप्रभू यत्॥ ५/३५॥
क्वाज्ञानमापदपि मन्दकटाक्षमात्रात् सर्गस्थितिप्रलयसंसृतिमोक्षहेतोः।
देव्या हरेः किमु विडम्बनमात्रमेतद् विक्रीडतोः सुरनरादिवदेव तस्मात्॥ ५/३६॥
देव्याः समीपमथ रावण आससाद साऽदृश्यतामगमदप्यविषह्यशक्तिः।
सृष्ट्वाऽऽत्मनः प्रतिकृतिं प्रययौ च शीघ्रं कैलासमर्चितपदा न्यवसच्छिवाभ्याम्॥ ५/३७॥
तस्यास्तु तां प्रतिकृतिं प्रविवेश शक्रो देव्याश्च सन्निधियुतां व्यवहारसिद्ध्यै।
आदाय तामथ ययौ रजनीचरेन्द्रो हत्वा जटायुषमुरुश्रमतो निरुद्धः॥ ५/३८॥
मार्गे व्रजन्तमभियाय ततो हनूमान् संवारितो रविसुतेन च जानमानः।
दैवं तु कार्यमथ कीर्तिमभीप्समानो रामस्य नैनमहनद् वचनाद्धरेश्च॥ ५/३९॥
प्राप्यैव राक्षस उतात्मपुरीं स तत्र सीताकृतिं प्रतिनिधाय ररक्ष चाथ।
रामोऽपि तत् तु विनिहत्य सुदुष्टरक्षः प्राप्याश्रमं स्वदयितां नहि पश्यतीव॥ ५/४०॥
सीतान्वेषणम्
जटायुमुक्तिः
अन्वेषमाण इव तं च ददर्श गृध्रं सीतां रिरक्षिषुमथो रिपुणा विशस्तम्।
मन्दात्मचेष्टममुनोक्तमरेश्च कर्म श्रुत्वा मृतं तमदहत् स्वगतिं तथाऽदात्॥ ५/४१॥
कबन्धमोक्षः
अन्यत्र चैव विचरन् सहितोऽनुजेन प्राप्तः करौ स सहसाऽथ कबन्धनाम्नः।
धातुर्वरादखिलजायिन उज्झितस्य मृत्योश्च वज्रपतनादतिकुञ्चितस्य॥ ५/४२॥
छित्त्वाऽस्य बाहुयुगलं सहितोऽनुजेन तं पूर्ववत् प्रतिविधाय सुरेन्द्रभृत्यम्।
नाम्ना दनुं त्रिजटयैव पुराऽभिजातं गन्धर्वमाशु च ततोऽपि तदर्चितोऽगात्॥ ५/४३॥
शबरीमुक्तिः
दृष्ट्वा तमेव शबरी परमं हरिं च ज्ञात्वा विवेश दहनं पुरतोऽस्य तस्यै।
प्रादात् स्वलोकमिममेव हि सा प्रतीक्ष्य पूर्वं मतङ्गवचनेन वनेऽत्रसाऽभूत्॥ ५/४४॥
शापाद् वराप्सरसमेव हि तां विमोच्य शच्या कृतात् पतिपुरस्त्वतिदर्पहेतोः।
रामाञ्जनेयसमागमः, तयोरविनाभावनिर्णयश्च
गत्वा ददर्श पवनात्मजमृश्यमूके स ह्येक एनमवगच्छति सम्यगीशम्॥ ५/४५॥
देहेऽपि यत्र पवनोऽत्र हरिर्यतोऽसौ तत्रैव वायुरिति वेदवचः प्रसिद्धम्।
कस्मिन् न्वहं त्विति तथैव हि सोऽवतारे तस्मात् स मारुतिकृते रविजं ररक्ष॥ ५/४६॥
एवं स कृष्णतनुरर्जुनमप्यरक्षद् भीमार्थमेव तदरिं रविजं निहत्य।
पूर्वं हि मारुतिमवाप रवेः सुतोऽयं तेनास्य वालिनमहन् रघुपः प्रतीपम्॥ ५/४७॥
एवं सुराश्च पवनस्य वशे यतोऽतः सुग्रीवमत्र तु परत्र च शक्रसूनुम्।
सर्वे श्रिता हनुमतस्तदनुग्रहाय तत्रागमद् रघुपतिः सह लक्ष्मणेन॥ ५/४८॥
यत्पादपङ्कजरजः शिरसा बिभर्ति श्रीरब्जजश्च गिरिशः सह लोकपालैः।
सर्वेश्वरस्य परमस्य हि सर्वशक्तेः किं तस्य शत्रुहनने कपयः सहायाः॥ ५/४९॥
समागते तु राघवे प्लवङ्गमाः ससूर्यजाः।
विपुप्लुवुर्भयार्दिता न्यवारयच्च मारुतिः॥ ५/५०॥
संस्थाप्याशु हरीन्द्राञ्जानन् विष्णोर्गुणाननन्तान् सः।
साक्षाद् ब्रह्मपिताऽसावित्येतेनास्य पादयोः पेते॥ ५/५१॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते हनूमद्दर्शनं नाम पञ्चमोऽध्यायः समाप्तः॥
षष्ठोऽध्यायः
वालिवधप्रकरणम्
सुग्रीवसख्यम्
उत्थाप्य चैनमरविन्ददलायताक्षश्चक्राङ्कितेन वरदेन कराम्बुजेन।
कृत्वा च संविदमनेन नुतोऽस्य चांसं प्रीत्याऽऽरुरोह स हसन् सह लक्ष्मणेन॥ ६/१॥
आरोप्य चांसयुगलं भगवन्तमेनं तस्यानुजं च हनुमान् प्रययौ कपीन्द्रम्।
सख्यं चकार हुतभुक्प्रमुखे च तस्य रामेण शाश्वतनिजार्तिहरेण शीघ्रम्॥ ६/२॥
रामबलपरीक्षा
श्रुत्वाऽस्य दुःखमथ देववरः प्रतिज्ञां चक्रे स वालिनिधनाय हरीश्वरोऽपि।
सीतानुमार्गणकृतेऽथ स वालिनैव क्षिप्तां हि दुन्दुभितनुं समदर्शयच्च॥ ६/३॥
वीक्ष्यैव तां निपतितामथ रामदेवः सोऽङ्गुष्ठमात्रचलनादतिलीलयैव।
सम्प्रास्य योजनशतेऽथ तयैव चोर्वीं सर्वान् विदार्य दितिजानहनद् रसास्थान्॥ ६/४॥
शर्वप्रसादजबलाद् दितिजानवध्यान् सर्वान् निहत्य कुणपेन पुनश्च सख्या।
भीतेन वालिबलतः कथितः स सप्त तालान् प्रदर्श्य दितिजान् सुदृढांश्च वज्रात्॥ ६/५॥
एकैकमेषु स विकम्पयितुं समर्थः पत्राणि लोप्तुमपि तूत्सहते न शक्तः।
विष्वक्स्थितान् यदि भवान् प्रतिभेत्स्यतीमानेकेषुणा तर्हि वालिवधे समर्थः॥ ६/६॥
जेतुं चतुर्गुणबलो हि पुमान् प्रभुः स्याद्धन्तुं शताधिकबलोऽतिबलं सुशक्तः।
तस्मादिमान् हरिहयात्मजबाह्वलोप्यपत्रान् विभिद्य मम संशयमाशु भिन्धि॥ ६/७॥
श्रुत्वाऽस्य वाक्यमवमृश्य दितेः सुतांस्तान् धातुर्वरादखिलपुम्भिरभेद्यरूपान्।
ब्रह्मत्वमाप्तुमचलं तपसि प्रवृत्तानेकेषुणा सपदि तान् प्रबिभेद रामः॥ ६/८॥
सन्धाय कार्मुकवरे निशिते तु बाणेऽथाकृष्य दक्षिणभुजेन तदा प्रमुक्ते।
रामेण सत्वरमनन्तबलेन सर्वे चूर्णीकृताः सपदि ते तरवो रवेण॥ ६/९॥
भित्वा च तान् सगिरि कुं भगवत्प्रमुक्तः पातालसप्तकमथात्र च ये त्ववध्याः।
नाम्नाऽसुराः कुमुदिनोऽब्जजवाक्यरक्षाः सर्वांश्च तानदहदाशु शरः स एकः॥ ६/१०॥
नैतद् विचित्रममितोरुबलस्य विष्णोर्यत्प्रेरणात् सपवनस्य भवेत् प्रवृत्तिः।
लोकस्य सप्रकृतिकस्य सरुद्रकालकर्मादिकस्य तदपीदमनन्यसाध्यम्॥ ६/११॥
युद्धधर्मशिक्षणम्
दृष्ट्वा बलं भगवतोऽथ हरीश्वरोऽसावग्रे निधाय तमगात् पुरमग्रजस्य।
आश्रुत्य रावमनुजस्य बिलात् स चागादभ्येनमाशु दयिता प्रतिवारितोऽपि॥ ६/१२॥
तन्मुष्टिभिः प्रतिहतः प्रययावशक्तः सुग्रीव आशु रघुपोऽपि हि धर्ममीक्षन्।
नैनं जघान विदिताखिललोकचेष्टोऽप्येनं स आह युधि वां न मया विविक्तौ॥ ६/१३॥
सौभ्रात्रमेष यदि वाञ्छति वालिनैव नाहं निरागसमथाग्रजनिं हनिष्ये।
दीर्घः सहोदरगतो न भवेद्धि कोपो दीर्घोऽपि कारणमृते विनिवर्तते च॥ ६/१४॥
कोपः सहोदरजने पुनरन्तकाले प्रायो निवृत्तिमुपगच्छति तापकश्च।
एकस्य भङ्ग इति नैव झडित्यपास्तदोषो निहन्तुमिह योग्य इति स्म मेने॥ ६/१५॥
तस्मान्न बन्धुजनगे जनिते विरोधे कार्यो वधस्तदनुबन्धुभिराश्वितीह।
धर्मं प्रदर्शयितुमेव रवेः सुतस्य भावी न ताप इति विच्च न तं जघान॥ ६/१६॥
यः प्रेरकः सकलशेमुषिसन्ततेश्च तस्याज्ञता कुत इहेशवरस्य विष्णोः।
वालिवधः
तेनोदितोऽथ सुदृढं पुनरागतेन वज्रोपमं शरममूमुचदिन्द्रसूनौ॥ ६/१७॥
रामाज्ञयैव लतया रविजे विभक्ते वायोः सुतेन रघुपेण शरे प्रमुक्ते।
श्रुत्वाऽस्य शब्दमतुलं हृदि तेन विद्ध इन्द्रात्मजो गिरिरिवापतदाशु सन्नः॥ ६/१८॥
भक्तो ममैष यदि मामभिपश्यतीह पादौ ध्रुवं मम समेष्यति निर्विचारः।
योग्यो वधो नहि जनस्य पदानतस्य राज्यार्थिना रविसुतेन वधोऽर्थितश्च॥ ६/१९॥
कार्यं ह्यभीष्टमपि तत् प्रणतस्य पूर्वं शस्तो वधो न पदयोः प्रणतस्य चैव।
तस्माददृश्यतनुरेव निहन्मि शक्रपुत्रं त्विति स्म तमदृश्यतया जघान॥ ६/२०॥
यः प्रेरकः सकललोकबलस्य नित्यं पूर्णाव्ययोच्चबलवीर्यतनुः स्वतन्त्रः।
किं तस्य दृष्टिपथगस्य च वानरोऽयं कर्तेशचापमपि येन पुरा विभग्नम्॥ ६/२१॥
सन्नेऽथ वालिनि जगाम च तस्य पार्श्वं प्राहैनमार्द्रवचसा यदि वाञ्छसि त्वम्।
उज्जीवयिष्य इति नैच्छदसौ त्वदग्रे को नाम नेच्छति मृतिं पुरुषोत्तमेति॥ ६/२२॥
सुग्रीवराज्याभिषेकः, रामस्य चातुर्मास्यं च
कार्याणि तस्य चरमाणि विधाय पुत्रं त्वग्रे निधाय रविजः कपिराज्य आसीत्।
रामोऽपि तद्गिरिवरे चतुरोऽथ मासान् दृष्ट्वा घनागममुवास सलक्ष्मणोऽसौ॥ ६/२३॥
सीतान्वेषणकार्यम्
सुग्रीवादिजागृतिः
अथातिसक्ते क्षितिपे कपीनां प्रविस्मृते रामकृतोपकारे।
प्रसह्य तं बुद्धिमतां वरिष्ठो रामाङि्घ्रभक्तो हनुमानुवाच॥ ६/२४॥
न विस्मृतिस्ते रघुवर्यकार्ये कार्या कथञ्चित् स हि नोऽभिपूज्यः।
न चेत् स्वयं कर्तुमभीष्टमद्य ते ध्रुवं बलेनापि हि कारयामि॥ ६/२५॥
स एवमुक्त्वा हरिराजसन्निधौ द्वीपेषु सप्तस्वपि वानरान् प्रति।
सम्मेलनायाशुगतीन् स्म वानरान् प्रस्थापयामास समस्तशः प्रभुः॥ ६/२६॥
हरीश्वराज्ञाप्रणिधानपूर्वकं हनूमता ते प्रहिता हि वानराः।
समस्तशैलद्रुमषण्डसंस्थितान् हरीन् समादाय तदाऽभिजग्मुः॥ ६/२७॥
तदैव रामोऽपि हि भोगसक्तं प्रमत्तमालक्ष्य कपीश्वरं प्रभुः।
जगाद सौमित्रिमिदं वचो मे प्लवङ्गमेशाय वदाशु याहि॥ ६/२८॥
यदि प्रमत्तोऽसि मदीयकार्ये नयाम्यहं त्वेन्द्रसुतस्य मार्गम्।
प्रायः स्वकार्ये प्रतिपादिते हि मदोद्धता न प्रतिकर्तुमीशते॥ ६/२९॥
इतीड्यरामेण समीरिते तदा ययौ सबाणः सधनुः स लक्ष्मणः।
दृष्ट्वैैव तं तेन सहैव तापनिर्भयाद् ययौ रामपदान्तिकं त्वरन्॥ ६/३०॥
हनूमतः साधुवचोभिराशु प्रसन्नचेतस्यधिपे कपीनाम्।
समागते सर्वहरिप्रवीरैः सहैव तं वीक्ष्य ननन्द राघवः॥ ६/३१॥
ससम्भ्रमं तं पतितं पदाब्जयोस्त्वरन् समुत्थाप्य समाश्लिषत् प्रभुः।
स चोपविष्टो जगदीशसन्निधौ तदाज्ञयैवादिशदाशु वानरान्॥ ६/३२॥
दशदिक्षु कपिप्रेषणम्, बहूनां प्रत्यागमनम्
समस्तदिक्षु प्रहितेषु तेन प्रभुर्हनूमन्तमिदं बभाषे।
न कश्चिदीशस्त्वदृतेऽस्ति साधने समस्तकार्यप्रवरस्य मेऽस्य॥ ६/३३॥
अतस्त्वमेव प्रतियाहि दक्षिणां दिशं समादाय मदङ्गुलीयकम्।
इतीरितोऽसौ पुरुषोत्तमेन ययौ दिशं तां युवराजयुक्तः॥ ६/३४॥
समस्तदिक्षु प्रतियापिता हि ते हरीश्वराज्ञामुपधार्य मासतः।
समाययुस्तेऽङ्गदजाम्बवन्मुखाः सुतेन वायोः सहिता नचाययुः॥ ६/३५॥
दक्षिणदिशि कपीनामधर्मचिन्ता हनूमता प्रबोधनम्
समस्तदुर्गप्रवरं दुरासदं विमार्गतां विन्ध्यगिरिं महात्मनाम्।
गतः स कालो हरिराडुदीरितः समासदंश्चाथ बिलं महाद्भुतम््॥ ६/३६॥
कृतं मयेनातिविचित्रमुत्तमं समीक्ष्य तत् तार उवाच चाङ्गदम्।
वयं न यामो हरिराजसन्निधिं विलङ्घितो नः समयो यतोऽस्य॥ ६/३७॥
दुरासदोऽसावतिचण्डशासनो हनिष्यति त्वामपि किं मदादिकान्।
अगम्यमेतद् बिलमाप्य तत् सुखं वसाम सर्वे किमसाविहाचरेत्॥ ६/३८॥
नचैव रामेण सलक्ष्मणेन प्रयोजनं नो वनचारिणां सदा।
नचेह नः पीडयितुं स च क्षमस्ततो ममेयं सुविनिश्चिता मतिः॥ ६/३९॥
इतीरितं मातुलवाक्यमाशु स आददे वालिसुतोऽपि सादरम्।
उवाच वाक्यं च न नो हरीश्वरः क्षमी भवेल्लङ्घितशासनानाम्॥ ६/४०॥
राज्यार्थिना येन हि घातितोऽग्रजो हृताश्च दाराः सुनृशंसकेन।
स नः कथं रक्षति शासनातिगान् निराश्रयान् दुर्बलकान् बले स्थितः॥ ६/४१॥
इतीरिते शक्रसुतात्मजेन तथेति चोचुः सहजाम्बवन्मुखाः।
सर्वेऽपि तेषामथ चैकमत्यं दृष्ट्वा हनूमानिदमाबभाषे॥ ६/४२॥
विज्ञातमेतद्धि मयाऽङ्गदस्य राज्याय ताराभिहितं हि वाक्यम्।
साध्यं नचैतन्नहि वायुसूनू रामप्रतीपं वचनं सहेत॥ ६/४३॥
नचाहमाक्रष्टुमुपायतोऽपि शक्यः कथञ्चित् सकलैः समेतैः।
सन्मार्गतो नैव हि राघवस्य दुरन्तशक्तेर्बिलमप्रधृष्यम्॥ ६/४४॥
वचो ममैतद् यदि चादरेण ग्राह्यं भवेद् वस्तदतिप्रियं मे।
न चेद् बलादप्यनये प्रवृत्तान् प्रशास्य सन्मार्गगतान् करोमि॥ ६/४५॥
इतीरितं तत् पवनात्मजस्य श्रुत्वाऽतिभीता धृतमूकभावाः।
सर्वेऽनुजग्मुस्तमथाद्रिमुख्यं माहेन्द्रमासेदुरगाधबोधाः॥ ६/४६॥
सम्पातिप्रसङ्गः
निरीक्ष्य ते सागरमप्रधृष्यमपारमेयं सहसा विषण्णाः।
दृढं निराशाश्च मतिं हि दध्रुः प्रायोपवेशाय तथा च चक्रुः॥ ६/४७॥
प्रायोपविष्टाश्च कथां वदन्तो रामस्य संसारविमुक्तिदातुः।
जटायुषः पातनमूचिरे तत् सम्पातिनाम्नः श्रवणं जगाम॥ ६/४८॥
तस्याग्रजोऽसावरुणस्य सूनुः सूर्यस्य बिम्बं सह तेन यातः।
जवं परीक्षन्नथ तं सुतप्तं गुप्त्वा पतत्रक्षयमाप्य चापतत्॥ ६/४९॥
स दग्धपक्षः सवितृप्रतापाच्छ्रुत्वैव रामस्य कथां सपक्षः।
भूत्वा पुनश्चाशु मृतिं जटायुषः शुश्राव पृष्ट्वा पुनरेव सम्यक्॥ ६/५०॥
स रावणस्याथ गतिं सुतोक्तां निवेद्य दृष्ट्वा जनकात्मजाकृतिम्।
स्वयं तथाऽशोकवने निषण्णामवोचदेभ्यो हरिपुङ्गवेभ्यः॥ ६/५१॥
कपीनां बलाबलप्रकटनम्
ततस्तु ते ब्रह्मसुतेन पृष्टा न्यवेदयन्नात्मबलं पृथक्पृथक्।
दशैव चारभ्य दशोत्तरस्य क्रमात् पथो योजनतोऽतियाने॥ ६/५२॥
सनीलमैन्दद्विविदाः सताराः सर्वेऽप्यशीत्याः परतो न शक्ताः।
गन्तुं यदाथात्मबलं स जाम्बवाञ्जगाद तस्मात् पुनरष्टमांशम्॥ ६/५३॥
बलेर्यदा विष्णुरवाप लोकांस्त्रिभिः क्रमैर्नन्दिरवं प्रकुर्वता।
तदा मया भ्रान्तमिदं जगत्त्रयं सवेदनं जानु ममास मेरुतः॥ ६/५४॥
अतो जवो मे नहि पूर्वसम्मितः पुरा त्वहं षण्णवतिप्लवोऽस्मि।
ततः कुमारोऽङ्गद आह चास्माच्छतं प्लवेयं न ततोऽभिजाने॥ ६/५५॥
आपूरिते तैः सकलैः शतस्य गमागमे शत्रुबलं च वीक्ष्य।
सुदुर्गमत्वं च निशाचरेशपुर्याः स धातुः सुत आबभाषे॥ ६/५६॥
अयं हि गृध्रः शतयोजनं गिरिं त्रिकूटमाहेत उतात्र विघ्नाः।
भवेयुरन्येऽपि ततो हनूमानेकः समर्थो न परोऽस्ति कश्चित्॥ ६/५७॥
उक्त्वा स इत्थं पुनराह सूनुं प्राणस्य निःसीमबलं प्रकाशयन्।
त्वमेक एवात्र परं समर्थः कुरुष्व चैतत् परिपाहि वानरान्॥ ६/५८॥
इतीरितोऽसौ हनुमान् निजेप्सितं तेषामशक्तिं प्रकटां विधाय।
अवर्धताशु प्रविचिन्त्य रामं सुपूर्णशक्तिं चरितोस्तदाज्ञाम्॥ ६/५९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते समुद्रतरणनिश्चयो नाम षष्ठोऽध्यायः समाप्तः॥
सप्तमोऽध्यायः
हनुमतः समुद्रलङ्घनम्
रामाय शाश्वतसुविस्तृतषड्गुणाय सर्वेश्वराय बलवीर्यमहार्णवाय।
नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः॥ ७/१॥
चुक्षोभ वारिधिरनुप्रययौ च शीघ्रं यादोगणैः सह तदीयबलाभिकृष्टः।
वृक्षाश्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः॥ ७/२॥
श्यालो हरस्य गिरिपक्षविनाशकाले क्षिप्तोऽर्णवे स मरुतोर्वरितात्मपक्षः।
हैमो गिरिः पवनजस्य तु विश्रमार्थमुद्भिद्य वारिधिमवर्धदनेकसानुः॥ ७/३॥
नैवात्र विश्रमणमैच्छदविश्रमोऽसौ निःसीमपौरुषबलस्य कुतः श्रमोऽस्य।
आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण॥ ७/४॥
जिज्ञासुभिर्निजबलं तव भक्षमेतु यद्यत् त्वमिच्छसि तदित्यमरोदितायाः।
आस्यं प्रविश्य सपदि प्रविनिःसृतोऽस्माद् देवाननन्दयदुत स्वृतमेषु रक्षन्॥ ७/५॥
दृष्ट्वा सुरप्रणयितां बलमस्य चोग्रं देवाः प्रतुष्टुवुरमुं सुमनोभिवृष्ट्या।
तैरादृतः पुनरसौ वियतैव गच्छञ्छायाग्रहं प्रतिददर्श च सिंहिकाख्यम्॥ ७/६॥
लङ्कावनाय सकलस्य च निग्रहेऽस्याः सामर्थ्यमप्रतिहतं प्रददौ विधाता।
छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाशु॥ ७/७॥
निःसीममात्मबलमित्यनुदर्शयानो हत्वैव तामपि विधातृवराभिगुप्ताम्।
लम्बे स लम्बशिखरे निपपात लङ्काप्राकाररूपकगिरावथ सञ्चुकोच॥ ७/८॥
भूत्वा बिडालसमितो निशि तां पुरीं च प्राप्स्यन् ददर्श निजरूपवतीं स लङ्काम्।
रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टिपिष्टां तयाऽनुमत एव विवेश लङ्काम्॥ ७/९॥
हनुमतः सीताकृतिना साकं विडम्बनम्
मार्गमाणोे बहिश्चान्तः सोऽशोकवनिकातले।
ददर्श शिंशुपावृक्षमूलस्थितरमाकृतिम्॥ ७/१०॥
नरलोकविडम्बस्य जानन् रामस्य हृद्गतम्।
तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम्॥ ७/११॥
तादृक्चेष्टासमेताया अङ्गुलीयमदात् ततः।
सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः॥ ७/१२॥
भूषणानि द्विधा भूत्वा तान्येवासंस्तथैव च।
अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ॥ ७/१३॥
यद्यप्येतन्न पश्यन्ति निशाचरगणास्तु ते।
द्युलोकचारिणः सर्वे पश्यन्त्यृषय एव च॥ ७/१४॥
तेषां विडम्बनायैव दैत्यानां वञ्चनाय च।
पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत्॥ ७/१५॥
कृत्वा कार्यमिदं सर्वं विशङ्कः पवनात्मजः।
आत्माविष्करणे चित्तं चक्रे मतिमतां वरः॥ ७/१६॥
लङ्कायां रावणसभायां च कपिचेष्टा
अथ वनमखिलं तद् रावणस्यावलुप्य क्षितिरुहमिममेकं वर्जयित्वाऽऽशु वीरः।
रजनिचरविनाशं काङ्क्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चारुरोह॥ ७/१७॥
अथाशृणोद् दशाननः कपीन्द्रचेष्टितं परम्।
दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति॥ ७/१८॥
रावणसेनानाशः
समस्तशो विमृत्यवो वराद्धरस्य किङ्कराः।
समासदन् महाबलं सुरान्तरात्मनोऽङ्गजम्॥ ७/१९॥
अशीतिकोटियूथपं पुरःसराष्टकायुतम्।
अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद् बलम्॥ ७/२०॥
समावृतस्तथाऽऽयुधैः स ताडितश्च तैर्भृशम्।
चकार तान् समस्तशस्तलप्रहारचूर्णितान्॥ ७/२१॥
पुनश्च मन्त्रिपुत्रकान् स रावणप्रचोदितान्।
ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान्॥ ७/२२॥
बलाग्रगामिनस्तथा स शर्ववाक्सुगर्वितान्।
निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत्॥ ७/२३॥
अक्षकुमारहननम्
अनौपमं हरेर्बलं निशम्य राक्षसाधिपः।
कुमारमक्षमात्मनः समं सुतं न्ययोजयत्॥ ७/२४॥
स सर्वलोकसाक्षिणः सुतं शरैर्ववर्ष ह।
शितैर्वरास्त्रमन्त्रितैर्नचैनमभ्यचालयत्॥ ७/२५॥
स मण्डमध्यकासुतं समीक्ष्य रावणोपमम्।
तृतीय एष चांशको बलस्य हीत्यचिन्तयत्॥ ७/२६॥
निधार्य एव रावणः स राघवाय नान्यथा।
यदीन्द्रजिन्मया हतो नचास्य शक्तिरीक्ष्यते॥ ७/२७॥
अतस्तयोः समो मया तृतीय एष हन्यते।
विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे॥ ७/२८॥
स चक्रवद् भ्रमातुरं विधाय रावणात्मजम्।
अपोथयद्धरातले क्षणेन मारुती तनुः॥ ७/२९॥
विचूर्णिते धरातले निजे सुते स रावणः।
निशम्य शोकतापितस्तदग्रजं समादिशत्॥ ७/३०॥
स्वेच्छयैव इन्द्रजिता बद्धता
अथेन्द्रजिन्महाशरैर्वरास्त्रसम्प्रयोजितैः।
ततक्ष वानरोत्तमं नचाशकद् विचालने॥ ७/३१॥
अथास्त्रमुत्तमं विधेर्युयोज सर्वदुःसहम्।
स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः॥ ७/३२॥
मया वरा विलङ्घिता ह्यनेकशः स्वयम्भुवः।
स माननीय एव मे ततोऽत्र मानयाम्यहम्॥ ७/३३॥
इमे च कुर्युरत्र किं प्रहृष्टरक्षसां गणाः।
इतीह लक्ष्यमेव मे स रावणश्च दृश्यते॥ ७/३४॥
इदं समीक्ष्य बद्धवत् स्थितं कपीन्द्रमाशु ते।
बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत्॥ ७/३५॥
रावणेन सह सम्भाषणम्
अथ प्रगृह्य तं कपिं समीपमानयंश्च ते।
निशाचरेश्वस्य तं स पृष्टवांश्च रावणः॥ ७/३६॥
कपे कुतोऽसि कस्य वा किमर्थमीदृशं कृतम्।
इतीरितः स चावदत् प्रणम्य राममीश्वरम्॥ ७/३७॥
अवैहि दूतमागतं दुरन्तविक्रमस्य माम्।
रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम्॥ ७/३८॥
न चेत् प्रदास्यसि त्वरन् रघूत्तमप्रियां तदा।
सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि॥ ७/३९॥
न रामबाणधारणे क्षमाः सुरेश्वरा अपि।
विरिञ्चशर्वपूर्वकाः किमु त्वमल्पसारकः॥ ७/४०॥
प्रकोपितस्य तस्य कः पुरःस्थितौ क्षमो भवेत्।
सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः॥ ७/४१॥
इतीरिते वधोद्यतं न्यवारयद् विभीषणः।
स पुच्छदाहकर्मणि न्ययोजयन्निशाचरान्॥ ७/४२॥
पु्च्छाग्निकर्म
अथास्य वस्त्रसञ्चयैः पिधाय पुच्छमग्नये।
ददुर्ददाह नास्य तन्मरुत्सखो हुताशनः॥ ७/४३॥
ममर्ष सर्वचेष्टितं स रक्षसां निरामयः।
बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम्॥ ७/४४॥
ददाह चाखिलां पुरीं स्वपुच्छगेन वह्निना।
कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा॥ ७/४५॥
सुवर्णरत्नकारितां स राक्षसोत्तमैः सह।
प्रदह्य सर्वतः पुरीं मुदाऽन्वितो जगर्ज च॥ ७/४६॥
स रावणं सपुत्रकं तृणोपमं विधाय च।
तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद् ययौ॥ ७/४७॥
समुद्रस्य पुनरुल्लङ्घनं मधुप्राशनं च
विलङ्घ्य चार्णवं पुनः स्वजातिभिः प्रपूजितः।
प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान्॥ ७/४८॥
रामसमागमः
रामं सुरेश्वरमगण्यगुणाभिरामं सम्प्राप्य सर्वकपिवीरवरैः समेतः।
चूडामणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या॥ ७/४९॥
रामोऽपि नान्यदनुदातुममुष्य योग्यमत्यन्तभक्तिभरितस्य विलक्ष्य किञ्चित्।
स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्टः॥ ७/५०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते सुन्दरकाण्डकथानिरूपणं नाम सप्तमोऽध्यायः समाप्तः॥
अष्टमोऽध्यायः
लङ्काप्रयाणारम्भः
श्रुत्वा हनूमदुदितं कृतमस्य सर्वं प्रीतः प्रयाणमभिरोचयते स रामः।
आरुह्य वायुसुतमङ्गदगेन युक्तः सौमित्रिणा सरविजः सह सेनयाऽगात्॥ ८/१॥
सम्प्राप्य दक्षिणमपान्निधिमत्र देवः शिश्ये जगद्गुरुतमोऽप्यविषह्यशक्तिः।
अग्रे हि मार्दवमनुप्रथयन् स धर्मं पन्थानमर्थितुमपां पतितः प्रतीतः॥ ८/२॥
विभीषणस्वीकारः
तत्राजगाम स विभीषणनामधेयो रक्षःपतेरवरजोऽप्यथ रावणेन।
भक्तोऽधिकं रघुपतावतिधर्मनिष्ठस्त्यक्तो जगाम शरणं च रघूत्तमं तम्॥ ८/३॥
ब्रह्मात्मजेन रविजेन बलप्रणेत्रा नीलेन मैन्दविविदाङ्गदतारपूर्वैः।
सर्वैश्च शत्रुसदनादुपयात एष भ्राताऽस्य न ग्रहणयोग्य इति स्थिरोक्तः॥ ८/४॥
अत्राह रूपमपरं बलदेवताया ग्राह्यः स एव नितरां शरणं प्रपन्नः।
भक्तश्च रामपदयोर्विनिशिष्णु रक्षो विज्ञाय राज्यमुपभोक्तुमिहाभियातः॥ ८/५॥
इत्युक्तवत्यथ हनूमति देवदेवः सङ्गृह्य तद्वचनमाह यथैव पूर्वम्।
सुग्रीवहेतुत इमं स्थिरमाग्रहीष्ये पादप्रपन्नमिदमेव सदा व्रतं मे॥ ८/६॥
सब्रह्मकाः सुरगणाः सहदैत्यमर्त्याः सर्वे समेत्य च मदङ्गुलिचालनेऽपि।
नेशा भयं न मम रात्रिचरादमुष्माच्छुद्धस्वभाव इति चैनमहं विजाने॥ ८/७॥
इत्युक्तवाक्य उत तं स्वजनं विधाय राज्येऽभ्यषेचयदपारसुसत्त्वराशिः।
मत्वा तृणोपममशेषसदन्तकं तं रक्षःपतेरवरजस्य ददौ स लङ्काम्॥ ८/८॥
कल्पान्तमस्य निशिचारपतित्वपूर्वमायुः प्रदाय निजलोकगतिं तदन्ते।
समुद्रनिग्रहः
रात्रित्रयेऽप्यनुपगामिनमीक्ष्य सोऽब्धिं चुक्रोध रक्तनयनान्तमयुञ्जदब्धौ॥ ८/९॥
सक्रोधदीप्तनयनान्तहतः परस्य शोषं क्षणादुपगतो दनुजादिसत्वैः।
सिन्धुः शिरस्यर्हणं परिगृह्य रूपी पादारविन्दमुपगम्य बभाष एतत्॥ ८/१०॥
तं त्वा वयं जडधियो न विदाम भूमन् कूटस्थमादिपुरुषं जगतामधीशम्।
त्वं सत्वतः सुरगणान् रजसो मनुष्यांस्तार्तीयतोऽसुरगणानभितस्तथाऽस्राः॥ ८/११॥
कामं प्रयाहि जहि विश्रवसोऽवमेहं त्रैलोक्यरावणमवाप्नुहि वीरपत्नीम्।
बध्नीहि सेतुमिह ते यशसो वितत्यै गायन्ति दिग्विजयिनो यमुपेत्य भूपाः॥ ८/१२॥
इत्युक्तवन्तममुमाश्वनुगृह्य बाणं तस्मै धृतं दितिसुतात्मसु चान्त्यजेषु।
शार्वाद् वराद् विगतमृत्युषु दुर्जयेषु निःसङ्ख्यकेष्वमुचदाशु ददाह सर्वान्॥ ८/१३॥
कृत्वेरिणं तदथ मूलफलानि चात्र सम्यग् विधाय भवशत्रुरमोघचेष्टः।
सेतुनिर्माणं समुद्रतरणं च
बद्धुं दिदेश सुरवर्धकिनोऽवतारं तज्जं नलं हरिवरानपरांश्च सेतुम्॥ ८/१४॥
बध्वोदधौ रघुपतिर्विविधाद्रिकूटैः सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः।
सुग्रीवनीलहनुमत्प्रमुखैरनेकैर्लङ्कां विभीषणदृशाऽऽविशदाशु दग्धाम्॥ ८/१५॥
भीतेन रावणेन योद्धृनियोजनम्
प्राप्तं निशम्य परमं भुवनैकसारं निःसीमपौरुषमनन्तमसौ दशास्यः।
त्रासाद् विषण्णहृदयो नितरां बभूव कर्तव्यकर्मविषये च विमूढचेताः॥ ८/१६॥
प्रस्थाप्य वालिसुतमेव च राजनीत्यै रामस्तदुक्तवचनेऽप्यमुनाऽगृहीते।
द्वारो रुरोध स चतस्र उदीर्णसैन्यो रक्षःपतेः पुर उदारगुणः परेशः॥ ८/१७॥
द्वारां निरोधसमये स दिदेश पुत्रं वाराम्पतेर्दिशि सुरेश्वरशत्रुमुग्रम्।
प्राच्यां प्रहस्तमदिशद् दिशि वज्रदंष्ट्रं प्रेताधिपस्य शशिनः स्वयमेव चागात्॥ ८/१८॥
रामेण प्रतियोद्धृनियोजनम्
विज्ञाय तत् स भगवान् हनुमन्तमेव देवेन्द्रशत्रुविजयाय दिदेश चाशु।
नीलं प्रहस्तनिधनाय च वज्रदंष्ट्रं हन्तुं सुरेन्द्रसुतसूनुमथादिदेश॥ ८/१९॥
मध्ये हरीश्वरमधिज्य धनुर्नियुज्य यस्यां स राक्षसपतिर्दिशमेेव तां हि।
उद्दिश्य संस्थित उपात्तशरः सखड्गो देदीप्यमानवपुरुत्तमपूरुषोऽसौ॥ ८/२०॥
प्रहस्तवज्रदंष्ट्रयोर्वधः
विद्रावितो हनुमतेन्द्रजिदाशु हस्तं तस्य प्रपन्न इव वीर्यममुष्य जानन्।
नीलो विभीषण उभौ शिलया च शक्त्या सञ्चक्रतुर्यमवशं गमितं प्रहस्तम्॥ ८/२१॥
नीलस्य नैव वशमेति स इत्यमोघशक्त्या विभीषण इमं प्रजहार साकम्।
तस्मिन् हतेऽङ्गद उपेत्य जघान वज्रदंष्ट्रं निपात्य भुवि शीर्षममुष्य मृद्नन्॥ ८/२२॥
धूम्राक्षवधः
सर्वेषु तेषु निहतेषु दिदेश धूम्रनेत्रं स राक्षसपतिः स च पश्चिमेन।
द्वारेण मारुतसुतं समुपेत्य दग्धो गुप्तोऽपि शूलिवचनेन दुरन्तशक्तिम्॥ ८/२३॥
अकम्पनवधः
अकम्पनोऽपि राक्षसो निशाचरेशचोदितः।
उमापतेर्वरोद्धतः क्षणाद्धतो हनूमता॥ ८/२४॥
रात्रौ लङ्कापुरीदहनम्
अथास्त्रसम्प्रदीपितैः समस्तशो महोल्मुकैः।
रघुप्रवीरचोदिताः पुरं निशि स्वदाहयन्॥ ८/२५॥
सुग्रीवेण कुम्भस्य हनूमता निकुम्भस्य च वधः
ततस्तौ निकुम्भोऽथ कुम्भश्च कोपात् प्रदिष्टौ दशास्येन कुम्भश्रुतेर्हि।
सुतौ सुप्रहृष्टौ रणायाभियातौ कपींस्तान् बहिः सर्वशो यापयित्वा॥ ८/२६॥
स कुम्भो विधातुः सुतं तारनीलौ नलं चाश्विपुत्रौ जिगायाङ्गदं च।
सुयुद्धं च कृत्वा दिनेशात्मजेन प्रणीतो यमस्याशु लोकं सुपापः॥ ८/२७॥
ततो निकुम्भोऽद्रिवरप्रदारणं महान्तमुग्रं परिघं प्रगृह्य।
ससार सूर्यात्मजमाशु भीतः स पुप्लुवे पश्चिमतो धनुःशतम्॥ ८/२८॥
तं भ्रामयत्याशु भुजेन वीरे भ्रान्ता दिशो द्यौश्च सचन्द्रसूर्याः।
सुराश्च तस्योरुबलं वरं च शर्वोद्भवं वीक्ष्य विषेदुरीषत्॥ ८/२९॥
अनन्यसाध्यं तमथो निरीक्ष्य समुत्पपाताशु पुरोऽस्य मारुतिः।
प्रकाश्य बाह्वन्तरमाह चैनं किमेभिरत्र प्रहरायुधं ते॥ ८/३०॥
इतीरितस्तेन स राक्षसोत्तमो वरादमोघं प्रजहार वक्षसि।
विचूर्णितोऽसौ तदुरस्यभेद्ये यथैव वज्रो विपतौ वृथाऽभवत्॥ ८/३१॥
विचूर्णिते निजायुधे निकुम्भ एत्य मारुतिम्।
प्रगृह्य चात्मनोऽंसके निधाय जग्मिवान् द्रुतम्॥ ८/३२॥
प्रगृह्य कण्ठमस्य स प्रधानमारुतात्मजः।
स्वमाशु मोचयंस्ततो न्यपातयद् धरातले॥ ८/३३॥
चकार तं रणात्मके मखे रमेशदैवते।
पशुं प्रभञ्जनात्मजो विनेदुरत्र देवताः॥ ८/३४॥
रामेण रावणसचिवानां वधः
सुप्तघ्नो यज्ञकोपश्च शकुनिर्देवतापनिः।
विद्युज्जिह्वः प्रमाथी च शुकसारणसंयुताः॥ ८/३५॥
रावणप्रेरिताः सर्वे मथ्नन्तः कपिकुञ्जरान्।
अवध्या ब्रह्मवरतो निहता रामसायकैः॥ ८/३६॥
पितृव्याभ्यां सह रावणपुत्राणां युद्धाय गमनम्
युद्धोन्मत्तश्च मत्तश्च देवान्तकनरान्तकौ।
त्रिशिरा अतिकायश्च निर्ययू रावणाज्ञया॥ ८/३७॥
अङ्गदेन नरान्तकसंहारः
नरान्तको रावणजो हयवर्योपरि स्थितः।
अभीः ससार समरे प्रासोद्यतकरो हरीन्॥ ८/३८॥
तं दहन्तमनीकानि युवराजोऽङ्गदो बली।
उत्पपात निरीक्ष्याशु समदर्शयदप्युरः॥ ८/३९॥
तस्योरसि प्रासवरं प्रजहार स राक्षसः।
द्विधा समभवत् तत् तु वालिपुत्रस्य तेजसा॥ ८/४०॥
अथास्य हयमाश्वेव निजघान मुखे कपिः।
पेततुश्चाक्षिणी तस्य स पपात ममार च॥ ८/४१॥
स खड्गवरमादाय प्रससार रणे कपिम्।
आच्छिद्य चास्य खड्गं तं निहतो वालिसूनुना॥ ८/४२॥
सुरान्तकपराक्रमः
गन्धर्वकन्यकासूते निहते रावणात्मजे।
आजगामाग्रजस्तस्य सोदर्यो देवतान्तकः॥ ८/४३॥
तस्यापतत एवाशु शरवर्षप्रतापिताः।
प्रदुद्रुवुर्भयात् सर्वे कपयो जाम्बवन्मुखाः॥ ८/४४॥
स शरं तरसाऽऽदाय रविपुत्रायुधोपमम्।
अङ्गदं प्रजहारोरस्यपतत् स मुमोह च॥ ८/४५॥
अथ तिग्मांशुतनयः शैलं प्रचलपादपम्।
अभिदुद्राव सङ्गृह्य चिक्षेप च निशाचरे॥ ८/४६॥
तमापतन्तमालक्ष्य दूराच्छरविदारितम्।
सुरान्तकश्चकाराशु दधार च परं शरम्॥ ८/४७॥
स तमाकर्णमाकृष्य यमदण्डोपमं शरम्।
अविद्ध्यद्धृदये राज्ञः कपीनां स पपात ह॥ ८/४८॥
हनूमता सुरान्तकवधः
बलमप्रतिमं वीक्ष्य सुरशत्रोस्तु मारुतिः।
आह्वयामास युद्धाय केशवः कैटभं यथा॥ ८/४९॥
तमापतन्तमालोक्य रथं सहयसारथिम्।
चूर्णयित्वा धनुश्चास्य समाच्छिद्य बभञ्ज ह॥ ८/५०॥
अथ खड्गं समादाय पुर आपततो रिपोः।
हरिः प्रगृह्य केशेषु पातयित्वैनमाहवे।
शिरो ममर्द तरसा पवमानात्मजः पदा॥ ८/५१॥
तमीशानगिराऽवध्यं निहत्य पवनात्मजः।
समीडितः सुरवरैः प्लवङ्गैर्वीक्षितो मुदा॥ ८/५२॥
विद्राविताखिलकपिं वरात् त्रिशिरसं विभोः।
भङ्क्त्वा रथं धनुः खड्गमाच्छिद्याशिरसं व्यधात्॥ ८/५३॥
युद्धोन्मत्तश्च मत्तश्च पार्वतीवरदर्पितौ।
प्रमथ्नन्तौ कपीन् सर्वान् हतौ मारुतिमुष्टिना॥ ८/५४॥
अतिकायपराक्रमः
ततोऽतिकायोऽतिरथो रथेन स्वयम्भुदत्तेन हरीन् प्रमृद्नन्।
चचार कालानलसन्निकाशो गन्धर्विकायां जनितो दशास्यात्॥ ८/५५॥
बृहत्तनुः कुम्भवदेव कर्णावस्येत्यतो नाम च कुम्भकर्णः।
इत्यस्य सोऽर्कात्मजपूर्वकान् कपीन् जिगाय रामं सहसाऽभ्यधावत्॥ ८/५६॥
अतिकायसंहारः
तमापतन्तं शरवर्षधारं महाघनाभं स्तनयित्नुघोषम्।
निवारयामास यथा समीरः सौमित्रिरात्तेष्वसनः शरौघैः॥ ८/५७॥
ववर्षतुस्तावतिमात्रवीर्यौ शरान् सुरेशाशनितुल्यवेगान्।
तमोमयं चक्रतुरन्तरिक्षं सुशिक्षया क्षिप्रतरास्त्रबाणैः॥ ८/५८॥
शरैः शरानस्य निवार्य वीरः सौमित्रिरस्त्राणि महास्त्रजालैः।
चिच्छेद बाहू शिरसा सहैव चतुर्भुजोऽभूत् स पुनर्द्विशीर्षः॥ ८/५९॥
छिन्नेषु तेषु द्विगुणास्यबाहुः पुनःपुनः सोऽथ बभूव वीरः।
उवाच सौमित्रिमथान्तरात्मा समस्तलोकस्य मरुद् विषण्णम्॥ ८/६०॥
ब्रह्मास्त्रतोऽन्येन न वध्य एष वराद् विधातुः सुमुखेत्यदृश्यः।
रक्षःसुतस्याश्रवणीयमित्थमुक्त्वा समीरोऽरुहदन्तरिक्षम्॥ ८/६१॥
अथानुजो देवतमस्य सोऽस्त्रं ब्राह्मं तनूजे दशकन्धरस्य।
मुमोच दग्धः सरथाश्वसूतस्तेनातिकायः प्रवरोऽस्त्रवित्सु॥ ८/६२॥
मकराक्षवधः, तत्सैन्यपलायनं च
हतेषु पुत्रेषु स राक्षसेशः स्वयं प्रयाणं समरार्थमैच्छत्।
सज्जीभवत्येव निशाचरेशे खरात्मजः प्राह धनुर्धरोत्तमः॥ ८/६३॥
नियुङ्क्ष्व मां मे पितुरन्तकस्य वधाय राजन् सहलक्ष्मणं तम्।
कपिप्रवीरांश्च निहत्य सर्वान् प्रतोषये त्वामहमद्य सुष्ठु॥ ८/६४॥
इतीरिते तेन नियोजितः स जगाम वीरो मकराक्षनामा।
विधूय सर्वांश्च हरिप्रवीरान् सहाङ्गदान् सूर्यसुतेन साकम्॥ ८/६५॥
अचिन्तयँल्लक्ष्मणबाणसङ्घानवज्ञया राममथाह्वयद् रणे।
उवाच रामं रजनीचरोऽसौ हतो जनस्थानगतः पिता त्वया॥ ८/६६॥
केनाप्युपायेन धनुर्धराणां वरः फलं तस्य ददामि तेऽद्य।
इति ब्रुवाणः स सरोजयोनेर्वरादवध्योऽमुचदस्त्रसङ्घान्॥ ८/६७॥
प्रहस्य रामोऽस्य निवार्य चास्त्रैरस्त्राण्यमेयोऽशनिसन्निभेन।
शिरः शरेणोत्तमकुण्डलोज्ज्वलं खरात्मजस्याथ समुन्ममाथ॥ ८/६८॥
विदुद्रुवुस्तस्य तु येऽनुयायिनः कपिप्रवीरैर्निहतावशेषिताः।
यथैव धूम्राक्षमुखेषु पूर्वं हतेषु पृथ्वीरुहशैलधारिभिः॥ ८/६९॥
रावणेन सह प्रथमं युद्धम्
बहूनां कपीनां नाशः पलायनं च
ततः स सज्जीकृत आत्तधन्वा रथं समास्थाय निशाचरेश्वरः।
वृतः सहस्रायुतकोट्यनीकपैर्निशाचरैराशु ययौ रणाय॥ ८/७०॥
बलैस्तु तस्याथ बलं कपीनां नैकप्रकारायुधपूगभग्नम्।
दिशः प्रदुद्राव हरीन्द्रमुख्याः समर्दयन्नाशु निशाचरांस्तदा॥ ८/७१॥
गजो गवाक्षो गवयो वृषश्च सगन्धमादा धनदेन जाताः।
प्राणादयः पञ्च मरुत्प्रवीराः सकत्थनो वित्तपतिश्च जघ्नुः॥ ८/७२॥
शरैस्तु तान् षडि्भरमोघवेगैर्निपातयामास दशाननो द्राक्।
अथाश्विपुत्रौ च सजाम्बवन्तौ प्रजह्रतुः शैलवरैस्त्रिभिस्तम्॥ ८/७३॥
गिरीन् विदार्याशु शरैरथान्याञ्छरान् दशास्योऽमुचदाशु तेषु।
एकैकमेभिर्विनिपातितास्ते ससार तं शक्रसुतात्मजोऽथ॥ ८/७४॥
शिलां समादाय तमापतन्तं बिभेद रक्षो हृदये शरेण।
दृढाहतः सोऽप्यगमद् धरातलं रवेः सुतोऽथैनमभिप्रजग्मिवान्॥ ८/७५॥
तद्धस्तगं भूरुहमाशु बाणैर्दशाननः खण्डश एव कृत्वा।
ग्रीवाप्रदेशेऽस्य मुमोच बाणं भृशाहतः सोऽपि पपात भूमौ॥ ८/७६॥
हनूमता मुष्टिप्रहारः
अथो हनूमानुरगेन्द्रभोगसमं स्वबाहुं भृशमुन्नमय्य।
तताड वक्षस्यधिपं तु रक्षसां मुखैः स रक्तं प्रवमन् पपात॥ ८/७७॥
स लब्धसञ्ज्ञः प्रशशंस मारुतिं त्वया समो नास्ति पुमान् हि कश्चित्।
कः प्रापयेदन्य इमां दशां मामितीरितो मारुतिराह तं पुनः॥ ८/७८॥
अत्यल्पमेतद् यदुपात्तजीवितः पुनस्त्वमित्युक्त उवाच रावणः।
गृहाण मत्तोऽपि समुद्यतं त्वं मुष्टिप्रहारं त्विति तं पुपोथ॥ ८/७९॥
किञ्चित्प्रहारेण तु विह्वलाङ्गवत् स्थिते हि तस्मिन्निदमन्तरं मम।
इत्यग्निसूनुं प्रययौ स रावणो निवारितो मारुतिनाऽपि वाचा॥ ८/८०॥
नीलपराजयः
तमापतन्तं प्रसमीक्ष्य नीलो धनुर्ध्वजाग्राश्वरथेषु तस्य।
चचार मूर्धस्वपि चञ्चलोऽलं जडीकृतस्तेन स रावणोऽपि॥ ८/८१॥
स क्षिप्रमादाय हुताशनास्त्रं मुमोच नीले रजनीचरेशः।
स तेन भूमौ पतितो नचैनं ददाह वह्निः स्वतनुर्यतोऽसौ॥ ८/८२॥
रावण-लक्ष्मण-सङ्ग्रामः
लक्ष्मणपातः
ततो ययौ राघवमेव रावणो निवारयामास तमाशु लक्ष्मणः।
ततक्षतुस्तावधिकौ धनुर्भृतां शरैः शरीरावरणावदारणैः॥ ८/८३॥
निवारितस्तेन दशाननो भृशं रुषाऽन्वितो बाणममोघमुग्रम्।
स्वयम्भुदत्तं परिकृष्य चाशु ललाटमध्ये प्रमुमोच तस्य॥ ८/८४॥
भृशाहतस्तेन मुमोह लक्ष्मणो रथादवप्लुत्य दशाननोऽपि।
क्षणादभिद्रुत्य बलात् प्रगृह्य स्वबाहुभिर्नेतुमिमं समैच्छत्॥ ८/८५॥
शेषानुस्मरणम्
सम्प्राप्य सञ्ज्ञां स सुविह्वलोऽपि सस्मार रूपं निजमेव लक्ष्मणः।
शेषं हरेरंशयुतं नचास्य सञ्चालनायापि शशाक रावणः॥ ८/८६॥
बलात् स्वदोर्भिः परिगृह्य चाखिलैर्यदा स वीरं प्रचकर्ष रावणः।
चचाल पृथ्वी सहमेरुमन्दरा ससागरा नैव चचाल लक्ष्मणः॥ ८/८७॥
सहस्रमूर्ध्नोऽस्य बतैकमूर्धनि ससप्तपातालगिरीन्द्रसागरा।
धराऽखिलेयं ननु सर्षपायति प्रसह्य को नाम हरेत् तमेनम्॥ ८/८८॥
हनूमता पुनर्मुष्टिप्रहारः
प्रकर्षति त्वेव निशाचरेश्वरे तथैव रामावरजं त्वरान्वितः।
समस्तजीवाधिपतेः परा तनुः समुत्पपातास्य पुरो हनूमान्॥ ८/८९॥
स मुष्टिमावृत्य च वज्रकल्पं जघान तेनैव च रावणं रुषा।
प्रसार्य बाहूनखिलैर्मुखैर्वमन् स रक्तमुष्णं व्यसुवत् पपात॥ ८/९०॥
रामाञ्जनेयाभ्यां लक्ष्मणक्लमनिरासः
निपात्य रक्षोधिपतिं स मारुतिः प्रगृह्य सौमित्रिमुरङ्गशायिनः।
जगाम रामाख्यतनोः समीपं सौमित्रिमुद्धर्तुमलं ह्यसौ कपिः॥ ८/९१॥
स रामसंस्पर्शनिवारितक्लमः समुत्थितस्तेन समुद्धृते शरे।
बभौ यथा राहुमुखात् प्रमुक्तः शशी सुपूर्णो विकचत्स्वरश्मिभिः॥ ८/९२॥
स शेषभोगाभमथो जनार्दनः प्रगृह्य चापं सशरं पुनश्च।
सुलब्धसञ्ज्ञं रचनीचरेशं जगाद सज्जीभव रावणेति॥ ८/९३॥
रावणपराजयः
रथं समारुह्य पुनः सकार्मुकः समार्गणो रावण आशु रामम्।
अभ्येत्य सर्वाश्च दिशश्चकार शरान्धकाराः परमास्त्रवेत्ता॥ ८/९४॥
रथे स्थितेऽस्मिन् रजनीचरेशे न मे पतिर्भूमितले स्थितः स्यात्।
इति स्म पुत्रः पवनस्य रामं स्कन्धं समारोप्य ययौ च राक्षसम्॥ ८/९५॥
प्रहस्य रामोऽस्य हयान् निहत्य सूतं च कृत्वा तिलशो ध्वजं रथम्।
धनूंषि खड्गं सकलायुधानि छत्रं च सञ्छिद्य चकर्त मौलीन्॥ ८/९६॥
कर्तव्यमूढं तमवेक्ष्य रामः पुनर्जगादाशु गृहं प्रयाहि।
समस्तभोगाननुभूय शीघ्रं प्रतोष्य बन्धून् पुनरेहि मर्तुम्॥ ८/९७॥
इतीरितोऽवाग्वदनो ययौ गृहं विचार्य कार्यं सह मन्त्रिभिः स्वकैः।
हतावशिष्टैरथ कुम्भकर्णप्रबोधनायाशु मतिं चकार॥ ८/९८॥
कुम्भकर्णवधः
कुम्भकर्णोद्बोधनम्
सशैलशृङ्गासिपरश्वधायुधैर्निशाचराणामयुतैरनेकैः।
तच्छ्वासवेगाभिहतैः कथञ्चिद् गतैः समीपं कथमप्यबोधयत्॥ ८/९९॥
शैलोपमानस्य तु मांसराशीन् विधाय भक्ष्यानपि शोणितह्रदान्।
सुतृप्तमेनं परमादरेण समाह्वयामास सभातलाय॥ ८/१००॥
उवाच चैनं रजनीचरेन्द्रः पराजितोऽस्म्यद्य हि जीवति त्वयि।
रणे नरेणैव हि रामनाम्ना कुरुष्व मे प्रीतिममुं निहत्य॥ ८/१०१॥
इतीरितः कारणमप्यशेषं श्रुत्वा जगर्हाग्रजमेव वीरः।
अमोघवीर्येण हि राघवेण त्वया विरोधश्चरितो बताद्य॥ ८/१०२॥
प्रशस्यते नो बलिभिर्विरोधः कथञ्चिदेषोऽतिबलो मतो मम।
इतीरितो रावण आह दुर्नयोऽप्यहं त्वयाऽव्यो हि किमन्यथा त्वया॥ ८/१०३॥
चरन्ति राजान उताक्रमं क्वचित् त्वयोपमान् बन्धुजनान् बलाधिकान्।
समीक्ष्य हीत्थं गदितोऽग्रजेन स कुम्भकर्णः प्रययौ रणाय॥ ८/१०४॥
कुम्भकर्णयुद्धपराक्रमः
प्राकारमालङ्घ्य स पञ्चयोजनं यदा ययौ शूलवरायुधो रणम्।
कपिप्रवीरा अखिलाः प्रदुद्रुवुर्भयादतीत्यैव च सेतुमाशु॥ ८/१०५॥
शतबलिपनसाख्यौ तत्र वस्वंशभूतौ पवनगणवरांशौ श्वेतसम्पातिनौ च।
निरृतितनुमथोग्रं दुर्मुखं केसरीति प्रवरमथ मरुत्सु प्रास्यदेतान् मुखे सः॥ ८/१०६॥
रजनिचरवरोऽसौ कुम्भकर्णः प्रतापी कुमुदमपि जयन्तं पाणिना सम्पिपेष।
नलमथ च गजादीन् पञ्च नीलं सतारं गिरिवरतरुहस्तान् मुष्टिनाऽपातयच्च॥ ८/१०७॥
अथाङ्गदश्च जाम्बवानिनात्मजश्च वानरैः।
निजघ्निरे निशाचरं सवृक्षशैलसानुभिः॥ ८/१०८॥
विचूर्णिताश्च पर्वतास्तनौ निशाचरस्य ते।
बभूव काचन व्यथा नचास्य बाहुशालिनः॥ ८/१०९॥
अथापरं महाचलं प्रगृह्य भास्करात्मजः।
मुमोच राक्षसेऽथ तं प्रगृह्य तं जघान सः॥ ८/११०॥
तदा पपात सूर्यजस्तताड चाङ्गदं रुषा।
स जाम्बवन्तमाशु तौ निपेततुस्तलाहतौ॥ ८/१११॥
हनूमता सुग्रीवस्य रक्षणम्
अथ प्रगृह्य भास्करिं ययौ स राक्षसो बली।
जगाम चानु मारुतिः सुसूक्ष्ममक्षिकोपमः॥ ८/११२॥
यदैनमेष बाधते तदा विमोचयाम्यहम्।
यदि स्म शक्यतेऽस्य तु स्वमोचनाय तद् वरम्॥ ८/११३॥
इति व्रजत्यनु स्म तं मरुत्सुते निशाचरः।
पुरं विवेश चार्चितः स्वबन्धुभिः समस्तशः॥ ८/११४॥
तुहिनसलिलमाल्यैः सर्वतोऽभिप्रवृष्टे रजनिचरवरेऽस्मिंस्तेन सिक्तः कपीशः।
विगतसकलयुद्धग्लानिरावञ्चयित्वा रजनिचरवरं तं तस्य नासां ददंश॥ ८/११५॥
कराभ्यामस्य कर्णौ च नासिकां दशनैरपि।
सञ्छिद्य क्षिप्रमेवासावुत्पपात हरीश्वरः॥ ८/११६॥
तलेन चैनं निजघान राक्षसः पिपेष भूमौ पतितं ततोऽपि।
समुद्गतोऽसौ विवरेऽङ्गुलीनां जघान शूलेन पुनः स राक्षसः॥ ८/११७॥
अमोघशूलं प्रपतत् तदीक्ष्य रवेः सुतस्योपरि मारुतात्मजः।
प्रगृह्य जानौ प्रणिधाय शीघ्रं बभञ्ज तं प्रेक्ष्य ननाद चोच्चैः॥ ८/११८॥
हनूमता मुष्टिप्रहारः, भगवत्सङ्कल्पचिन्तनं च
अथैनमावृत्य जघान मुष्टिना स राक्षसो वायुसुतं स्तनान्तरे।
जगर्ज तेनाभिहतो हनूमानचिन्तयंस्तत् प्रजहार चैनम्॥ ८/११९॥
तलेन वक्षस्यभिताडितो रुषा हनूमता मोहमवाप राक्षसः।
पुनश्च सञ्ज्ञां समवाप्य शीघ्रं ययौ स यत्रैव रघुप्रवीरः॥ ८/१२०॥
विचिन्तयामास ततो हनूमान् मयैव हन्तुं समरे हि शक्यः।
असौ तथाऽप्येनमहं न हन्मि यशो हि रामस्य दृढं प्रकाशयन्॥ ८/१२१॥
अनन्यवध्यं तमिमं निहत्य स्वयं स रामो यश आहरेत।
दत्तो वरो द्वारपयोः स्वयं च जनार्दनेनैव पुरातनश्च॥ ८/१२२॥
मयैव वध्यौ भवतं त्रिजन्मसु प्रवृद्धवीर्याविति केशवेन।
उक्तं मयैवैष यदप्यनुग्रहं वधेऽस्य कुर्यान्नतु मे स धर्मः॥ ८/१२३॥
इति स्म सञ्चिन्त्य कपीशयुक्तो जगाम यत्रैव कपिप्रवीराः।
कुम्भकर्णस्य रामं प्रति गमनम्
स कुम्भकर्णोऽखिलवानरांस्तु प्रभक्षयन् राममुपाजगाम॥ ८/१२४॥
ते भक्षितास्तेन कपिप्रवीराः सर्वेऽपि निर्जग्मुरमुष्य देहात्।
स्त्रोतोभिरेवाथ च रोमकूपैः केचित् तमेवारुरुहुर्यथा गिरिम्॥ ८/१२५॥
स तान् विधूयाशु यथा महागजो जगाम रामं समरार्थमेकः।
प्रभक्षयन् स्वानपरांश्च सर्वशो मत्तः समाघ्राय च शोणितं पिबन्॥ ८/१२६॥
न्यवारयत् तं शरवर्षधारया स लक्ष्मणो नैनमचिन्तयत् सः।
जगाम रामं गिरिशृङ्गधारी समाह्वयत् तं समराय चाशु॥ ८/१२७॥
रामकुम्भकर्णयुद्धम्, कुम्भकर्णसंहारश्च
अथो समादाय धनुः सुघोरं शरान् सुरेशाशनितुल्यवेगान्।
प्रवेशयामास निशाचरे प्रभुः स राघवः पूर्वहतेषु यद्वत्॥ ८/१२८॥
यावद्बलेन न्यहनत् खरादिकान् न तावतैव न्यपतत् स राक्षसः।
अथ प्रहस्यात्मबलैकदेशं प्रदर्शयन् बाणवरान् मुमोच॥ ८/१२९॥
द्वाभ्यां स बाहू निचकर्त तस्य पदद्वयं चैव तथा शराभ्याम्।
अथापरेणास्य शिरो निकृत्य सम्प्राक्षिपत् सागरतोय आशु॥ ८/१३०॥
कुम्भकर्णदेहपातः
अवर्धताब्धिः पतितेऽस्य काये महाचलाभे क्षणदाचरस्य।
सुराश्च सर्वे ववृषुः प्रसूनैर्मुदा स्तुवन्तो रघुवर्यमूर्धनि॥ ८/१३१॥
योजनानां त्रिलक्षं हि कुम्भकर्णोऽभ्यवर्धत।
पूर्वं पश्चात् सञ्चुकोच लङ्कायामुषितुं स्वयम्॥ ८/१३२॥
स तु स्वभावमापन्नो म्रियमाणोऽभ्यवर्धत।
तेनास्मिन् पतिते त्वब्धिरवर्धदधिकं तदा॥ ८/१३३॥
इन्द्रजिद्वधः
अथापरे ये रजनीचरास्तदा कपिप्रवीरैर्निहताश्च सर्वशः।
हतावशिष्टास्त्वरिताः प्रदुद्रुवुर्भ्रातुर्वधं चोचुरुपेत्य रावणम्॥ ८/१३४॥
स दुःखतप्तो निपपात मूर्च्छितो निराशकश्चाभवदात्मजीविते।
तमाह पुत्रस्त्रिदशेशशत्रुर्नियुङ्क्ष्व मां शत्रुवधाय मा चिरम्॥ ८/१३५॥
मया गृहीतस्त्रिदशेश्वरः पुरा विषीदसे किं नरराजपुत्रतः।
स एवमुक्त्वा प्रजुहाव पावकं शिवं समभ्यर्च्य समारुहद् रथम्॥ ८/१३६॥
नागबन्धनम्, गरुडेन तन्मोचनं च
स आत्तधन्वा सशरो रथेन वियत् समारुह्य ययावदर्शनम्।
स नागपाशैर्वरतः शिवस्य बबन्ध सर्वान् कपिवीरसङ्घान्॥ ८/१३७॥
पुराऽवताराय यदा स विष्णुर्दिदेश सर्वांस्त्रिदशांस्तदैव।
ममापि सेवा भवता प्रयोज्येत्येवं गरुत्मानवदद् वृषाकपिम्॥ ८/१३८॥
तमाह विष्णुर्न भुवि प्रजातिमुपैहि सेवां तव चान्यथाऽहम्।
आदास्य एवात्र यथा यशः स्याद् धर्मश्च कर्तव्यकृदेव च स्याः॥ ८/१३९॥
वरेण शर्वस्य हि रावणात्मजो यदा निबध्नाति कपीन् सलक्ष्मणान्।
उरङ्गपाशेन तदा त्वमेव समेत्य सर्वानपि मोचयस्व॥ ८/१४०॥
अहं समर्थोऽपि स लक्ष्मणश्च तथा हनूमान् न विमोचयामः।
तव प्रियार्थं गरुडैष एव कृतस्तवादेश इमं कुरुष्व॥ ८/१४१॥
तदेतदुक्तं हि पुराऽऽत्मना यत् ततो हि रामो न मुमोच कञ्चन।
स लक्ष्मणो नैव च मारुतात्मजः स एव जानाति हि देवगुह्यम्॥ ८/१४२॥
अथो निबद्ध्याशु हरीन् सलक्ष्मणान् जगाम रक्षः स्वपितुः सकाशम्।
ननन्द चासौ पिशिताशनेश्वरः शशंस पुत्रं च कृतात्मकार्यम्॥ ८/१४३॥
स पक्षिराजोऽथ हरेर्निदेशं स्मरंस्त्वरावानिह चाजगाम।
तत्पक्षवातस्पर्शेन केवलं विनष्ट एषां स उरङ्गबन्धः॥ ८/१४४॥
स राममानम्य परात्मदैवतं ययौ सुमाल्याभरणानुलेपनः।
कपिप्रवीरास्तु तरूञ्छिलाश्च प्रगृह्य नेदुर्बलिनः प्रहृष्टाः॥ ८/१४५॥
श्रुत्वा निनादं प्लवगेश्वराणां पुनः सपुत्रोऽत्रसदत्र रावणः।
बन्धादमुष्मात् प्रविनिःसृतास्ते किमत्र कार्यं त्विति चिन्तयानः॥ ८/१४६॥
पुनश्चेन्द्रजित्पीडा, गन्धमादनप्रसङ्गश्च
पुनश्च हुत्वा स हुताशमेव रथं समारुह्य ययावदर्शनम्।
ववर्ष चास्त्राणि महान्त्यजस्त्रं वरादुमेशस्य तथाऽब्जजस्य॥ ८/१४७॥
पुनश्च तस्यास्त्रनिपीडितास्ते निपेतुरुर्व्यां कपयः सलक्ष्मणाः।
स्पृशन्ति नास्त्राणि दुरन्तशक्तिं तनुं समीरस्य हि कानिचित् क्वचित्॥ ८/१४८॥
विज्ञातुकामः पुरि सम्प्रवृत्तिं विभीषणः पूर्वगतस्तदाऽगात्।
ददर्श सर्वान् पतितान् स वानरान् मरुत्सुतं त्वेकमनाकुलं च॥ ८/१४९॥
स तं समादाय ययौ विधातृजं विमूर्च्छितं चोदकसेकतस्तम्।
आश्वास्य किं जीवसि हीत्युवाच तथेति स प्राह च मन्दवाक्यः॥ ८/१५०॥
ऊचे पुनर्जीवति किं हनूमान् जीवाम सर्वेऽपि हि जीवमाने।
तस्मिन् हते निहताश्चैव सर्व इतीरितेऽस्मीत्यवदत् स मारुतिः॥ ८/१५१॥
इत्युक्तो जाम्बवानाह हनूमन्तमनन्तरम्।
योऽसौ मेरोः समीपस्थो गन्धमादनसञ्ज्ञकः।
गिरिस्तस्मात् समाहार्यं त्वयौषधिचतुष्टयम्॥ ८/१५२॥
मृतसञ्जीवनी मुख्या सन्धानकरणी परा।
सवर्णकरणी चैव विशल्यकरणीति च॥ ८/१५३॥
इत्युक्तः स क्षणेनैव प्राप तद् गन्धमादनम्।
अवाप चाम्बरचरो राममुक्तः शरो यथा॥ ८/१५४॥
अन्तर्हिताश्चौषधीस्तु तदा विज्ञाय मारुतिः।
उद्बबर्ह गिरिं क्रोधाच्छतयोजनमण्डलम्॥ ८/१५५॥
स तं समुत्पाट्य गिरिं करेण प्रतोलयित्वा बलदेवसूनुः।
समुत्पपाताम्बरमुग्रवेगो यथा हरिश्चक्रधरस्त्रिविक्रमे॥ ८/१५६॥
अवाप चाक्ष्णोः स निमेषमात्रतो निपातिता यत्र कपिप्रवीराः।
तच्छैलवातस्पर्शात् समुत्थिताः समस्तशो वानरयूथपाः क्षणात्॥ ८/१५७॥
अपूजयन् मारुतिमुग्रपौरुषं रघूत्तमस्यानुजनिस्तथाऽपरे।
पपात मूर्ध्न्यस्य च पुष्पसन्ततिः प्रमोदितैर्देववरैर्विसर्जिता॥ ८/१५८॥
स देवगन्धर्वमहर्षिसत्तमैरभिष्टुतो रामकरोपगूहितः।
पुनर्गिरिं तं शतयोजनोच्छ्रितं न्यपातयत् संस्थित एव तत्र॥ ८/१५९॥
स पूर्ववन्मारुतिवेगचोदितो निरन्तरं श्लिष्टतरोऽत्र चाभवत्।
पुनश्च सर्वे तरुशैलहस्ता रणाय चोत्तस्थुरलं नदन्तः॥ ८/१६०॥
पुनश्चेन्द्रजिता सम्मोहनास्त्रप्रयोगः, भगवता तन्निरासश्च
पुनश्च तान् प्रेक्ष्य समुत्थितान् कपीन् भयं महच्छक्रजितं विवेश।
स पूर्ववद्धव्यवहे समर्च्य शिवं तथाऽदर्शनमेव जग्मिवान्॥ ८/१६१॥
वराश्रयेणाजगिरीशयोः पुनः सम्मोहनास्त्रैः स बबन्ध तान् कपीन्।
अथाह रामस्य मनोनुसारतः पुरास्त्रमेवानुसरन् स लक्ष्मणः॥ ८/१६२॥
पितामहास्त्रेण निहन्मि दुर्मतिं तवाज्ञया शक्रजितं सबान्धवम्।
इतीरितस्तेन स चाह राघवो भयाददृश्ये न विमोक्तुमर्हसि॥ ८/१६३॥
न सोढुमीशोऽसि यदि त्वमेतदस्त्रं तदाऽहं शरमात्रकेण।
अदृश्यमप्याशु निहन्मि सन्तं रसातलेऽथापि हि सत्यलोके॥ ८/१६४॥
इति स्म वीन्द्रस्य हनूमतश्च बलप्रकाशाय पुरा प्रभुः स्वयम्।
सम्मानयित्वाऽस्त्रममुष्य रामो दुरन्तशक्तिः शरमाददेऽथ॥ ८/१६५॥
अनेन दृष्टोऽहमिति स्म दुष्टो विज्ञाय बाह्वोर्बलमस्य चोग्रम्।
विनिश्चयं देवतमस्य पश्यन् प्रदुद्रुवे प्राणपरीप्सुराशु॥ ८/१६६॥
हाहाकृते प्रद्रुत इन्द्रशत्रौ रघूत्तमः शत्रुविभीषणत्वात्।
विभीषणेत्येव सुरैरभिष्टुतो विज्ञानमस्त्रं त्वमुचत् स्वसैन्ये॥ ८/१६७॥
निशाचरास्त्रं ह्यगमत् क्षणेन रामास्त्रवीर्याद्धरयो नदन्तः।
उत्तस्थुरुच्चोरुगिरीन् प्रगृह्य प्रशंसमाना रघुवीरमुच्चैः॥ ८/१६८॥
सुरैश्च पुष्पं ववृषद्भिरीडितस्तस्थौ धनुष्पाणिरनन्तवीर्यः।
लक्ष्मणकर्तृक इन्द्रजिद्वधः
स रावणस्याथ सुतो निकुम्भिलां पुनः समासाद्य जुहाव पावकम्॥ ८/१६९॥
विभीषणोऽथाह रघूत्तमं प्रभुं नियोजयाद्यैव वधाय दुर्मतेः।
कृताग्निपूजो नहि वध्य एष वरो विधातुः प्रथितोऽस्य तादृशः॥ ८/१७०॥
न वै वधं राम इयेष तस्य पलायितस्यात्मसमीक्षणात् पुनः।
सत्त्वोज्झितोऽसावपि कूटयोधी न मे वधार्होऽयमिति स्म स प्रभुः॥ ८/१७१॥
स आदिदेशावरजं जनार्दनो हनूमता चैव विभीषणेन।
सहैव सर्वैरपि वानरेन्द्रैर्ययौ महात्मा स च तद्वधाय॥ ८/१७२॥
स जुह्वतस्तस्य चकार विघ्नं प्लवङ्गमैः सोऽथ युयुत्सया रथम्।
समास्थितः कार्मुकबाणपाणिः प्रत्युद्ययौ लक्ष्मणमाशु गर्जन्॥ ८/१७३॥
उभौ च तावस्त्रविदां वरिष्ठौ शरैः शरीरान्तकरैस्ततक्षतुः।
दिशश्च सर्वाः प्रदिशः शरोत्तमैर्विधाय शिक्षास्त्रबलैर्निरन्तराः॥ ८/१७४॥
अस्त्राणि तस्यास्त्रवरैः स लक्ष्मणो निवार्य शत्रोश्चलकुण्डलोज्ज्वलम्।
शिरः शरेणाशु समुन्ममाथ सुरैः प्रसूनैरथ चाभिवृष्टः॥ ८/१७५॥
निपातितेऽस्मिन्नितरान् निशाचरान् प्लवङ्गमा जघ्नुरनेककोटिशः।
हतावशिष्टास्तु दशाननाय शशंसुरत्याप्तसुतप्रणाशम्॥ ८/१७६॥
रावणवधः
ससैन्यं रावणप्रवेशः
स तन्निशम्याप्रियमुग्ररूपं भृशं विनिःश्वस्य विलप्य दुःखात्।
संस्थापयामास मतिं पुनश्च मरिष्य इत्येव सुनिश्चितार्थः॥ ८/१७७॥
मरणाभिमुखः शीघ्रं रावणो रणकर्मणि।
सज्जीभवन्नन्तरैव दिदेश बलमूर्जितम्॥ ८/१७८॥
त्रिंशत्सहस्राणि महौघकानामक्षौहिणीनामपि षट्सहस्रम्।
श्रमेण संयोजयताशु रामं सज्जीभवामीति दिदेश रावणः॥ ८/१७९॥
तदप्रधृष्यं वरतः स्वयम्भुवो युगान्तकालार्णवघूर्णितोपमम्।
प्रगृह्य नानाविधमस्त्रशस्त्रं बलं कपीञ्छीघ्रतमं जगाम॥ ८/१८०॥
आगच्छमानं तदपारमेयं बलं सुघोरं प्रलयार्णवोपमम्।
भयात् समुद्वीक्ष्य विषण्णचेतसः कपिप्रवीरा नितरां प्रदुद्रुवुः॥ ८/१८१॥
वरो हि दत्तोऽस्य पुरा स्वयम्भुवा धरातलेऽल्पेऽपि निवासशक्तिः।
अजेयता चेत्यत एव सार्कजाः प्लवङ्गमा द्रष्टुमपि स्म नाशकन्॥ ८/१८२॥
श्रीरामेण बहुरूपिणा रावणसैन्यनाशः
प्रगृह्य रामोऽपि धनुः शरांश्च समन्ततस्तानवधीच्छरौघैः।
स एव सर्वत्र च दृश्यमानो विदिक्षु दिक्षु प्रजघान सर्वशः॥ ८/१८३॥
क्षणेन सर्वांश्च निहत्य राघवः प्लवङ्गमानामृषभैः सुपूजितः।
अभिष्टुतः सर्वसुरोत्तमैर्मुदा भृशं प्रसूनोत्करवर्षिभिः प्रभुः॥ ८/१८४॥
अवशिष्टबलैर्मन्त्रिभिश्च रावणस्य पुनरागमनम्
अथाययौ सर्वनिशाचरेश्वरो हतावशिष्टेन बलेन संवृतः।
विमानमारुह्य च पुष्पकं त्वरन् शरीरनाशाय महायुधोद्धतः॥ ८/१८५॥
विरूपनेत्रोऽप्यथ यूपनेत्रस्तथा महापार्श्वमहोदरौ च।
ययुस्तमावृत्य सहैव मन्त्रिणो मृतिं पुरोधाय रणाय यान्तम्॥ ८/१८६॥
महोदरवधः
अथास्य सैन्यानि निजघ्नुरोजसा समन्ततः शैलशिलाभिवृष्टिभिः।
प्लवङ्गमास्तानभिवीक्ष्य वीर्यवान् ससार वेगेन महोेदरो रुषा॥ ८/१८७॥
वीक्ष्यातिकायं तमभिद्रवन्तं स कुम्भकर्णोऽयमिति ब्रुवन्तः।
प्रदुद्रुवुर्वानरवीरसङ्घास्तमाससादाशु सुतोऽथ वालिनः॥ ८/१८८॥
वदन् स तिष्ठध्वमिति स्म वीरो बिभीषिकामात्रमिदं न यात।
इतीरयन्नग्रत एव पुप्लुवे महोदरस्येन्द्रसुतात्मजो बली॥ ८/१८९॥
अथो शरानाशु विमुञ्चमानं शिरः परामृश्य निपात्य भूतले।
ममर्द पद्भ्यामभवद् गतासुर्महोदरो वालिसुतेन चूर्णितः॥ ८/१९०॥
महापार्श्ववधः
अथो महापार्श्व उपाजगाम प्रवर्षमाणोऽस्य शराम्बुधाराः।
प्रसह्य चाच्छिद्य धनुः करस्थं समाददे खड्गममुष्य सोऽङ्गदः॥ ८/१९१॥
निगृह्य केशेषु निपात्य भूतले चकर्त वामांसत औदरं परम्।
यथोपवीतं स तथा द्विधाकृतो ममार मन्त्री रजनीचरेशितुः॥ ८/१९२॥
यूपनेत्रविरूपनेत्रयोर्वधः
अथैनमाजग्मतुरुद्यतायुधौ विरूपनेत्रोऽप्यथ यूपनेत्रः।
यथैव मेघौ दिवि तिग्मरश्मिं तथा समाच्छादयतां शरौघैः॥ ८/१९३॥
ताभ्यां स बद्धः शरपञ्जरेण विचेष्टितुं नाशकदत्र वीरः।
हरीश्वरः शैलमतिप्रमाणमुत्पाट्य चिक्षेप तयोः शरीरे॥ ८/१९४॥
उभौ च तौ तेन विचूर्णितौ रणे रवेः सुतस्योरुबलेरितेन।
रावणेन शक्तिप्रयोगः
निशाचरेशोऽथ शरेण सूर्यजं बिभेद वक्षस्यपि सोऽपतद् भुवि॥ ८/१९५॥
ततस्तु सर्वांश्च हरिप्रवीरान् विधूय बाणैर्बलवान् दशाननः।
जगाम रामाभिमुखस्तदैनं रुरोध रामावरजः शरौघैः॥ ८/१९६॥
तदा दशास्योऽन्तकदण्डकल्पां मयाय दत्तां कमलोद्भवेन।
मयाद् गृहीतां च विवाहकाले प्रगृह्य शक्तिं विससर्ज लक्ष्मणे॥ ८/१९७॥
तया स वीरः सुविदारितोराः पपात भूमौ सुभृशं विमूर्च्छितः।
मरुत्सुतः शैलमतिप्रमाणं चिक्षेप रक्षःपतिवक्षसि द्रुतम्॥ ८/१९८॥
तेनातिगाढं व्यथितो दशाननो मुखैर्वमञ्छोणितपूरमाशु।
तदन्तरे च प्रतिगृह्य लक्ष्मणं जगाम शक्त्या सह रामसन्निधिम्॥ ८/१९९॥
पुनश्च गन्धमादनानयनम्
समुद्बबर्हाथ च तां स राघवो दिदेश च प्राणवरात्मजं पुनः।
प्रभुः समानेतुमथो वरौषधीः स चानिनायाशु गिरिं पुनस्तम्॥ ८/२००॥
तद्गन्धमात्रेण समुत्थितोऽसौ सौमित्रिरात्तोरुबलश्च पूर्ववत्।
शशंस चाश्लिष्य मरुत्सुतं प्रभुः स राघवोऽगण्यगुणार्णवः स्मयन्॥ ८/२०१॥
प्राक्षिपत् तं गिरिवरं लङ्कास्थः सन् स मारुतिः।
अर्धलक्षे योजनानां यत्रासौ पूर्वसंस्थितः॥ ८/२०२॥
तद्बाहुवेगात् संश्लेषं प्राप पूर्ववदेव सः।
मृताश्च ये प्लवङ्गास्तु तद्गन्धात् तेऽपि जीविताः॥ ८/२०३॥
रामाज्ञया हि रक्षांसि हरयोऽब्धाववाक्षिपन्।
नोज्जीवितास्ततस्ते तु वानरा नीरुजोऽभवन्॥ ८/२०४॥
छिन्नप्ररोहिणश्चैव विशल्याः पूर्ववर्णिनः।
ओषधीनां प्रभावेन सर्वेऽपि हरयोऽभवन्॥ ८/२०५॥
रावणवधः
अथाससादोत्तमपूरुषं प्रभुं विमानगो रावण आयुधौघान्।
प्रवर्षमाणो रघुवंशनाथं तमात्तधन्वाऽभिययौ स रामः॥ ८/२०६॥
सम्मानयन् राघवमादिपूरुषं निर्यातयामास रथं पुरन्दरः।
सहायुधं मातलिसङ्गृहीतं समारुरोहाशु स लक्ष्मणाग्रजः॥ ८/२०७॥
आरुह्य तद् रथवरं जगदेकनाथो लोकाभयाय रजनीचरनाथमाशु।
अभ्युद्ययौ दशशतांशुरिवान्धकारं लोकानशेषत इमान् निगिरन्तमुद्यन्॥ ८/२०८॥
आयान्तमीक्ष्य रजनीचरलोकनाथः शस्त्राण्यथास्त्रसहितानि मुमोच रामे।
रामस्तु तानि विनिकृत्य निजैर्महास्त्रैस्तस्योत्तमाङ्गदशकं युगपन्न्यकृन्तत्॥ ८/२०९॥
कृत्तानि तानि पुनरेव समुत्थितानि दृष्ट्वा वराच्छतधृतेर्हृदयं बिभेद।
बाणेन वज्रसदृशेन स भिन्नहृत्को रक्तं वमन् न्यपतदाशु महाविमानात्॥ ८/२१०॥
देवतागमनम्
तस्मिन् हते त्रिजगतां परमप्रतीपे ब्रह्मा शिवेन सहितः सह लोकपालैः।
अभ्येत्य पादयुगलं जगदेकभर्तू रामस्य भक्तिभरितः शिरसा ननाम॥ ८/२११॥
चतुर्मुखकृतरामस्तुतिः
अथैनमस्तौत् पितरं कृताञ्जलिर्गुणाभिरामं जगतः पितामहः।
जितं जितं तेऽजित लोकभावन प्रपन्नपालाय नताः स्म ते वयम्॥ ८/२१२॥
त्वमेक ईशोऽसि नचादिरन्तस्तवेड्य कालेन तथैव देशतः।
गुणा ह्यगण्यास्तव तेऽप्यनन्ताः प्रत्येकशश्चादिविनाशवर्जिताः॥ ८/२१३॥
नचोद्भवो नैव तिरस्कृतिस्ते क्वचिद् गुणानां परतः स्वतो वा।
त्वमेक आद्यः परमः स्वतन्त्रो भृत्यास्तवाहं शिवपूर्वकाश्च ये॥ ८/२१४॥
यथाऽर्चिषोऽग्नेः पवनस्य वेगा मरीचयोऽर्कस्य नदीषु चापः।
गच्छन्ति चायान्ति च सन्तताश्च तद्वन्मदाद्याः शिवपूर्वकाश्च ये॥ ८/२१५॥
येये च मुक्तास्त्वथ ये च बद्धाः सर्वे तवेशेश वशे सदैव।
वयं सदा त्वद्गुणपूगमुच्चैः सर्वे वदन्तोऽपि न पारगामिनः॥ ८/२१६॥
किमेष ईदृग्गुणकस्य ते प्रभो रक्षोवधोऽशेषसुरप्रपालनम्।
अनन्यसाध्यं हि तथाऽपि तद् द्वयं कृतं त्वया तस्य नमोनमस्ते॥ ८/२१७॥
रुद्रस्यासुरभावविमोचनम्
इतीरिते त्वब्जभवेन शूली समाह्वयद् राघवमाहवाय।
वरं मदीयं त्वगणय्य रक्षो हतं त्वया तेन रणाय मैहि॥ ८/२१८॥
इतीरितेऽस्त्वित्यभिधाय राघवो धनुः प्रगृह्याशु शरं च सन्दधे।
विकृष्यमाणे चलिता वसुन्धरा पपात रुद्रोऽपि धराप्रकम्पतः॥ ८/२१९॥
अथोत्थितश्चासुरभाववर्जितः क्षमस्व देवेति ननाम पादयोः।
उवाच च त्वद्वशगोऽस्मि सर्वदा प्रसीद मे त्वद्विषयं मनः कुरु॥ ८/२२०॥
इन्द्रादीनां प्रपत्तिः
अथेन्द्रमुख्याश्च तमूचिरे सुरास्त्वयाऽविताः स्मोऽद्य निशाचराद् वयम्।
तथैव सर्वापद एव नस्त्वं प्रपाहि सर्वे भवदीयकाः स्मः॥ ८/२२१॥
सीतादेव्याः पुनरागमनम्
सीताकृतिं तामथ तत्र चागतां दिव्यच्छलेन प्रणिधाय पावके।
कैलासतस्तां पुनरेव चागतां सीतामगृह्णाद्धुतभुक्समर्पिताम्॥ ८/२२२॥
जानन् गिरीशालयगां स सीतां समग्रहीत् पावकसम्प्रदत्ताम्।
मुमोद सम्प्राप्य च तां स रामः सा चैव देवी भगवन्तमाप्य॥ ८/२२३॥
सुषेणेन वानराणामुपचारः
अथो गिरेरानयनात् परस्ताद् ये वानरा रावणबाणपीडिताः।
तारापिता तान् निरुजश्चकार सुषेणनामा भिषजां वरिष्ठः॥ ८/२२४॥
श्रीरामेण मृतानामानयनम्
तदा मृतान् राघव आनिनाय यमक्षयाद् देवगणांश्च सर्वशः।
समन्वजानात् पितरं च तत्र समागतं गन्तुमियेष चाथ॥ ८/२२५॥
अयोध्यागमनम्
विभीषणेनार्पितमारुरोह स पुष्पकं तत्सहितः सवानरः।
पुरीं जगामाशु निजामयोध्यां पुरो हनूमन्तमथो न्ययोजयत्॥ ८/२२६॥
ददर्श चासौ भरतं हुताशनं प्रवेष्टुकामं जगदीश्वरस्य।
अदर्शनात् तं विनिवार्य रामं समागतं चास्य शशंस मारुतिः॥ ८/२२७॥
श्रुत्वा प्रमोदोरुभरः स तेन सहैव पौरैः सहितः समातृकः।
शत्रुघ्नयुक्तोऽभिसमेत्य राघवं ननाम बाष्पाकुललोचनाननः॥ ८/२२८॥
उत्थाप्य तं रघुपतिः सस्वजे प्रणयान्वितः।
शत्रुघ्नं च तदन्येषु प्रतिपेदे यथावयः॥ ८/२२९॥
पुरीं प्रविश्य मुनिभिः साम्राज्ये चाभिषेचितः।
यथोचितं च सम्मान्य सर्वानाहेदमीश्वरः॥ ८/२३०॥
हनूमते भगवता सहभोगप्रदानम्
सर्वैर्भवद्भिः सुकृतं विधाय देहं मनोवाक्सहितं मदीयम्।
एतावदेवाखिलसद्विधेयं यत् कायवाक्चित्तभवं मदर्चनम्॥ ८/२३१॥
मुक्तिप्रदानात् प्रतिकर्तृता मे सर्वस्य चाथो भवतां भवेत।
हनूमतो न प्रतिकर्तृता स्यात् स्वभावभक्तस्य निरौपधं मे॥ ८/२३२॥
मद्भक्तौ ज्ञानपूर्तावनुपधिकबलप्रोन्नतिस्थैर्यधैर्य-
स्वाभाव्याधिक्यतेजःसुमतिदमशमेष्वस्य तुल्यो न कश्चित्।
शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रांशतुल्या
अस्येत्यस्मान्मदीशं पदमहममुना सार्धमेवोपभोक्ष्ये॥ ८/२३३॥
पूर्वं जिगाय भुवनं दशकन्धरोऽसावब्जोद्भवस्य वरतो नतु तं कदाचित्।
कश्चिज्जिगाय पुरुहूतसुतः कपित्वाद् विष्णोर्वरादजयदर्जुन एव चैनम्॥ ८/२३४॥
दत्तो वरो न मनुजान् प्रति वानरांश्च धात्राऽस्य तेन विजितो युधि वालिनैषः।
अब्जोद्भवस्य वरमाश्वभिभूय रक्षो जिग्ये त्वहं रणमुखे बलिमाह्वयन्तम्॥ ८/२३५॥
बलेर्द्वारस्थोऽहं वरमस्मै सम्प्रदाय पूर्वं तु।
तेन मया रक्षोऽस्तं योजनमयुतं पदाङ्गुल्या॥ ८/२३६॥
पुनश्च युद्धाय समाह्वयन्तं न्यपातयं रावणमेकमुष्टिना।
महाबलोऽहं कपिलाख्यरूपस्त्रिकोटिरूपः पवनश्च मे सुतः॥ ८/२३७॥
आवां स्वशक्त्या जयिनाविति स्म शिवो वरान्मेऽजयदेनमेव।
ज्ञात्वा सुराजेयमिमं हि वव्रे हरो जयेयाहममुं दशाननम्॥ ८/२३८॥
अतः स्वभावाज्जयिनावहं च वायुश्च वायुर्हनुमान् स एषः।
अमुष्य हेतोस्तु पुरा हि वायुना शिवेन्द्रपूर्वा अपि काष्ठवत् कृताः॥ ८/२३९॥
अतो हनूमान् पदमेतु धातुर्मदाज्ञया सृष्ट्यवनादि कर्म।
मोक्षं च लोकस्य सदैव कुर्वन् मुक्तश्च मुक्तान् सुखयन् प्रवर्तताम्॥ ८/२४०॥
भोगाश्च ये यानि च कर्मजातान्यनाद्यनन्तानि ममेह सन्ति।
मदाज्ञया तान्यखिलानि सन्ति धातुः पदे तत् सहभोगनाम॥ ८/२४१॥
एतादृशं मे सहभोजनं ते मया प्रदत्तं हनुमन् सदैव।
इतीरितस्तं हनुमान् प्रणम्य जगाद वाक्यं स्थिरभक्तिनम्रः॥ ८/२४२॥
हनूमत्कृतप्रार्थना
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह।
तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते॥ ८/२४३॥
त्वमेव साक्षात् परमः स्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः।
त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः॥ ८/२४४॥
समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च न वै समाप्नुयुः।
गुणांस्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः॥ ८/२४५॥
यस्ते कथासेवक एव सर्वदा सदा रतिस्त्वय्यचलैकभक्तिः।
स जीवमानो न परः कथञ्चित् तज्जीवनं मेऽस्त्वधिकं समस्तात्॥ ८/२४६॥
प्रवर्धतां भक्तिरलं क्षणेक्षणे त्वयीश मे ह्रासविवर्जिता सदा।
अनुग्रहस्ते मयि चैवमेव निरौपधौ तौ मम सर्वकामः॥ ८/२४७॥
भगवता हनूमते वरद्वयप्रदानम्
इतीरितस्तस्य ददौ स तद् द्वयं पदं विधातुः सकलं च शोभनम्।
समाश्लिषच्चैनमथार्द्रया धिया यथोचितं सर्वजनानपूजयत्॥ ८/२४८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते युद्धकाण्डकथानिरूपणं नामाष्टमोऽध्यायः समाप्तः॥
नवमोऽध्यायः
स्वपादनिषेवणे लक्ष्मणस्य, यौवराज्ये च भरतस्य नियोजनम्
अथाप्तराज्यो भगवान् स लक्ष्मणं जगाद राजा तरुणो भवाशु।
इतीरितस्त्वाह स लक्ष्मणो गुरुं भवत्पदाब्जान्न परं वृणोम्यहम्॥ ९/१॥
न मां भवत्पादनिषेवणैकस्पृहं तदन्यत्र नियोक्तुमर्हसि।
नहीदृशः कश्चिदनुग्रहः क्वचित् तदेव मे देहि ततः सदैव॥ ९/२॥
इतीरितस्तस्य तदेव दत्त्वा दृढं समाश्लिष्य च राघवः प्रभुः।
स यौवराज्ये भरते निधाय जुगोप लोकानखिलान् सधर्मकान्॥ ९/३॥
श्रीरामराज्यर्णनम्
प्रशासतीशे पृथिवी बभूव विरिञ्चलोकस्य समा गुणोन्नतौ।
जनोऽखिलो विष्णुपरो बभूव न धर्महानिश्च बभूव कस्यचित्॥ ९/४॥
गुणैश्च सर्वैरुदिताश्च सर्वे यथायथा योग्यतयोच्चनीचाः।
समस्तरोगादिभिरुज्झिताश्च सर्वे सहस्रायुष ऊर्जिता धनैः॥ ९/५॥
सर्वेऽजरा नित्यबलोपपन्ना यथेष्टसिद्ध्या च सदोपपन्नाः।
समस्तदोषैश्च सदा विहीनाः सर्वे सुरूपाश्च सदा महोत्सवाः॥ ९/६॥
सर्वे मनोवाक्तनुभिः सदैव विष्णुं यजन्ते नतु कञ्चिदन्यम्।
समस्तरत्नोद्भरिता च पृथ्वी यथेष्टधान्या बहुदुग्धगोमती॥ ९/७॥
समस्तगन्धाश्च सदाऽतिहृद्या रसा मनोहारिण एव तत्र।
शब्दाश्च सर्वे श्रवणातिहारिणः स्पर्शाश्च सर्वे स्पर्शेन्द्रियप्रियाः॥ ९/८॥
न कस्यचिद् दुःखमभूत् कथञ्चिन्न वित्तहानिश्च बभूव कश्चन।
नाधर्मशीलो नच कश्चनाप्रजो न दुष्प्रजो नैव कुभार्यकश्च॥ ९/९॥
स्त्रियो नचासन् विधवाः कथञ्चिन्न वै पुमांसो विधुरा बभूवुः।
नानिष्टयोगश्च बभूव कस्यचिन्नचेष्टहानिर्नच पूर्वमृत्युः॥ ९/१०॥
यथेष्टमाल्याभरणानुलेपना यथेष्टपानाशनवाससोऽखिलाः।
बभूवुरीशे जगतां प्रशासति प्रकृष्टधर्मेण जनार्दने नृपे॥ ९/११॥
स्वरमणस्य सीतया सह रमणम्
स ब्रह्मरुद्रमरुदश्विदिवाकरादिमूर्धन्यरत्नपरिघट्टितपादपीठः।
नित्यं सुरैः सह नरैरथ वानरैश्च सम्पूज्यमानचरणो रमते रमेशः॥ ९/१२॥
तस्याखिलेशितुरनाद्यनुगैव लक्ष्मीः सीताभिधा त्वरमयत् स्वरतं रमेेशम्।
नित्यावियोगिपरमोच्चनिजस्वभावसौन्दर्यविभ्रमसुलक्षणपूर्वभावा॥ ९/१३॥
रेमे तया स परमः स्वरतोऽपि नित्यं नित्योन्नतप्रमदभारभृतस्वभावः।
पूर्णोडुराजसुविराजितसन्निशासु दीप्यन्नशोकवनिकासु सुपुष्पितासु॥ ९/१४॥
गायन्ति चैनमनुरक्तधियः सुकण्ठा गन्धर्वचारणगणाः सह चाप्सरोभिः।
तं तुष्टुवुर्मुनिगणाः सहिताः सुरेशै राजान एनमनुयान्ति सदाऽप्रमत्ताः॥ ९/१५॥
एवं त्रयोदशसहस्रमसौ समास्तु पृथ्वीं ररक्ष विजितारिरमोघवीर्यः।
आनन्दमिन्दुरिव सन्दधदिन्दिरेशो लोकस्य सान्द्रसुखवारिधिरप्रमेयः॥ ९/१६॥
कुशलवयोरुत्पत्तिः
देव्यां स चाजनयदिन्द्रहुताशनौ द्वौ पुत्रौ यमौ कुशलवौ बलिनौ गुणाढ्यौ।
भरतशत्रुघ्नद्वाराऽसुरवधः
शत्रुघ्नतो लवणमुल्बणबाणदग्धं कृत्वा चकार मधुरां पुरमुग्रवीर्यः॥ ९/१७॥
कोटित्रयं स निजघान तथाऽसुराणां गन्धर्वजन्म भरतेन सतां च धर्मम्।
बहुयज्ञकरणम्
संशिक्षयन्नयजदुुत्तमकल्पकैः स्वं यज्ञैर्भवाजमुखसत्सचिवाश्च यत्र॥ ९/१८॥
शम्बूकवधः
अथ शूद्रतपश्चर्यानिहतं विप्रपुत्रकम्।
उज्जीवयामास विभुर्हत्वा तं शूद्रतापसम्॥ ९/१९॥
जङ्घनामाऽसुरः पूर्वं गिरिजावरदानतः।
बभूव शूद्रः कल्पायुः स लोकक्षयकाम्मया॥ ९/२०॥
तपश्चचार दुर्बुद्धिरिच्छन् माहेश्वरं पदम्।
अनन्यवध्यं तं तस्माज्जघान पुरुषोत्तमः॥ ९/२१॥
अगस्त्यद्वारा श्वेतेन श्रीरामाय मालाप्रदानम्
श्वेतदत्तां तथा मालामगस्त्यादाप राघवः।
अनन्नयज्ञकृच्छ्वेतो राजा क्षुद्विनिवर्तनम्।
कुर्वन् स्वमांसैर्धात्रोक्तो मालां रामार्थमर्पयत्॥ ९/२२॥
अगस्त्याय न साक्षात् तु रामे दद्यादयं नृपः।
क्षुदभावमात्रफलदं न साक्षाद् राघवेऽर्पितम्॥ ९/२३॥
क्षुदभावमात्रमाकाङ्क्षन् मामसौ परिपृच्छति।
व्यवधानस्ततो रामे दद्याच्छ्वेत इति प्रभुः।
मत्वा ब्रह्माऽऽदिशन्मालां प्रदातुं कुम्भयोनये॥ ९/२४॥
तामगस्त्यकरपल्लवार्पितां भक्त एष मम कुम्भसम्भवः।
इत्यवेत्य जगृहे जनार्दनस्तेन संस्तुत उपागमत् पुरम्॥ ९/२५॥
सीतापरित्यागः
सुराणकप्रसङ्गः
अथ केचिदासुरसुराः सुराणका इत्युरुप्रथितपौरुषाः पुरा।
ते तपः सुमहदास्थिता विभुं पद्मसम्भवमवेत्य चोचिरे॥ ९/२६॥
भूरिपापकृतिनोऽपि निश्चयान्मुक्तिमाप्नुम उदारसद्गुण।
इत्युदीरितमजोऽवधार्य तत् प्राह च प्रहसिताननः प्रभुः॥ ९/२७॥
यावदेव रमया रमेश्वरं नो वियोजयथ सद्गुणार्णवम्।
तावदुच्चमपि दुष्कृतं भवन्मोक्षमार्गपरिपन्थि नो भवेत्॥ ९/२८॥
इत्युदीरितमवेत्य तेऽसुराः क्षिप्रमोक्षगमनोत्सुकाः क्षितौ।
साधनोपचयकाङ्क्षिणो हरौ शासति क्षितिमशेषतोऽभवन्॥ ९/२९॥
ताननादिकृतदोषसञ्चयैर्मोक्षमार्गगतियोग्यतोज्झितान्।
मैथिलस्य तनया व्यचालयन्मायया स्म तनुवा स्वमार्गतः॥ ९/३०॥
आज्ञयैव हि हरेस्तु मायया मोहितास्तु दितिजा व्यनिन्दयन्।
राघवो निशिचराहृतां पुनर्जानकीं जगृह इत्यनेकशः॥ ९/३१॥
ब्रह्मवाक्यमृतमेव कारयन् पातयंस्तमसि चान्ध आसुरान्।
नित्यमेव सहितोऽपि सीतया सोऽग्निसाक्षिकमभूद् वियुक्तवत्॥ ९/३२॥
तेन चान्धतम ईयुरासुरा यज्ञमाह्वयदसौ च मैथिलीम्।
तत्र भूमिशपथच्छलान्नृणां दृष्टिमार्गमपहाय सा स्थिता॥ ९/३३॥
ब्रह्मादिशापोल्लङ्घनविचारे निर्णयः
गुरुं हि जगतो विष्णुर्ब्रह्माणमसृजत् स्वयम्।
तेन तद्वचनं सत्सु नानृतं कुरुते क्वचित्॥ ९/३४॥
नासत्स्वप्यनृतं कुर्याद् वचनं पारलौकिकम्।
ऐहिकं त्वसुरेष्वेव क्वचिद्धन्ति जनार्दनः॥ ९/३५॥
निजाधिक्यस्य विज्ञप्त्यै क्वचिद् वायुस्तदाज्ञया।
हन्ति ब्रह्मत्वमात्मीयमद्धा ज्ञापयितुं प्रभुः॥ ९/३६॥
नान्यः कश्चित् तद्वराणां शापानामप्यतिक्रमी।
अयोग्येषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा।
एकदेशेन सत्यं तु योग्येष्वपि कदाचन॥ ९/३७॥
न विष्णोर्वचनं क्वापि मृषा भवति कस्यचित्।
एतदर्थोऽवतारस्तु विष्णोर्भवति सर्वदा॥ ९/३८॥
देव्या भूप्रवेशः
प्रविश्य भूमौ सा देवी लोकदृष्ट्यनुसारतः।
रेमे रामेणावियुक्ता भास्करेण प्रभा यथा॥ ९/३९॥
एवं रमालालितपादपल्लवः पुनः स यज्ञैश्च यजन् स्वमेव।
वराश्वमेधादिभिराप्तकामो रेमेऽभिरामो नृपतीन् विशिक्षयन्॥ ९/४०॥
रामस्य दृश्या त्वन्येषामदृश्या जनकात्मजा।
भूमिप्रवेशादूर्ध्वं सा रेमे सप्तशतं समाः॥ ९/४१॥
रामावतारसमाप्त्यर्थं देवताप्रार्थना, भगवता तदङ्गीकारश्च
एवंविधान्यगणितानि जनार्दनस्य रामावतारचरितानि तदन्यपुम्भिः।
शक्यानि नैव मनसाऽपि हि तानि कर्तुं ब्रह्मेशशेषपुरुहूतमुखैः सुरैश्च॥ ९/४२॥
तस्यैवमब्जभवलोकसमामिमां क्ष्मां कृत्वाऽनुशासत उदीक्ष्य गुणान् धरायाः।
वैशेष्यमात्मसदनस्य हि काङ्क्षमाणा वृन्दारकाः कमलजं प्रति तच्छशंसुः॥ ९/४३॥
आमन्त्र्य तैः सह विभुर्भगवत्प्रयाणं स्वीयाय सद्मन इयेष दिदेश चाशु।
रुद्रं स्वलोकगमनाय रघूत्तमस्य सम्प्रार्थने स च समेत्य विभुं ययाचे॥ ९/४४॥
एकान्तमेत्य रघुपेण समस्तकालो रुद्रो जगाद वचनं जगतो विधातुः।
वैशेष्यमात्मसदनस्य हि काङ्क्षमाणास्त्वामर्थयन्ति विबुधाः सहिता विधात्रा॥ ९/४५॥
पुत्रस्तवेश कमलप्रभवस्तथाऽहं पौत्रस्तु पौत्रकवचो यदपि ह्ययोग्यम्।
सम्भावयन्ति गुणिनस्तदहं ययाचे गन्तुं स्वसद्म नतिपूर्वमितो भवन्तम्॥ ९/४६॥
यत्कार्यसाधनकृते विबुधार्थितस्त्वं प्रादुश्चकर्थ निजरूपमशेषमेव।
तत् साधितं हि भवता तदितः स्वधाम क्षिप्रं प्रयाहि हर्षं विबुधेषु कुर्वन्॥ ९/४७॥
ओमित्युवाच भगवांस्तदशेषमेव श्रुत्वा रहसि … … … … … … ।
श्रीरामेण दुर्वासप्रतिज्ञाभङ्गः
… … … … … … … … … … … … … अथ तनुस्त्वपरा हरस्य।
दुर्वासनामयुगिहागमदाशु रामं मां भोजय क्षुधितमित्यसकृद् ब्रुवाणा॥ ९/४८॥
सिद्धं न देयमुत साध्यमपीति वाचं श्रुत्वाऽस्य वाक्समयजातमुरु स्वहस्तात्।
अन्नं चतुर्गुणमदादमृतोपमानं रामस्तदाप्य बुभुजेऽथ मुनिः सुतुष्टः॥ ९/४९॥
तृप्तो ययौ च सकलान् प्रति कोपयानः कश्चिन्न मेऽर्थितवरं प्रतिदातुमीशः।
एवंप्रतिज्ञक ऋषिः स हि तत्प्रतिज्ञां मोघां चकार भगवान्नतु कश्चिदन्यः॥ ९/५०॥
कुन्ती तु तस्य हि मुनेर्वरतोऽजयत् तं रामः स कृष्णतनुवा स्वबलाज्जिगाय।
श्रीरामकृतलक्ष्मणत्यागः, तन्निर्णयश्च
तस्मिञ्छिवे प्रतिगते मुनिरूपके च याहीति लक्ष्मणमुवाच रमापतिः सः॥ ९/५१॥
एकान्ते तु यदा रामश्चक्रे रुद्रेण संविदम्।
द्वारपालं स कृतवांस्तदा लक्ष्मणमेव सः॥ ९/५२॥
यद्यत्र प्रविशेत् कश्चिद्धन्मि त्वेति वचो ब्रुवन्।
तदन्तराऽऽगतमृषिं दृष्ट्वाऽमन्यत लक्ष्मणः॥ ९/५३॥
दुर्वाससः प्रतिज्ञा तु रामं प्राप्यैव भज्यताम्।
अन्यथा त्वयशो रामे करोत्येष मुनिर्ध्रुवम्॥ ९/५४॥
राघवो घ्नन्नपि तु मां करोत्येव दयां मयि।
इति मत्वा ददौ मार्गं स तु दुर्वाससे तदा॥ ९/५५॥
स्वलोकगमनाकाङ्क्षी स्वयमेव तु राघवः।
इयं प्रतिज्ञा हेतुः स्यादिति हन्मीति सोऽकरोत्॥ ९/५६॥
अत्यन्तबन्धुनिधनं त्याग एवेति चिन्तयन्।
याहि स्वलोकमचिरादित्युवाच स लक्ष्मणम्॥ ९/५७॥
इत्युक्तः स ययौ जगद्भवभयध्वान्तच्छिदं राघवं
ध्यायन्नाप च तत्पदं दशशतैर्युक्तो मुखाम्भोरुहैः।
आसीच्छेषमहाफणी मुसलभृद् दिव्याकृतिर्लाङ्गली
पर्यङ्कत्वमवाप यो जलनिधौ विष्णोः शयानस्य च॥ ९/५८॥
तत्काले मुक्तियोग्यैः सह स्वधामगमनार्थं श्रीरामेच्छा
अथ राघवः स्वभवनोपगतौ विदधे मतिं सह जनैरखिलैः।
समघोषयच्च य इहेच्छति तत् पदमक्षयं सपदि मैत्विति सः॥ ९/५९॥
श्रुत्वा तु तद् य इह मोक्षपदेच्छवस्ते सर्वे समाययुरथातृणमापिपीलम्।
रामाज्ञया गमनशक्तिरभूत् तृणादेर्ये तत्र दीर्घभविनो नहि ते तदैच्छन्॥ ९/६०॥
नरवानरराज्ययोर्नूतनराज्ञोरभिषेकः
संस्थापयामास कुशं स्वराज्ये तैः साकमेव च लवं युवराजमीशः।
संस्थाप्य वालितनयं कपिराज्य आशु सूर्यात्मजोऽपि रघुवीरसमीपमायात्॥ ९/६१॥
रामाञ्जनेययोः सम्भाषणम्
अथाह वायुनन्दनं स राघवः समाश्लिषन्।
तवाहमक्षिगोचरः सदा भवामि नान्यथा॥ ९/६२॥
त्वया सदा महत् तपः सुकार्यमुत्तमोत्तमम्।
तदेव मे महत् प्रियं चिरं तपस्त्वया कृतम्॥ ९/६३॥
दशास्यकुम्भकर्णकौ यथा सुशक्तिमानपि।
जघन्थ न प्रियाय मे तथैव जीव कल्पकम्॥ ९/६४॥
पयोब्धिमध्यगं च मे सुसद्म चान्यदेव वा।
यथेष्टतो गमिष्यसि स्वदेहसंयुतोऽपि सन्॥ ९/६५॥
यथेष्टभोगसंयुतः सुरेशगायकादिभिः।
समीड्यमानसद्यशा रमस्व मत्पुरः सदा॥ ९/६६॥
तवेप्सितं न किञ्चन क्वचित् कदाचिदेव वा।
मृषा भवेत् प्रियश्च मे पुनःपुनर्भविष्यसि॥ ९/६७॥
इतीरितो मरुत्सुतो जगाद विश्वनायकम्।
विधेहि पादपङ्कजे तवेश भक्तिमुत्तमाम्॥ ९/६८॥
सदा प्रवर्धमानया तया रमेऽहमञ्जसा।
समस्तजीवसञ्चयात् सदाऽधिका हि मेऽस्तु सा॥ ९/६९॥
नमोनमो नमोनमो नतोऽस्मि ते सदा पदम्।
समस्तसद्गुणोच्छ्रितं नमामि ते पदं पुनः॥ ९/७०॥
इतीरिते तथेति तं जगाद पुष्करेक्षणः।
श्रीरामेण तृणादेरपि स्वपदप्रदानम्
जगाम धाम चात्मनस्तृणादिभिः सहैव सः॥ ९/७१॥
खगा मृगास्तृणादयः पिपीलिकाश्च गर्दभाः।
तदाऽऽसुरुत्तमा यतो नृवानरास्तु किं पुनः॥ ९/७२॥
सदैव रामभावनात् सदा सुतत्त्ववेदिनः।
यतोऽभवंस्ततस्तु ते ययुः पदं हरेस्तदा॥ ९/७३॥
स्वधाम गमितुः श्रीरामस्यापादमौळिवर्णनम्
स तैः समावृतो विभुर्ययौ दिशं तदोत्तराम्।
अनन्तसूर्यदीधितिर्दुरन्तसद्गुणार्णवः॥ ९/७४॥
सहस्रसूर्यमण्डलज्वलत्किरीटमूर्धजः।
सुनीलकुन्तलावृतामितेन्दुकान्तिसन्मुखः॥ ९/७५॥
सुरक्तपद्मलोचनः सुविद्युदाभकुण्डलः।
सुहासविद्रुमाधरः समस्तवेदवाग्रसः॥ ९/७६॥
दिवाकरौघकौस्तुभप्रभासकोरुकन्धरः।
सुपीवरोन्नतोरुसज्जगद्भरांसयुग्मकः॥ ९/७७॥
सुवृत्तदीर्घपीवरोल्लसद्भुजद्वयाङ्कितः।
जगद् विमथ्य सम्भृतः शरोऽस्य दक्षिणे करे॥ ९/७८॥
स्वयं स तेन निर्मितो हतो मधुश्च कैटभः।
शरेण तेन विष्णुना ददौ च लक्ष्मणानुजे॥ ९/७९॥
स शत्रुसूदनोऽवधीन्मधोः सुतं रसाह्वयम्।
शरेण येन चाकरोत् पुरीं च माधुराभिधाम्॥ ९/८०॥
समस्तसारसम्भवं शरं दधार तं करे।
स वामबाहुना धनुर्दधार शार्ङ्गसञ्ज्ञितम्॥ ९/८१॥
उदारबाहुभूषणः शुभाङ्गदः सकङ्कणः।
महाङ्गुलीयभूषितः सुरक्तसत्कराम्बुजः॥ ९/८२॥
अनर्घ्यरत्नमालया वनाख्यया च मालया।
विलासिविस्तृतोरसा बभार च श्रियं प्रभुः॥ ९/८३॥
सभूतिवत्सभूषणस्तनूदरे वलित्रयी।
उदारमध्यभूषणोल्लसत्तडित्प्रभाम्बरः॥ ९/८४॥
करीन्द्रसत्करोरुयुक् सुवृत्तजानुमण्डलः।
क्रमाल्पवृत्तजङ्घकः सुरक्तपादपल्लवः॥ ९/८५॥
लसद्धरिन्मणिद्युती रराज राघवोऽधिकम्।
असङ्ख्यसत्सुखार्णवः समस्तशक्तिसत्तनुः॥ ९/८६॥
श्रीरामस्य परन्धामगमनम्
ज्ञानं नेत्राब्जयुग्मान् मुखवरकमलात् सर्ववेदार्थसारान्
तन्वा ब्रह्माण्डबाह्यान्तरमधिकरुचा भासयन् भासुरास्यः।
सर्वाभीष्टाभये च स्वकरवरयुगेनार्थिनामादधानः
प्रायाद् देवाधिदेवः स्वपदमभिमुखश्चोत्तराशां विशोकाम्॥ ९/८७॥
दध्रे च्छत्रं हनूमान् स्रवदमृतमयं पूर्णचन्द्रायुताभं
सीता सैवाखिलाक्ष्णां विषयमुपगता श्रीरिति ह्रीरथैका।
द्वेधा भूत्वा दुधाव व्यजनमुभयतः पूर्णचन्द्रांशुगौरं
प्रोद्यद्भास्वत्प्रभाभा सकलगुणतनुर्भूषिता भूषणैः स्वैः॥ ९/८८॥
साक्षाच्चक्रतनुस्तथैव भरतश्चक्रं दधद् दक्षिणे-
नायात् सव्यत एव शङ्खवरभृच्छङ्खात्मकः शत्रुहा।
अग्रे ब्रह्मपुरोगमाः सुरगणा वेदाश्च सोङ्कारकाः
पश्चात् सर्वजगज्जगाम रघुपं यान्तं निजं धाम तम्॥ ९/८९॥
तस्य सूर्यसुतपूर्ववानरा दक्षिणेन मनुजास्तु सव्यतः।
रामजन्मचरितानि तस्य ते कीर्तयन्त उचथैर्द्रुतं ययुः॥ ९/९०॥
गन्धर्वैर्गीयमानो विबुधमुनिगणैरब्जसम्भूतिपूर्वैः
वेदोदारार्थवाग्भिः प्रणिहितसुमनाः सर्वदा स्तूयमानः।
सर्वैर्भूतैश्च भक्त्या स्वनिमिषनयनैः कौतुकाद् वीक्ष्यमाणः
प्रायाच्छेषगरुत्मदादिकनिजैः संसेवितं स्वं पदम्॥ ९/९१॥
ब्रह्मरुद्रगरुडैः सशेषकैः प्रोच्यमानसुगुणोरुविस्तरः।
आरुरोह विभुरम्बरं शनैस्ते च दिव्यवपुषोऽभवंस्तदा॥ ९/९२॥
देवासुरांशानां गतयः
अथ ब्रह्मा हरिं स्तुत्वा जगादेदं वचो विभुम्।
त्वदाज्ञया मया दत्तं स्थानं दशरथस्य हि॥ ९/९३॥
मातॄणां चापि तल्लोकस्त्वयुताब्दादितोऽग्रतः।
अनर्हायास्त्वयाऽऽज्ञप्ता कैकेय्या अपि सद्गतिः।
सूत्वा तु भरतं नैषा गच्छेत निरयानिति॥ ९/९४॥
तथाऽपि सा यदावेशाच्चकार त्वय्यशोभनम्।
निकृतिर्नाम सा क्षिप्ता मया तमसि शाश्वते॥ ९/९५॥
कैकयी तु चलान् लोकान् प्राप्ता नैवाचलान् क्वचित्।
पश्चाद् भक्तिमती यस्मात् त्वयि सा युक्तमेव तत्॥ ९/९६॥
मन्थरा तु तमस्यन्धे पातिता दुष्टचारिणी।
सीतार्थं येऽप्यनिन्दंस्त्वां तेऽपि याता महत्तमः॥ ९/९७॥
प्रायशो राक्षसाश्चैव त्वयि कृष्णत्वमागते।
शेषा यास्यन्ति तच्छेषा अष्टाविंशे कलौ युगे।
गते चतुःसहस्राब्दे तमोगास्त्रिशतोत्तरे॥ ९/९८॥
अथ ये त्वत्पदाम्भोजमकरन्दैकलिप्सवः।
त्वया सहागतास्तेषां विधेहि स्थानमुत्तमम्॥ ९/९९॥
अहं भवः सुरेशाद्याः किङ्कराः स्म तवेश्वर।
यच्च कार्यमिहास्माभिस्तदप्याज्ञापयाशु नः॥ ९/१००॥
इत्युदीरितमाकर्ण्य शतानन्देन राघवः।
जगाद भावगम्भीरं सुस्मिताधरपल्लवः॥ ९/१०१॥
जगद्गुरुत्वमादिष्टं मया ते कमलोद्भव।
गुर्वादेशानुसारेण मयाऽऽदिष्टा च सद्गतिः॥ ९/१०२॥
अतस्त्वया प्रदेया हि लोका एषां मदाज्ञया।
हृदि स्थितं च जानासि त्वमेवैकः सदा मम॥ ९/१०३॥
इतीरितो हरेर्भावविज्ञानी कञ्जसम्भवः।
पिपीलिकातृणान्तानां ददौ लोकाननुत्तमान्।
वैष्णवान् सन्ततत्वाच्च नाम्ना सान्तानिकान् विभुः॥ ९/१०४॥
ते जरामृतिहीनाश्च सर्वदुःखविवर्जिताः।
संसारमुक्ता न्यवसंस्तत्र नित्यसुखाधिकाः॥ ९/१०५॥
ये तु देवा इहोद्भूता नृवानरशरीरिणः।
ते सर्वे स्वांशितामापुस्तन्मैन्दविविदावृते॥ ९/१०६॥
असुरावेशतस्तौ तु न राममनुजग्मतुः।
पीतामृतौ पुरा यस्मान्मम्रतुर्नच तौ तदा॥ ९/१०७॥
तयोश्च तपसा तुष्टश्चक्रे तावजरामरौ।
पुरा स्वयम्भूस्तेनोभौ दर्पादमृतमन्थने।
प्रसह्यापिबतां देवैर्देवांशत्वादुपेक्षितौ॥ ९/१०८॥
पीतामृतेषु देवेषु युद्ध्यमानेषु दानवैः।
तैर्दत्तमात्महस्ते तु रक्षायै पीतमाशु तत्।
तस्माद् दोषादापतुस्तावासुरं भावमूर्जितम्॥ ९/१०९॥
अङ्गदः कालतस्त्यक्त्वा देहमाप निजां तनुम्।
रामाज्ञयैव कुर्वाणो राज्यं कुशसमन्वितः॥ ९/११०॥
विभीषणश्च धर्मात्मा राघवाज्ञापुरस्कृतः।
सेनापतिर्धनेशस्य कल्पमावीत् स राक्षसान्॥ ९/१११॥
रामाज्ञया जाम्बवांश्च न्यवसत् पृथिवीतले।
उत्पत्त्यर्थं जाम्बवत्यास्तदर्थं सुतपश्चरन्॥ ९/११२॥
रामाञ्जनेययोः स्थितयः
अथो रघूणां प्रवरः सुरार्चितः स्वयैकतन्वा न्यवसत् सुरालये।
द्वितीयया ब्रह्मसदस्यधीश्वरस्तेनार्चितोऽथापरया निजालये॥ ९/११३॥
तृतीयरूपेण निजं पदं प्रभुं व्रजन्तमुच्चैरनुगम्य देवताः।
अगम्यमर्यादमुपेत्य च क्रमाद् विलोकयन्तोऽतिविदूरतोऽस्तुवन्॥ ९/११४॥
ब्रह्मा मरुन्मारुतसूनुरीशः शेषो गरुत्मान् हरिजः शक्रकाद्याः।
क्रमादनुव्रज्य तु राघवस्य शिरस्यथाज्ञां प्रणिधाय निर्ययुः॥ ९/११५॥
स्वंस्वं च सर्वे सदनं सुरा ययुः पुरन्दराद्याश्च विरिञ्चपूर्वकाः।
मरुत्सुतोऽथो बदरीमवाप्य नारायणस्यैव पदं सिषेवे॥ ९/११६॥
समस्तशास्त्रोद्भरितं हरेर्वचो मुदा तदा श्रोत्रपुटेन सम्भरन्।
वदंश्च तत्त्वं विबुधर्षभाणां सदा मुनीनां च सुखं ह्युवास॥ ९/११७॥
रामाज्ञया किम्पुरुषेषु राज्यं चकार रूपेण तथाऽपरेण।
रूपैस्तथाऽन्यैश्च समस्तसद्मन्युवास विष्णोः सततं यथेष्टम्॥ ९/११८॥
इत्थं स गायञ्छतकोटिविस्तरं रामायणं भारतपञ्चरात्रम्।
वेदांश्च सर्वान् सहितब्रह्मसूत्रान् व्याचक्षाणो नित्यसुखोद्भरोऽभूत्॥ ९/११९॥
रामोऽपि सार्द्धं पवनात्मजेन स सीतया लक्ष्मणपूर्वकैश्च।
तथा गरुत्मत्प्रमुखैश्च पार्षदैः संसेव्यमानो न्यवसत् पयोब्धौ॥ ९/१२०॥
कदाचिदीशः सकलावतारानेकं विधायाहिपतौ हि शेते।
पृथक् च संव्यूह्य कदाचिदिच्छया रेमे रमेशोऽमितसद्गुणार्णवः॥ ९/१२१॥
रामादिकथानिर्णयक्रमः
इत्यशेषपुराणेभ्यः पञ्चरात्रेभ्य एव च।
भारताच्चैव वेदेभ्यो महारामायणादपि॥ ९/१२२॥
परस्परविरोधस्य हानान्निर्णीय तत्त्वतः।
युक्त्या बुद्धिबलाच्चैव विष्णोरेव प्रसादतः॥ ९/१२३॥
बहुकल्पानुसारेण मयेयं सत्कथोदिता।
नैकग्रन्थाश्रयात् तस्मान्नाशङ्ख्याऽत्र विरुद्धता॥ ९/१२४॥
क्वचिन्मोहायासुराणां व्यत्यासः प्रतिलोमता।
उक्ता ग्रन्थेषु तस्माद्धि निर्णयोऽयं कृतो मया॥ ९/१२५॥
एवं च वक्ष्यमाणेषु नैवाशङ्ख्या विरुद्धता।
सर्वकल्पसमश्चायं पारम्पर्यक्रमः सदा॥ ९/१२६॥
पुंव्यत्यासेन चोक्तिः स्यात् पुराणादिषु कुत्रचित्।
कृष्णामाह यथा कृष्णो धनञ्जयशरैर्हतान्।
शतं दुर्योधनादींस्ते दर्शयिष्य इति प्रभुः॥ ९/१२७॥
भीमसेनहतास्ते तु ज्ञायन्ते बहुवाक्यतः।
विस्तारे भीमनिहताः सङ्क्षेपेऽर्जुनपातिताः।
उच्यन्ते बहवश्चान्ये पुंव्यत्याससमाश्रयात्॥ ९/१२८॥
विस्तारे कृष्णनिहता बलभद्रहता इति।
उच्यन्ते च क्वचित् कालव्यत्यासोऽपि क्वचिद् भवेत्॥ ९/१२९॥
यथा सुयोधनं भीमः प्राहसत् कृष्णसन्निधौ।
इति वाक्येषु बहुषु ज्ञायन्तेे निर्णयादपि।
अनिर्णये तु कृष्णस्य पूर्वमुक्ता गतिस्ततः॥ ९/१३०॥
व्यत्यासास्त्वेवमाद्याश्च प्रातिलोम्यादयस्तथा।
दृश्यन्ते भारताद्येषु लक्षणग्रन्थतश्च ते।
ज्ञायन्ते बहुभिर्वाक्यैर्निर्णयग्रन्थतस्तथा॥ ९/१३१॥
तस्माद् विनिर्णयग्रन्थानाश्रित्यैव च लक्षणम्।
बहुवाक्यानुसारेण निर्णयोऽयं मया कृतः॥ ९/१३२॥
उक्तं लक्षणशास्त्रे च कृष्णद्वैपायनोदिते।
त्रिभाषां यो न जानाति रीतीनां शतमेव च॥ ९/१३३॥
व्यत्यासादीन् सप्तभेदान् वेदाद्यर्थं तथा वदेत्।
स याति निरयं घोरमन्यथाज्ञानसम्भवम्।
इत्यन्येषु च शास्त्रेषु तत्रतत्रोदितं बहु॥ ९/१३४॥
व्यत्यासः प्रातिलोम्यं च गोमूत्री प्रघसस्तथा।
उक्षणः सुधुरः साधुः सप्त भेदाः प्रकीर्तिताः॥ ९/१३५॥
इत्यादिलक्षणान्यत्र नोच्यन्तेऽन्यप्रसङ्गतः।
अनुसारेण तेषां तु निर्णयः क्रियते मया।
तस्मान्निर्णयशास्त्रत्वाद् ग्राह्यमेतद् बुभूषुभिः॥ ९/१३६॥
रामकथोपसंहारः
इतीरिता रामकथा परा मया समस्तशास्त्रानुसृतेर्भवापहा।
पठेदिमां यः शृणुयादथापि वा विमुक्तबन्धश्चरणं हरेर्व्रजेत्॥ ९/१३७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये श्रीरामचरिते उत्तरकाण्डकथानिरूपणं नाम नवमोऽध्यायः समाप्तः॥
दशमोऽध्यायः
व्यासावतारार्थं प्रार्थना
द्वापरेऽथ युगे प्राप्ते त्वष्टाविंशतिमे पुनः।
स्वयम्भुशर्वशक्राद्या दुग्धाब्धेस्तीरमाययुः॥ १०/१॥
पयोब्धेरुत्तरं तीरमासाद्य विबुधर्षभाः।
तुष्टुवुः पुण्डरीकाक्षमक्षयं पुरुषोत्तमम्॥ १०/२॥
नमोनमोऽगण्यगुणैकधाम्ने समस्तविज्ञानमरीचिमालिने।
अनाद्यविज्ञानतमोनिहन्त्रे परामृतानन्दपदप्रदायिने॥ १०/३॥
क्षीरोदमथनकथा
स्वदत्तमालाभुविपातकोपतो दुर्वाससः शापत आशु हि श्रिया।
शक्रे विहीने दितिजैः पराजिते पुरा वयं त्वां शरणं गताः स्मः॥ १०/४॥
त्वदाज्ञया बलिना सन्दधाना वराद् गिरीशस्य परैरचाल्यम्।
वृन्दारका मन्दरमेत्य बाहुभिर्न शेकुरुद्धर्तुमिमे समेताः॥ १०/५॥
तदा त्वया नित्यबलत्वहेतुतो योऽनन्तनामा गरुडस्तदंसके।
उत्पाट्य चैकेन करेण मन्दरो निधापितस्तं स सह त्वयाऽवहत्॥ १०/६॥
पुनः परीक्षद्भिरसौ गिरिः सुरैः सहासुरैरुन्नमितस्तदंसतः।
व्यचूर्णयत् तानखिलान् पुनश्च ते त्वदीक्षया पूर्ववदुत्थिताः प्रभो॥ १०/७॥
पुनश्च वामेन करेण वीश्वरे निधाय तं स्कन्धगतस्त्वमस्य।
अगाः पयोब्धिं सहितः सुरासुरैर्मथ्ना च तेनाब्धिमथाप्यमथ्नाः॥ १०/८॥
कृतश्च कद्रोस्तनयोऽत्र वासुकिर्नेत्रं त्वया कश्यपजः स नागराट्।
ममन्थुरब्धिं सहितास्त्वया सुराः सहासुरा दिव्यपयोघृताधिकम्॥ १०/९॥
नैच्छन्त पुच्छं दितिजा अमङ्गलं तदित्यथाग्रं जगृहुर्विषोल्बणम्।
श्रान्तास्तु तेऽतो विबुधास्तु पुच्छं त्वया समेता जगृहुस्त्वदाश्रयाः॥ १०/१०॥
अथातिभारादविशत् सुकाञ्चनो गिरिः स पातालमथ त्वमेव।
तं कच्छपात्मा त्वभरः स्वपृष्ठे ह्यनन्यधार्यं पुरुलीलयैव॥ १०/११॥
उपर्यधश्चात्मनि नेत्रगोत्रयोस्त्वया परेणाविशता समेधिताः।
ममन्थुरब्धिं तरसा मदोत्कटाः सुरासुराः क्षोभितनक्रचक्रम्॥ १०/१२॥
श्रान्तेषु तेष्वेक उरुक्रमस्त्वं सुधारसाप्त्यै मुदितो ह्यमथ्नाः।
तदा जगद्ग्रासि विषं समुत्थितं त्वदाज्ञया वायुरधात् करे निजे॥ १०/१३॥
कलेः स्वरूपं तदतीव दुःसहं वराद् विधातुः सकलैश्च दुःस्पृशम्।
करे विमथ्यास्तबलं विधाय ददौ स किञ्चिद् गिरिशाय वायुः॥ १०/१४॥
स तत् पिबन् कण्ठगतेन तेन निपातितो मूर्च्छित आशु रुद्रः।
हरेः करस्पर्शबलात् स सञ्ज्ञामवाप नीलोऽस्य गलस्तदाऽऽसीत्॥ १०/१५॥
अथ त्वदाज्ञां पुरतो निधाय निधाय पात्रे तपनीयरूपे।
स्वयं त्वनिर्मथ्य बलोपपन्नं पपौ स वायुस्तदुतास्य जीर्णम्॥ १०/१६॥
अत्यल्पपानाच्च बभूव शूला शिवस्य शीर्ष्ण्यस्य करावशिष्टम्।
अभूत् कलिः सर्वजगत्सु पूर्णं पीत्वा विकारो न बभूव वायोः॥ १०/१७॥
कलेः शरीरादभवन् कुनागाः सवृश्चिकाः श्वापदयातुधानाः।
अथ त्वयाऽब्धौ तु विमथ्यमाने सुराऽभवत् तामसुरा अवापुः॥ १०/१८॥
उच्चैःश्रवा नाम तुरङ्गमोऽभूत् करी तथैरावतनामधेयः।
अन्ये च दिक्पालगजा बभूवुर्वरं तथैवाप्सरसां सहस्रम्।
तथाऽऽयुधान्याभरणानि चैव दिवौकसां पारिजातस्तरुश्च॥ १०/१९॥
तथैव साक्षात् सुरभिर्निशेशो बभूव तत् कौस्तुभं लोकसारम्।
अथेन्दिरा यद्यपि नित्यदेहा बभूव तत्रापरया स्वतन्वा॥ १०/२०॥
ततो भवान् दक्षिणबाहुना सुधाकमण्डलुं कलशं चापरेण।
प्रगृह्य तस्मान्निरगात् समुद्राद् धन्वन्तरिर्नाम हरिन्मणिद्युतिः॥ १०/२१॥
ततो भवद्धस्तगतं दितेः सुताः सुधाभरं कलशं चापजह्रुः।
मुक्तं त्वया शक्तिमताऽपि दैत्यान् सत्यच्युतान् कारयितुं वधाय॥ १०/२२॥
ततो भवाननुपममुत्तमं वपुर्बभूव दिव्यप्रमदात्मकं त्वरन्।
श्यामं नितम्बार्पितरत्नमेखलं जाम्बूनदाभाम्बरभृत् सुमध्यमम्॥ १०/२३॥
बृहन्नितम्बं कलशोपमस्तनं सत्पुण्डरीकायतनेत्रमुज्ज्वलम्।
समस्तसारं परिपूर्णसद्गुणं दृष्ट्वैव तत् सम्मुमुहुः सुरारयः॥ १०/२४॥
परस्परं तेऽमृतहेतुतोऽखिला विरुद्ध्यमानाः प्रददुः स्म ते करे।
समं सुधायाः कलशं विभज्य निपाययास्मानिति वञ्चितास्त्वया॥ १०/२५॥
धर्मच्छलं पापजनेषु धर्म इति त्वया ज्ञापयितुं तदोक्तम्।
यद्यत् कृतं मे भवतां यदीह संवाद एवोद्विभजे सुधामिमाम्॥ १०/२६॥
यथेष्टतोऽहं विभजामि सर्वथा न विश्वसध्वं मयि केनचित् क्वचित्।
इति प्रहस्याभिहितं निशम्य स्त्रीभावमुग्धास्तु तथेति तेऽवदन्॥ १०/२७॥
ततश्च संस्थाप्य पृथक् सुरासुरांस्तवातिरूपोच्चलितान् सुरेतरान्।
सर्वान् भवद्दर्शन ईक्ष्य लज्जिताऽस्म्यहं दृशो मीलयतेत्यवोचः॥ १०/२८॥
निमीलिताक्षेष्वसुरेषु देवता न्यपाययः साध्वमृतं ततः पुमान्।
क्षणेन भूत्वा पिबतः सुधां शिरो राहोर्न्यकृन्तश्च सुदर्शनेन॥ १०/२९॥
तेनामृतार्थं हि सहस्रजन्मसु प्रतप्य भूयस्तप आरितो वरः।
स्वयम्भुवस्तेन भवान् करेऽस्य बिन्दुं सुधां प्रास्य शिरो जहार॥ १०/३०॥
शिरस्तु तस्य ग्रहतामवाप सुरैः समाविष्टमथो सबाहुः।
क्षिप्तः कबन्धोऽस्य शुभोदसागरे त्वया स्थितोऽद्यापि हि तत्र सामृतः॥ १०/३१॥
अथासुराः प्रत्यपतन्नुदायुधाः समस्तशस्ते च हतास्त्वया रणे।
कलिस्तु स ब्रह्मवरादजेयो ऋते भवन्तं पुरुषेषु संस्थितः॥ १०/३२॥
तस्यार्धदेहा समभूदलक्ष्मीस्तत्पुत्रका दोषगणाश्च सर्वशः।
अथेन्दिरा वक्षसि ते समास्थिता त्वत्कण्ठगं कौस्तुभमास धाता॥ १०/३३॥
यथाविभागं च सुरेषु दत्तास्त्वया तथाऽन्येऽपि हि तत्र जाताः।
इत्थं त्वया साध्वमृतं सुरेषु दत्तं हि मोक्षस्य निदर्शनाय॥ १०/३४॥
भवेद्धि मोक्षो नियतं सुराणां नैवासुराणां स कथञ्चन स्यात्।
उत्साहयुक्तस्य च तत् प्रतीपं भवेद्धि राहोरिव दुःखरूपम्॥ १०/३५॥
प्रकृतसङ्गतिनिरूपणम्
कलिः स्वयं ब्रह्मवरादिदानीं विबाधतेऽस्मान् सकलाः प्रजाश्च।
अज्ञानमिथ्यामतिरूपतोऽसौ प्रविश्य सज्ज्ञानविरुद्धरूपः॥ १०/३६॥
त्वदाज्ञया तस्य वरोऽब्जजेन दत्तः स आविश्य शिवं चकार।
कदागमांस्तस्य कुयुक्तिबाधां नहि त्वदन्यश्चरितुं समर्थः॥ १०/३७॥
वेदाश्च सर्वे सहशास्त्रसङ्घा उत्सादितास्तेन न सन्ति तेऽद्य।
तत् साधु भूमाववतीर्य वेदानुद्धृत्य शास्त्राणि कुरुष्व सम्यक्॥ १०/३८॥
अदृश्यमज्ञेयमतर्क्यरूपं कलिं निलीनं हृदयेऽखिलस्य।
सच्छास्त्रशस्त्रेण निहत्य शीघ्रं पदं निजं देहि महाजनस्य॥ १०/३९॥
ऋते भवन्तं नहि तन्निहन्ता त्वमेक एवाखिलशक्तिपूर्णः।
ततो भवन्तं शरणं गता वयं तमोनिहत्यै निजबोधविग्रहम्॥ १०/४०॥
व्यासचरितम्
व्यासावतारः
इतीरितस्तैरभयं प्रदाय सुरेश्वराणां परमोऽप्रमेयः।
प्रादुर्बभूवामृतभूरिलायां विशुद्धविज्ञानघनस्वरूपः॥ १०/४१॥
वसिष्ठनामा कमलोद्भवात्मजः सुतोऽस्य शक्तिस्तनयः पराशरः।
तस्योत्तमं सोऽपि तपोऽचरद्धरिः सुतो मम स्यादिति तद्धरिर्ददौ॥ १०/४२॥
उवाच चैनं भगवान् सुतोषितो वसोर्मदीयस्य सुताऽस्ति शोभना।
वने मृगार्थं चरतोऽस्य वीर्यं पपात भार्यां मनसा गतस्य॥ १०/४३॥
तच्छ्येनहस्ते प्रददौ स तस्यै दातुं तदन्येन तु युद्ध्यतोऽपतत्।
जग्रास तन्मत्स्यवधूर्यमस्वसुर्जलस्थमेनां जगृहुः स्म दाशाः॥ १०/४४॥
तद्गर्भतोऽभून्मिथुनं स्वराज्ञे न्यवेदयन् सोऽपि वसोः समार्पयत्।
पुत्रं समादाय सुतां स तस्मै ददौ सुतोऽभूदथ मत्स्यराजः॥ १०/४५॥
कन्या तु सा दाशराजस्य सद्मन्यवर्धतातीव सुरूपयुक्ता।
नाम्ना तु सा सत्यवतीति तस्यां तवात्मजोऽहं भविताऽस्म्यजोऽपि॥ १०/४६॥
इतीरितश्चक्रधरेण तां मुनिर्जगाम मार्तण्डसुतां समुद्रगाम्।
उत्तारयन्तीमथ तत्र विष्णुः प्रादुर्बभूवाशु विशुद्धचिद्घनः॥ १०/४७॥
विदोषविज्ञानसुखैकरूपोऽप्यजो जनान् मोहयितुं मृषैव।
योषित्सु पुंसो ह्यजनीव दृश्यते न जायते क्वापि बलादिविग्रहः॥ १०/४८॥
यथा नृसिंहाकृतिराविरासीत् स्तम्भात् तथा नित्यतनुत्वतो विभुः।
आविर्भवेद् योषिति नो मलोत्थस्तथाऽपि मोहाय निदर्शयेत् तथा॥ १०/४९॥
स्त्रीपुम्प्रसङ्गात् परतो यतो हरिः प्रादुर्भवत्येष विमोहयन् जनम्।
अतो मलोत्थोऽयमिति स्म मन्यते जनोऽशुभः पूर्णगुणैकविग्रहम्॥ १०/५०॥
द्वीपे भगिन्यास्तु यमस्य विश्वकृत् प्रकाशते ज्ञानमरीचिमण्डलः।
प्रभासयन्नण्डबहिस्तथाऽन्तः सहस्रलक्षामितभानुदीधितिः॥ १०/५१॥
अगण्यदिव्योरुगुणार्णवः प्रभुः समस्तविद्याधिपतिर्जगद्गुरुः।
अनन्तशक्तिर्जगदीश्वरेश्वरः समस्तदोषातिविदूरविग्रहः॥ १०/५२॥
शुभमरकतवर्णो रक्तपादाब्जनेत्राधरकररसनाग्रश्चक्रशङ्खाब्जरेखः।
रविकरवरगौरं चर्म चैणं वसानस्तटिदमलजटासन्दीप्तचूडं दधानः॥ १०/५३॥
विस्तीर्णवक्षाः कमलायताक्षो बृहद्भुजः कम्बुसमानकण्ठः।
समस्तवेदान् मुखतः समुद्गिरन्ननन्तचन्द्राधिककान्तिसन्मुखः॥ १०/५४॥
प्रबोधमुद्राभयदोर्द्वयान्वितो यज्ञोपवीताजिनमेखलोल्लसन्।
दृशा महाऽज्ञानभुजङ्गदष्टमुज्जीवयानो जगदत्यरोचत॥ १०/५५॥
उपनयनम्, मेरुगमनम्, शास्त्रकर्म
स लोकधर्माभिरिरक्षया पितुर्द्विजत्वमाप्याशु पितुर्ददौ निजम्।
ज्ञानं तयोः संस्मृतिमात्रतः सदा प्रत्यक्षभावं वरमात्मनो ददौ॥ १०/५६॥
द्वैपायनः सोऽथ जगाम मेरुं चतुर्मुखाद्यैरनुगम्यमानः।
उद्धृत्य वेदानखिलान् सुरेभ्यो ददौ मुनिभ्यश्च यथाऽऽदिसृष्टौ॥ १०/५७॥
सर्वाणि शास्त्राणि तथैव कृत्वा विनिर्णयं ब्रह्मसूत्रं चकार।
तच्छुश्रुवुर्ब्रह्मगिरीशमुख्याः सुरा मुनीनां प्रवराश्च तस्मात्॥ १०/५८॥
समस्तशास्त्रार्थनिदर्शनात्मकं चक्रे महाभारतनामधेयम्।
वेदोत्तमं तच्च विधातृशङ्करप्रधानकैस्तन्मुखतः सुरैः श्रुतम्॥ १०/५९॥
अथो गिरीशादिमनोनुशायी कलिर्ममाराशु सुवाङ्मयैः शरैः।
निकृत्तशीर्षो भगवन्मुखेरितैः सुराश्च सज्ज्ञानसुधारसं पपुः॥ १०/६०॥
अथो मनुष्येषु तथाऽसुरेषु रूपान्तरैः कलिरेवावशिष्टः।
ततो मनुष्येषु च सत्सु संस्थितो विनाश्य इत्येव हरिर्व्यचिन्तयत्॥ १०/६१॥
ततो नृणां कालबलात् सुमन्दमायुर्मतिं कर्म च वीक्ष्य कृष्णः।
विव्यास वेदान् स विभुश्चतुर्धा चक्रे तथा भागवतं पुराणम्॥ १०/६२॥
कीटप्रसङ्गः
येये च सन्तस्तमसाऽनुविष्टास्तांस्तान् सुवाक्यैस्तमसो विमुञ्चन्।
चचार लोकान् स पथि प्रयान्तं कीटं व्यपश्यत् तमुवाच कृष्णः॥ १०/६३॥
भवस्व राजा कुशरीरमेतत् त्यक्त्वेति नैच्छत् तदसौ ततस्तम्।
अत्यक्तदेहं नृपतिं चकार पुरा स्वभक्तं वृषलं सुलुब्धम्॥ १०/६४॥
लोभात् स कीटत्वमुपेत्य कृष्णप्रसादतश्चाशु बभूव राजा।
तदैव तं सर्वनृपाः प्रणेमुर्ददुः करं चास्य यथैव वैश्याः॥ १०/६५॥
उवाच तं भगवान् मुक्तिमस्मिंस्तव क्षणे दातुमहं समर्थः।
तथाऽपि सीमार्थमवाप्य विप्रतनुं विमुक्तो भव मत्प्रसादात्॥ १०/६६॥
ज्ञानं च तस्मै विमलं ददौ स महीं च सर्वां बुभुजे तदन्ते।
त्यक्त्वा तनुं विप्रवरत्वमेत्य पदं हरेराप सुतत्त्ववेदी॥ १०/६७॥
एवं बहून् संसृतिबन्धतः प्रभुर्व्यमोचयद् व्यासतनुर्जनार्दनः।
बहून्यचिन्त्यानि च तस्य कर्माण्यशेषदेवेशसदोदितानि॥ १०/६८॥
शुकोत्पत्तिः
अथास्य पुत्रत्वमवाप्तुमिच्छंश्चचार रुद्रः सुतपस्तदीयम्।
ददौ च तस्मै भगवान् वरं तं स्वयं च तप्त्वेव तपो विमोहयन्॥ १०/६९॥
विमोहनायासुरसर्गिणां प्रभुः स्वयं करोतीव तपः प्रदर्शयेत्।
कामादिदोषांश्च मृषैव दर्शयेन्न तावता तस्य हि सन्ति कुत्रचित्॥ १०/७०॥
ततस्त्वरण्योः स बभूव पुत्रकः शिवोऽस्य सोऽभूच्छुकनामधेयः।
शुकी हि भूत्वा ह्यगमद् घृताची व्यासं विमथ्नन्तमुतारणीं तम्॥ १०/७१॥
अकामयन् कामुकवत् स भूत्वा तयाऽर्थितस्तं शुकनामधेयम्।
चक्रे ह्यरण्योस्तनयं च सृष्ट्वा विमोहयंस्तत्त्वमार्गेष्वयोग्यान्॥ १०/७२॥
व्यासशिष्येषु देवतावेशः
शुकं तमाशु प्रविवेश वायुर्व्यासस्य सेवार्थमथास्य सर्वम्।
ज्ञानं ददौ भगवान् सर्ववेदान् सभारतं भागवतं पुराणम्॥ १०/७३॥
शेषोऽथ पैलं मुनिमाविशत् तदा वीशः सुमन्तुमपि वारुणिं मुनिम्।
ब्रह्माऽऽविशत् तमुत वैशम्पायनं शक्रश्च जैमिनिमथाविशद् विभुः॥ १०/७४॥
कृष्णस्य पादपरिसेवनोत्सुकाः सुरेश्वरा विविशुराशु तान् मुनीन्।
समस्तविद्याः प्रतिपाद्य तेष्वसौ प्रवर्तकांस्तान् विदधे हरिः पुनः॥ १०/७५॥
तेषां शास्त्रप्रवर्तकत्वम्
ऋचां प्रवर्तकं पैलं यजुषां च प्रवर्तकम्।
वैशम्पायनमेवैकं द्वितीयं सूर्यमेव च॥ १०/७६॥
चक्रेऽथ जैमिनिं साम्नामथार्वाङ्गिरसामपि।
सुमन्तुं भारतस्यापि वैशम्पायनमादिशत्॥ १०/७७॥
प्रवर्तने मानुषेषु गन्धर्वादिषु चात्मजम्।
नारदं पाठयित्वा च देवलोकप्रवृत्तये॥ १०/७८॥
आदिशत् ससृजे सोऽथ रोमाञ्चाद् रोमहर्षणम्।
तं भारतपुराणानां महारामायणस्य च॥ १०/७९॥
पञ्चरात्रस्य कृत्स्नस्य प्रवृत्त्यर्थमथादिशत्।
तमाविशत् कामदेवः कृष्णसेवासमुत्सुकः॥ १०/८०॥
स तस्मै ज्ञानमखिलं ददौ द्वैपायनः प्रभुः।
सनत्कुमारप्रमुखांश्चक्रे योगप्रवर्तकान्॥ १०/८१॥
भृग्वादीन् कर्मयोगस्य ज्ञानं दत्त्वाऽमलं शुभम्।
जैमिनिं कर्ममीमांसाकर्तारमकरोत् प्रभुः॥ १०/८२॥
पुनश्च तस्य शास्त्रकर्तृत्वकारयितृत्वादिकर्म
देवमीमांसकाद्यन्तं कृत्वा पैलमथादिशत्।
शेषं च मध्यकरणे पुराणान्यथ चाकरोत्॥ १०/८३॥
शैवान् पाशुपताच्चक्रे संशयार्थं सुरद्विषाम्।
वैष्णवान् पञ्चरात्राच्च यथार्थज्ञानसिद्धये॥ १०/८४॥
ब्राह्मांश्च वेदतश्चक्रे पुराणग्रन्थसङ्ग्रहान्।
एवं ज्ञानं पुनः प्रापुर्देवाश्च ऋषयस्तथा॥ १०/८५॥
सनत्कुमारप्रमुखा योगिनो मानुषास्तथा।
कृष्णद्वैपायनात् प्राप्य ज्ञानं ते मुमुदुः सदा॥ १०/८६॥
प्रसङ्गोपसंहारः
समस्तविज्ञानगभस्तिचक्रं विताय विज्ञानमहादिवाकरः।
निरस्य चाज्ञानतमो जगत्ततं प्रभासते भानुरिवावभासयन्॥ १०/८७॥
चतुर्मुखेशानसुरेन्द्रपूर्वकैः सदा सुरैः सेवितपादपल्लवः।
प्रकाशयंस्तेषु सदात्मगुह्यं मुमोद मेरौ च तथा बदर्याम्॥ १०/८८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये व्यासावतारकथानिरूपणं दशमोऽध्यायः समाप्तः॥
एकादशोऽध्यायः
चन्द्रवंशविस्तारः
शशाङ्कपुत्रादभवत् पुरूरवास्तस्यायुरायोर्नहुषो ययातिः।
तस्यास पत्नीयुगलं सुताश्च पञ्चाभवन् विष्णुपदैकभक्ताः॥ ११/१॥
यदुं च तुर्वसुं चैव देवयानी व्यजायत।
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी॥ ११/२॥
यदोर्वंशे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत्।
विष्णोर्दत्तात्रेयनाम्नः प्रसादाद् योगवीर्यवान्॥ ११/३॥
तस्यान्ववाये यदवो बभूवुर्विष्णुसंश्रयाः।
पूरोर्वंशे तु भरतश्चक्रवर्ती हरिप्रियः॥ ११/४॥
तद्वंशजः कुरुर्नाम प्रतीपोऽभूत् तदन्वये।
प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः॥ ११/५॥
देवापिरथ बाह्लीको गुणज्येष्ठश्च शन्तनुः।
त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम्॥ ११/६॥
विष्णोः प्रसादात् स कृते युगे राजा भविष्यति।
पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः॥ ११/७॥
हिरण्यकशिपोः पुत्रः प्रह्लादो भगवत्प्रियः।
वायुना च समाविष्टो महाबलसमन्वितः॥ ११/८॥
येनैव जायमानेन तरसा भूर्विदारिता।
भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः॥ ११/९॥
प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत् पतिः।
रुद्रेषु पत्रतापाख्यः सोमदत्तोऽस्य चात्मजः॥ ११/१०॥
अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः।
रुद्राणां सोमदत्तस्य बभूवुः प्रथिताः सुताः॥ ११/११॥
विष्णोरेवाङ्गतामाप्तुं भूरिर्भूरिश्रवाः शलः।
शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा॥ ११/१२॥
भूरिश्रवा अतिबलस्तत्रासीत् परमास्त्रवित्।
तदर्थं हि तपश्चीर्णं सोमदत्तेन शम्भवे॥ ११/१३॥
दत्तो वरश्च तेनास्य त्वत्प्रतीपाभिभूतिकृत्।
बलवीर्यगुणोपेतो नाम्ना भूरिश्रवाः सुतः॥ ११/१४॥
भविष्यति मयाऽऽविष्टो यज्ञशील इति स्म ह।
तेन भूरिश्रवा जातः सोमदत्तसुतो बली॥ ११/१५॥
शन्तनोर्जन्मवृत्तान्तः
पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः।
अवाक्षिपत् तस्य तनौ निजोदबिन्दुं शशापैनमथाब्जयोनिः॥ ११/१६॥
महाभिषङ् नाम नरेश्वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः।
जनिष्यसे विष्णुपदी तथैषा तत्रापि भार्या भवतो भविष्यति॥ ११/१७॥
शान्तो भवेत्येव मयोदितस्त्वं तनुत्वमाप्नोषि ततश्च शन्तनुः।
इतीरितः सोऽथ नृपो बभूव महाभिषङ् नाम हरेः पदाश्रयः॥ ११/१८॥
स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाप सदो विधातुः।
तत्रापि तिष्ठन् सुरवृन्दसन्निधौ ददर्श गङ्गां श्लथिताम्बरां स्वकाम्॥ ११/१९॥
अवाङ्मुखेषु द्युसदस्सु गङ्गां निरीक्षमाणं पुनरात्मसम्भवः।
उवाच भूमौ नृपतिर्भवाशु शप्तो यथा त्वं हि पुरा मयैव॥ ११/२०॥
इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिश्च शन्तनुः।
अवाप्य गङ्गां दयितां स्वकीयां तया मुमोदाब्दगणान् बहूंश्च॥ ११/२१॥
भीष्मवृत्तान्तः
अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या।
बभूव तस्याश्च सखी नृपस्य सुविन्दनाम्नो दयिता सनाम्नी॥ ११/२२॥
तस्या जरामृतिविध्वंसहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम्।
जरापहां नन्दिनिनामधेयां बद्धुं पतिं चोदयामास देवी॥ ११/२३॥
तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः।
बबन्ध तां गामथ ताञ्छशाप वसिष्ठसंस्थः कमलोद्भवः प्रभुः॥ ११/२४॥
अधर्मवृत्ताः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव।
धर्मच्युताः स तथाऽष्टायुराप्यतामन्ये पुनः क्षिप्रमथो विमोक्ष्यथ॥ ११/२५॥
प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता।
अभर्तृका पुंस्त्वसमाश्रयेण पत्युर्मृतौ कारणत्वं व्रजेत॥ ११/२६॥
भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्च तयोर्भवेत।
स गर्भवासाष्टकदुःखमेव समाप्नुतां शरतल्पे शयानः॥ ११/२७॥
मृत्यष्टकोत्थामपि वेदनां स प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः।
इतीरितास्ते कमलोद्भवं तं ज्ञात्वा समुत्सृज्य च गां प्रणेमुः॥ ११/२८॥
न मानुषं गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमांश्च।
महास्त्रवेत्ता भवदंशयुक्तस्तथा बलं नोऽखिलानामुपैतु॥ ११/२९॥
इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसंस्थेन सुरापगां ययुः।
ऊचुस्तथैनामुदरे वयं ते जायेमहि क्षिप्रमस्मान् हन त्वम्॥ ११/३०॥
इतीरिता सा वरमाशु वव्रे तेभ्योऽप्यपापत्वमथ प्रियत्वम्।
तेषां तथैवात्मन एकमेषां दीर्घायुषं तान् सुषुवेऽथ शन्तनोः॥ ११/३१॥
अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम्।
समाश्रिता कामिनीवत् त्वकामा तत्पुत्रभार्या भवितुं विडम्बात्॥ ११/३२॥
तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि।
भागो हि दक्षो दुहितुः स्नुषाया भार्याभागो वाम इति प्रसिद्धः॥ ११/३३॥
उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्नतु मां निवारयेत्।
अयोग्यकर्त्रीमपि कारणं च मत्कर्मणो नैव पृच्छेत् कदाचित्॥ ११/३४॥
यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य।
तदा त्वदीयं सुतमित्युदीरिते तथेति राजाऽप्यवदत् प्रतीपः॥ ११/३५॥
तथैव पुत्राय च तेन तद् वचो वधूक्तमुक्तं वचनाद् द्युनद्याः।
कनीयसे सा ह्यवदत् सुतस्ते नान्यः पतिः शन्तनुरेव मे वृतः॥ ११/३६॥
ततस्तु सा शन्तनुतोऽष्टपुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम्।
गन्तुं ततो मतिमाधाय हन्तुमिवोद्योगं सा हि मृषा चकार॥ ११/३७॥
अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम्।
ऐच्छन्न तस्या हि बभूव मानुषो देहो नरोत्थो हि तथाऽऽस शन्तनोः॥ ११/३८॥
तां पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः।
काऽसि त्वं हेतुना केन हंसि पुत्रान् नृशंसवत्॥ ११/३९॥
रूपं सुरवरस्त्रीणां तव तेन न पातकम्।
भवेत् कर्म त्वदीयं तन्महत् कारणमत्र हि॥ ११/४०॥
तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति।
इतीरिताऽवदत् सर्वं प्रययौ च सुरापगा॥ ११/४१॥
न धर्मो देवतानां हि ज्ञातवासश्चिरं नृषु।
कारणादेव हि सुरा नृषु वासं प्रकुर्वते।
कारणापगमे यान्ति धर्मोऽप्येषां तथाविधः॥ ११/४२॥
अदृश्यत्वमसंस्पर्शो ह्यसम्भाषणमेव च।
सुरैरपि नृजातैस्तु गुह्यधर्मो दिवौकसाम्॥ ११/४३॥
अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम्।
नृजातं शन्तनुं त्यक्त्वा प्रययौ वरुणालयम्॥ ११/४४॥
सुतमष्टममादाय भर्तुरेवाभ्यनुज्ञया।
वधोद्योगान्निवृत्ता सा ददौ पुत्रं बृहस्पतौ॥ ११/४५॥
देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्धम्।
संवत्सराणामखिलांश्च वेदान् समभ्यसत् तद्वशगान्तरात्मा॥ ११/४६॥
ततश्च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे।
रामे भृगूणामधिपे प्रदत्तः शुश्राव तत्त्वं च शतार्धवर्षम्॥ ११/४७॥
स पञ्चविंशत् पुनरब्दकानामस्त्राणि चाभ्यस्य पतेर्भृगूणाम्।
मात्रा समानीय निजे तटे तु संस्थापितः प्रार्पयितुं स्वपित्रे॥ ११/४८॥
स तत्र बद्ध्वा शरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव।
व्रजन् मृगार्थी तृषितोऽवलोकयन् गङ्गामतोयामभवत् सुविस्मितः॥ ११/४९॥
स मार्गयामास ततोऽस्य हेतुं ज्ञप्त्यै तदा स्वं च ददर्श सूनुम्।
क्रीडन्तमस्त्रेण बभूव सोऽपि क्षणाददृश्यः पितृदर्शनादनु॥ ११/५०॥
मीमांसमानं तमवेक्ष्य गङ्गा सुतं समादाय पतिं जगाद।
अयं सुतस्ते परमास्त्रवेत्ता समर्पितो वीर्यबलोपपन्नः॥ ११/५१॥
अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले।
तनूर्मदीये प्रणिधाय तस्मात् तन्मा शुचोऽनेन च मोदमानः॥ ११/५२॥
इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ गृहं स्वकम्।
राजाऽभिषिच्याथ च यौवराज्ये मुमोद तत्सद्गुणतर्पितो भृशम्॥ ११/५३॥
पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्धतः।
रामात् तथाऽस्त्राणि पुनस्त्ववाप तावद्भिरब्दैस्त्रिशतैश्च तत्त्वम्॥ ११/५४॥
स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात्।
पितुः समीपं समवाप्य तं च शुश्रूषमाणः प्रमुमोद वीरः॥ ११/५५॥
कृप-कृपी-जननादिविचारः
यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः।
शरद्वतो जातमपश्यदुत्तमं वने विसृष्टं मिथुनं त्वयोनिजम्॥ ११/५६॥
शरद्वांस्तु तपः कुर्वन् ददर्श सहसोर्वशीम्।
चस्कन्द रेतस्तस्याथ शरस्तम्बे ततोऽभवत्॥ ११/५७॥
विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम्।
हरेः प्राप्तुं तथा तारा भार्या या हि बृहस्पतेः॥ ११/५८॥
तावुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम्।
निनाय नाम चक्रेऽथ कृपाया विषयौ यतः॥ ११/५९॥
कृपः कृपीति स कृपस्तपो विष्णोश्चचार ह।
तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्वरेश्वरः॥ ११/६०॥
प्रादादेष्यत्सप्तऋषित्वमायुः कल्पान्तमेव च।
स शन्तनुगृहे तिष्ठन् देवव्रतसखाऽभवत्॥ ११/६१॥
पुत्रवच्छन्तनोश्चासीत् स च पुत्रवदेव तत्।
मिथुनं पालयामास कृपोऽप्यस्त्राण्यवाप च॥ ११/६२॥
सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात्।
तत्त्वज्ञानं तथा व्यासादाप्य सर्वज्ञतां गतः॥ ११/६३॥
द्रोण-जन्म-वृत्तान्तः
यदाऽभिजातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम्।
स्नातुं घृताचीं स ददर्श तत्र श्लथद्दुकूलां सुरवर्यकामिनीम्॥ ११/६४॥
तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराशु ततोऽभवत् स्वयम्।
अम्भोजजावेशयुतो बृहस्पतिः कर्तुं हरेः कर्म भुवो भरोद्धृतौ॥ ११/६५॥
द्रोणेति नामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान्।
अध्यापयामास सशास्त्रसङ्घान् सर्वज्ञतामाप च सोऽचिरेण॥ ११/६६॥
द्रुपद-जन्म-वृत्तान्तः
काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्चचार।
तपो महत् तस्य तथा वराप्सरोऽवलोकनात् स्कन्दितमाशु रेतः॥ ११/६७॥
स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः।
हूहू तु नाम्ना स विरिञ्चगायको नाम्नाऽऽवहो यो मरुतां तदंशयुक्॥ ११/६८॥
स द्रोणतातात् समवाप वेदानस्त्राणि विद्याश्च तथा समस्ताः।
द्रोणेन युक्तः स तदा गुरोः सुतं सहैव नौ राज्यमिति ह्यवादीत्॥ ११/६९॥
पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमाप … … …
द्रोण-वर्तनम्, कृपादिसहवर्तनं च
… … … … … … … … … … … … … … अथ निजां कृपीं सः।
द्रोणोऽपि भार्यां समवाप्य सर्वप्रतिग्रहोज्झश्च पुरेऽवसत् सुखी॥ ११/७०॥
शिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः।
उवास नागाख्यपुरे सखा स देवव्रतस्याथ कृपस्य चैव॥ ११/७१॥
विराट-जन्म-वृत्तान्तः
तेषां समानो वयसा विराटस्त्वभूद्धाहा नाम विधातृगायकः।
मरुत्सु यो विवहो नाम तस्याप्यंशेन युक्तो निजधर्मवर्ती॥ ११/७२॥
शन्तनु-सत्यवती-कथा
ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः।
या पूर्वसर्गे पितृपुत्रिका सती चचार विष्णोस्तप उत्तमं चिरम्॥ ११/७३॥
यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता।
जाता पुनर्दाशगृहे विवर्धिता व्यासात्मना विष्णुरभूच्च यस्याम्॥ ११/७४॥
तद्दर्शनान्नृपतिर्जातहृच्छयो वव्रे प्रदानाय च दाशराजम्।
ऋते स तस्यास्तनयस्य राज्यं नैच्छद् दातुं तामथायात् गृहं स्वम्॥ ११/७५॥
तच्चिन्तया म्लानमुखं जनित्रं दृष्ट्वैव देवव्रत आश्वपृच्छत्।
तत्कारणं सारथिमस्य तस्माच्छ्रुत्वाऽखिलं दाशगृहं जगाम॥ ११/७६॥
स तस्य विश्वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम्।
तथैव मे सन्ततितो भयं ते व्येतूर्ध्वरेताः सततं भवानि॥ ११/७७॥
भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीकॢपन्।
प्रसूनवृष्टिं स च दाशदत्तां कालीं समादाय पितुः समर्पयत्॥ ११/७८॥
ज्ञात्वा तु तां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत्।
लोके प्रसिद्धां सत्यवतीत्युदारां विवाहयामास पितुः स भीष्मः॥ ११/७९॥
प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्च सक्तम्।
ज्ञात्वाऽपि तां दाशगृहे विवर्धितां जग्राह सद्धर्मरतश्च शन्तनुः॥ ११/८०॥
स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च।
युद्धेषु भीष्मस्य नृपोत्तमः स रेमे तथैवाब्दगणान् बहूंश्च॥ ११/८१॥
लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम्।
तयोश्च बाल्ये व्यसृजच्छरीरं जीर्णेन देहेन च किं ममेति॥ ११/८२॥
स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः।
तस्मिन् काले त्यज्यते हि बलवद्भिर्वधं विना॥ ११/८३॥
अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः।
अनिच्छयाऽपि हि यथा मृतश्चित्राङ्गदानुजः॥ ११/८४॥
चित्राङ्गद-विचित्रवीर्य-अभिषेकः
अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत्।
राज्ये चित्राङ्गदं वीरं यौवराज्येऽस्य चानुजम्॥ ११/८५॥
चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन्।
चित्राङ्गदोऽकृतोद्वाहो गन्धर्वेण महारणे॥ ११/८६॥
विचित्रवीर्यं राजानं कृत्वा भीष्मोऽन्वपालयत्।
अम्बिका-अम्बालिका-विवाहः
अथ काशिसुतास्तिस्रस्तदर्थं भीष्म आहरत्॥ ११/८७॥
अम्बामप्यम्बिकानाम्नीं तथैवाम्बालिकां पराम्।
पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान्।
विजित्य तं साल्वराजं समेतान् क्षत्रियानपि॥ ११/८८॥
अम्बिकाम्बालिके तत्र संवादं चक्रतुः शुभे।
अम्बा-शिखण्डिनी-शिखण्डी-कथा
अम्बा सा भीष्मभार्यैव पूर्वदेहे तु नैच्छत॥ ११/८९॥
शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि।
उवाच तां स तत्याज साऽगमत् साल्वमेव च॥ ११/९०॥
तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः।
भीष्ममाप स नो गृह्णात् प्रययौ साऽपि भार्गवम्॥ ११/९१॥
भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः।
भीष्माय तु यशो दातुं युयुधे तेन भार्गवः॥ ११/९२॥
अनन्तशक्तिरपि सन् न भीष्मं निजघान ह।
नचाम्बां ग्राहयामास भीष्मकारुण्ययन्त्रितः॥ ११/९३॥
“अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित्।
न यत्समोऽन्योऽस्ति कथञ्च कुत्रचित् कथं ह्यशक्तिः परमस्य तस्य॥ ११/९४॥”
“भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नसुरांश्चैव रामः।
जित्वैव भीष्मं न जघान देवो वाचं च सत्यामकरोत् स तस्य॥ ११/९५॥”
“विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत्।
दशर्यन्नपि मोहाय नैव विष्णुस्तथा भवेत्॥ ११/९६॥”
एवमादिपुराणोत्थवाक्याद् रामः सदा जयी।
यशो भीष्मस्य दत्त्वा तु सोऽम्बां च शरणागताम्॥ ११/९७॥
उन्मुच्य भर्तृद्वेषोत्थपापात् तेनाश्वयोजयत्।
अनन्तरं शिखण्डित्वात् तदा सा शाङ्करं तपः॥ ११/९८॥
भीष्मस्य निधनार्थाय पुंस्त्वार्थं च चकार ह।
भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम्॥ ११/९९॥
रामेण सत्यं तच्चक्रे भीष्मे देहान्तरं गते।
रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा॥ ११/१००॥
भीष्मस्य मृतिहेतुत्वं कालात् पुंदेहसम्भवम्।
मालां च य इमां मालां गृह्णीयात् स हनिष्यति॥ ११/१०१॥
भीष्ममित्येव तां मालां गृहीत्वा सा नृपान् ययौ।
तां न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः॥ ११/१०२॥
द्रुपदस्य गृहद्वारि न्यस्य योगात् तनुं जहौ।
एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः॥ ११/१०३॥
चकार शम्भवे चैनं सोऽब्रवीत् कन्यका तव।
भूत्वा भविष्यति पुमानिति साऽम्बा ततोऽजनि॥ ११/१०४॥
नाम्ना शिखण्डिनी तस्याः पुंवत् कर्माणि चाकरोत्।
तस्यै पाञ्चालराजः स दशार्णाधिपतेः सुताम्॥ ११/१०५॥
उद्वाहयामास सा तां पुंवेषेणैव गूहिताम्।
अन्यत्र मातापित्रोस्तु न विज्ञातां बुबोध ह॥ ११/१०६॥
धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत्।
स क्रुद्धः प्रेषयामास निहन्मि त्वां सबान्धवम्॥ ११/१०७॥
इति पाञ्चालराजाय निर्जगाम च सेनया।
विश्वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः॥ ११/१०८॥
प्रेषयामास धिग् बुद्धिर्भिन्ना ते बालवाक्यतः।
अपरीक्षकस्य ते राष्ट्रं कथमित्येव नर्मकृत्॥ ११/१०९॥
अथ भार्यासमेतं तं पितरं चिन्तयाकुलम्।
दृष्ट्वा शिखण्डिनी दुःखान्मन्निमित्तान्न नश्यतु॥ ११/११०॥
इति मत्वा वनायैव ययौ यत्र च तुम्बुरुः।
स्थूणाकर्णाभिधेयस्तामपश्यद् दृढकर्णतः॥ ११/१११॥
स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः।
स तस्यै स्वं वपुः प्रादात् तदीयं जगृहे तथा॥ ११/११२॥
अंशेन पुंस्त्वभावार्थं पूर्वदेहे समास्थितः।
पुंसां स्त्रीत्वं भवेत् क्वापि तथाऽप्यन्ते पुमान् भवेत्॥ ११/११३॥
स्त्रीणां नैव हि पुंस्त्वं स्याद् बलवत्कारणैरपि।
अतः शिववरेऽप्येषा जज्ञे योषैव नान्यथा॥ ११/११४॥
पश्चाच्च पुन्तनुं सैषा प्रविवेशैव पुंयुताम्।
नास्या देहः पुंस्त्वमाप नच पुंसाऽनधिष्ठिते॥ ११/११५॥
पुंदेहे न्यवसत् साऽथ गन्धर्वेण त्वधिष्ठितम्।
गान्धर्वं देहमाविश्य स्वकीयं भवनं ययौ॥ ११/११६॥
तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः।
प्राप गन्धर्वदेहोऽपि तया पश्चादधिष्ठितः॥ ११/११७॥
श्वो देहि मम देहं मे स्वं च देहं समाविश।
इत्युक्त्वा स तु गन्धर्वः कन्यादेहं समास्थितः।
उवासैव वने तस्मिन् धनदस्तत्र चागमत्॥ ११/११८॥
अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया।
शशाप धनदो देवश्चिरमित्थं भवेति तम्॥ ११/११९॥
यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता।
तदा पुंस्त्वं पुनर्यासि चपलत्वादितीरितः॥ ११/१२०॥
तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः।
कथयामासानुभूतं तौ भृशं मुदमापतुः॥ ११/१२१॥
परीक्ष्य तामुपायैस्तु श्वशुरो लज्जितो ययौ।
श्वोभूते सा तु गन्धर्वं प्राप्य तद्वचनात् पुनः॥ ११/१२२॥
ययौ तेनैव देहेन पुंस्त्वमेव समाश्रिता।
स शिखण्डी नामतोऽभूदस्त्रशस्त्रप्रतापवान्॥ ११/१२३॥
धृतराष्ट्रादीनां जननम्
विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः।
तत्याज देहं स च यक्ष्मणाऽर्दितस्ततोऽस्य माताऽस्मरदाशु कृष्णम्॥ ११/१२४॥
आविर्बभूवाशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः।
समस्तविज्ञानतनुः सुखार्णवः सम्पूजयामास च तं जनित्री॥ ११/१२५॥
तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता।
पुत्रौ मृतौ मे नतु राज्यमैच्छद् भीष्मो मया नितरामर्थितोऽपि॥ ११/१२६॥
क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः।
इतीरितः प्रणतश्चाप्यभिष्टुतो भीष्मादिभिश्चाह जगद्गुरुर्वचः॥ ११/१२७॥
ऋते रमां जातु ममाङ्गसङ्गयोग्याऽङ्गना नैव सुरालयेऽपि।
तथाऽपि ते वाक्यमहं करिष्ये सांवत्सरं सा चरतु व्रतं मे॥ ११/१२८॥
सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम्।
इतीरिते राष्ट्रमुपैति नाशमिति ब्रुवन्तीं पुनराह वाक्यम्॥ ११/१२९॥
सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये।
सहेत सा तद् यदि पुत्रकोऽस्या भवेद् गुणाढ्यो बलवीर्ययुक्तः॥ ११/१३०॥
इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भयान्न्यमीलयत्।
अभूच्च तस्यां धृतराष्ट्रनामको गन्धर्वराट् पवनावेशयुक्तः॥ ११/१३१॥
स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा।
अदाद् वरं चास्य बलाधिकत्वं कृष्णोऽन्ध आसीत् स तु मातृदोषतः॥ ११/१३२॥
ज्ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम्।
अम्बालिकायामिति तत् तथाऽकरोद् भयात् तु सा पाण्डुरभून्मृषादृक्॥ ११/१३३॥
परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्च।
स चास वीर्याधिक एव वायोरावेशतः सर्वशास्त्रास्त्रवेत्ता॥ ११/१३४॥
तस्मै तथा बलवीर्याधिकत्वं वरं प्रादात् कृष्ण एवाथ पाण्डुम्।
विज्ञाय तं प्राह पुनश्च माता निर्दोषमन्यं जनयोत्तमं सुतम्॥ ११/१३५॥
उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा।
कृतं ततस्ते सुत आस चान्धस्ततः पुनः कृष्णमुपास्व भक्तितः॥ ११/१३६॥
इतीरिताऽप्यस्य हि मायया सा भीता भुजिष्यां कुमतिर्न्ययोजयत्।
सा तं परानन्दतनुं गुणार्णवं सम्प्राप्य भक्त्या परयैव रेमे॥ ११/१३७॥
तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम्।
वसिष्ठसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमाप॥ ११/१३८॥
अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले।
चोरैर्हृतेऽर्थेऽपि तु चोरबुद्ध्या मक्षीवधादित्यवदद् यमस्तम्॥ ११/१३९॥
नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा।
अवाप शूद्रत्वमथास्य नाम चक्रे कृष्णः सर्ववित्त्वं तथाऽदात्॥ ११/१४०॥
विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः।
महाधनुर्बाहुबलाधिकश्च सुनीतिमानित्यवदत् स कृष्णः॥ ११/१४१॥
ज्ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्च कृष्णं प्रणता ययाचे।
अम्बालिकायां जनयान्यमित्यथो नैच्छत् स कृष्णोऽभवदप्यदृश्यः॥ ११/१४२॥
धृतराष्ट्रादीनां वर्धनम्
योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत्।
विद्याः समस्ता अददाच्च कृष्णस्तेषां पाण्डोरस्त्रशस्त्राणि भीष्मः॥ ११/१४३॥
ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता।
पाण्डुः समस्तास्त्रविदेकवीरो जिगाय पृथ्वीमखिलां धनुर्धरः॥ ११/१४४॥
सञ्जय-जनन-विद्यार्जनादि
गवल्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः।
य उद्वहो नाम मरुत् तदंशयुक्तो वशी सञ्जयनामधेयः॥ ११/१४५॥
विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषाभवत् प्रियश्च।
समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती॥ ११/१४६॥
धृतराष्ट्रस्य पाण्डोश्च विवाहौ
गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा।
ज्येष्ठो ज्येष्ठां शकुनेर्द्वापरस्य नास्तिक्यरूपस्य कुकर्महेतोः॥ ११/१४७॥
शूरस्य पुत्री गुणशीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा।
नाम्ना पृथा कुन्तिभोजस्य तेन कुन्ती भार्या पूर्वदेहेऽपि पाण्डोः॥ ११/१४८॥
कुन्त्याः पूर्वकथा
कूर्मश्च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्धयामास सम्यक्।
तत्रागमच्छङ्करांशोऽतिकोपो दुर्वासास्तं प्राह मां वासयेति॥ ११/१४९॥
तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्मकर्त्र्याः।
सुखं वसेत्योमिति तेन चोक्ते शुश्रूषणायादिशदाशु कुन्तीम्॥ ११/१५०॥
चकार कर्म सा पृथा मुनेः सुकोपनस्य हि।
यथा न शक्यते परैः शरीरवाङ्मनोनुगा॥ ११/१५१॥
स वत्सरत्रयोदशं तया यथावदर्चितः।
उपादिशत् परं मनुं समस्तदेववश्यदम्॥ ११/१५२॥
ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः।
समाह्वयद् दिवाकरं स चाजगाम तत्क्षणात्॥ ११/१५३॥
ततो न सा विसर्जितुं शशाक तं विना रतिम्।
सुवाक्प्रयत्नतोऽपि तामथाससाद भास्करः॥ ११/१५४॥
स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः।
सवर्मदिव्यकुण्डलो ज्वलन्निव स्वतेजसा॥ ११/१५५॥
पुरा स वालिमारणप्रभूतदोषकारणात्।
सहस्रवर्मनामिनाऽसुरेण वेष्टितोऽजनि॥ ११/१५६॥
यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि।
अभूच्च दैत्यदूषिता मतिर्दिवाकरात्मनः॥ ११/१५७॥
तथाऽपि रामसेवनाद्धरेश्च सन्निधानयुक्।
सुदर्शनीयकर्णतः स कर्णनामकोऽभवत्॥ ११/१५८॥
स रत्नपूर्णमञ्जुषागतो विसर्जितो जले।
जनापवादभीतितस्तया यमस्वसुर्द्रुतम्॥ ११/१५९॥
नदीप्रवाहतो गतं ददर्श सूतनन्दनः।
तमग्रहीत् सरत्नकं चकार पुत्रकं निजम्॥ ११/१६०॥
सूतेनाधिरथेन लालिततनुस्तद्भार्यया राधया
संवृद्धो निखिलाः श्रुतीरधिजगौ शास्त्राणि सर्वाणि च।
बाल्यादेव महाबलो निजगुणैः सम्भासमानोऽवस-
न्नाम्नाऽसौ वसुषेणतामगमदप्यासीद्ध्यमा तद् वसु॥ ११/१६१॥
अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे।
शूराच्छूद्र्यां जातां विदुरोऽवहदारुणीं गुणाढ्यां सः॥ ११/१६२॥
अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी।
कन्यारत्नं चाप्तुं चक्रे ब्राह्मं तपो वरं चाप॥ ११/१६३॥
प्रह्लादावरजो यः संह्लादो नामतो हरेर्भक्तः।
सोऽभूद् ब्रह्मवरान्ते वायोरावेशयुक् सुतो राज्ञः॥ ११/१६४॥
स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्च धातुः।
शल्यश्च नाम्नाऽखिलशत्रुशल्यो बभूव कन्याऽस्य च माद्रिनाम्नी॥ ११/१६५॥
सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्च प्रतिपादिताऽस्मै।
शल्यश्च राज्यं पितृदत्तमञ्जो जुगोप धर्मेण समस्तशास्त्रवित्॥ ११/१६६॥
अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः।
अपीपलद् धर्मसमाश्रयो महीं ज्येष्ठापचायी विदुरोक्तमार्गतः॥ ११/१६७॥
भीष्मो हि राष्ट्रे धृतराष्ट्रमेव संस्थाप्य पाण्डुं युवराजमेव।
चक्रे तथाऽप्यन्ध इति स्म राज्यं चकार नासावकरोच्च पाण्डुः॥ ११/१६८॥
भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः।
अथाम्बिकेयो बहुभिश्च यज्ञैरीजे सपाण्डुश्च महाधनौघैः॥ ११/१६९॥
नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः।
स्वमातरं स्वाश्रममेव निन्ये स्नुषे च तस्या ययतुः स्म तामनु॥ ११/१७०॥
सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया च सा ययौ।
परं पदं वैष्णवमेव कृष्णप्रसादतः स्वर्ययतुः स्नुषे च॥ ११/१७१॥
माता च सा विदुरस्याप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती।
व्यासप्रसादात् सुतसद्गुणैश्च कालेन मुक्तिं च जगाम सन्मतिः॥ ११/१७२॥
अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ।
यथायथा विष्णुपरश्चिदात्मा तथातथा ह्यस्य गतिः परत्र॥ ११/१७३॥
पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठानुजे चैव वनं जगाम।
पत्नीद्वयेनानुगतो बदर्यामुवास नारायणपालितायाम्॥ ११/१७४॥
गृहाश्रमेणैव वने निवासं कुर्वन् स भोगान् बुभुजे तपश्च।
चक्रे मुनीन्द्रैः सहितो जगत्पतिं रमापतिं भक्तियुतोऽभिपूजयन्॥ ११/१७५॥
स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम्।
विद्ध्वा शापं प्राप तस्मात् स्त्रिया युङ्मरिष्यसीत्येव बभूव चार्तः॥ ११/१७६॥
न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव।
ताभ्यां समेतः शतशृङ्गपर्वते नारायणस्याश्रममध्यगे पुरः॥ ११/१७७॥
तपो नितान्तं स चकार ताभ्यां समन्वितः कृष्णपदाम्बुजाश्रयः।
तत्सङ्गपूतद्युसरिद्वराम्भःसदावगाहातिपवित्रिताङ्गः॥ ११/१७८॥
कृष्णावताराय ब्रह्मादिप्रार्थना
एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा
भूम्या पापात्मदैत्यैर्भुवि कृतनिलयैराक्रमं चासहन्त्या।
ईयुर्देवाधिदेवं शरणमजगुरुं पूर्णषाड्गुण्यमूर्तिं
क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम्॥ ११/१७९॥
ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण।
स्तुत्वा धराऽसुरवराक्रमणात् परेशखिन्ना यतो हि विमुखास्तव तेऽतिपापाः॥ ११/१८०॥
दुःसङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश।
पूर्वं हता दितिसुता भवता रणेषु ह्यस्मत्प्रियार्थमधुना भुवि तेऽभिजाताः॥ ११/१८१॥
सुरासुरसङ्ग्रामकथानुवादः
आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाश्वरथद्विपद्भिः।
अक्षौहिणीशतमहौघमहौघमेव सैन्यं सुरात्मकमभूत् परमास्त्रयुक्तम्।
तस्मान्महौघगुणमास महासुराणां सैन्यं शिलागिरिमहास्त्रधरं सुघोरम्॥ ११/१८२॥
तेषां रथाश्च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः।
नानाम्बराभरणवेषवरायुधाढ्या देवासुराः ससृपुराशु परस्परं ते॥ ११/१८३॥
जघ्नुर्गिरीन्द्रतलमुष्टिमहास्त्रशस्त्रैश्चक्रुर्नदीश्च रुधिरौघवहा महौघम्।
तत्र स्म देववृषभैरसुरेशचम्वा युद्धे निषूदित उतौघबलैः शतांशः॥ ११/१८४॥
अथात्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः।
ससार मायाविदसह्यमायो वरादुमेशस्य सुरान् विमोहयन्॥ ११/१८५॥
मायासहस्रेण सुरा विमर्द्दिता रणे विषेदुः शशिसूर्यमुख्याः।
तान् वीक्ष्य वज्री परमाख्यविद्यां स्वयम्भुदत्तं प्रयुयोज वैष्णवीम्॥ ११/१८६॥
समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसह्यया।
माया विनेशुर्दितिजेन्द्रसृष्टा वारीशवह्नीन्दुमुखाश्च मोचिताः॥ ११/१८७॥
यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा।
सुरेश्वरेणोर्जितपौरुषा बहून् वज्रेण वज्री निजघान शम्बरम्॥ ११/१८७॥
तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषिताः।
तान् विप्रचित्तिर्विनिवार्य धन्वी ससार शक्रप्रमुखान् सुरोत्तमान्॥ ११/१८९॥
वरादजेयेन विधातुरेव सुरोत्तमांस्तेन शरैर्निपातितान्।
निरीक्ष्य शक्रं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः॥ ११/१९०॥
अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम्।
विचूर्णितोऽसौ निपपात मेरौ महाबलो वायुबलाभिनुन्नः॥ ११/१९१॥
अथाससादाशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा।
सर्वैरजेयत्वमजोऽसुरः ससहस्रशीर्षो द्विसहस्रबाहुयुक्॥ ११/१९२॥
तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव।
हन्तव्य इत्यस्मरदाशु हि त्वां तदाऽऽविरासीस्त्वमनन्तपौरुषः॥ ११/१९३॥
तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम्।
चक्रेण बाहून् विनिकृत्य कानि च न्यवेदयश्चाशु यमाय पापम्॥ ११/१९४॥
ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताश्चतुर्थम्।
जघान वायुः पुनरेव जातास्ते भूतले धर्मबलोपपन्नाः॥ ११/१९५॥
राज्ञां महावंशसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा।
शिक्षामवाप्य द्विजपुङ्गवानां त्वद्भक्तिरप्येषु हि काचन स्यात्॥ ११/१९६॥
त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित्।
दैत्येश्वराणां च तमोऽन्धमेव त्वयैव कॢप्तं ननु सत्यकाम॥ ११/१९७॥
धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापि वा दैत्यशुभाप्तिभीषा।
सम्प्रार्थयामो दितिजान् सुकर्मणस्त्वद्भक्तितश्चालयितुं च शीघ्रम्॥ ११/१९८॥
य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः।
तवैव सेवार्थममुष्य पुत्रो जातोऽसुरः कालनेमिः स ईश॥ ११/१९९॥
यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशताऽपि।
स एष भोजेषु पुनश्च जातो वरादुमेशस्य परैरजेयः॥ ११/२००॥
स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया।
गन्धर्वजेन द्रमिलेन नाम्ना कंसो जितो येन वराच्छचीपतिः॥ ११/२०१॥
जित्वा जलेशं च हृतानि येन रत्नानि यक्षाश्च जिताः शिवस्य।
कन्यावनार्थं मगधाधिपेन प्रयोजितास्ते च हृते बलेन॥ ११/२०२॥
स विप्रचित्तिश्च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव।
सर्वैरजेयो बलमुत्तमं तज्ज्ञात्वैव कंसस्य मुदा सुते ददौ॥ ११/२०३॥
निवारयामास न कंसमुद्धतं शक्तोऽपि यो यस्य बलेन कश्चित्।
तुल्यं पृथिव्यां विवरेषु वा क्वचिद् वशे बलाढ्यो नृपतींश्च चक्रे॥ ११/२०४॥
हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हंसो डिभिकश्च जातौ।
वरादजेयौ गिरिशस्य वीरौ भक्तौ जरासन्धमनु स्म तौ शिवे॥ ११/२०५॥
अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे।
अन्ये तथैवान्धतमः प्रपेदिरे कार्या तथैषां च तमोगतिस्त्वया॥ ११/२०६॥
व्यासावतारे निहतस्त्वया यः कलिः सुशास्त्रोक्तिभिरेव चाद्य।
श्रुत्वा त्वदुक्तीः पुरुषेषु तिष्ठन्नीषच्चकारेव मनस्त्वयीश॥ ११/२०७॥
रामात्मना ये निहताश्च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य।
समं तवान्यं नहि चिन्तयन्ति सुपापिनोऽपीश तथा हनूमतः॥ ११/२०८॥
ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम्।
योग्याः प्रवेष्टुं तदतो हि मार्गाच्चाल्यास्त्वया जनयित्वैव भूमौ॥ ११/२०९॥
नितान्तमुत्पाद्य भवद्विरोधं तथैव वायौ बहुभिः प्रकारैः।
सर्वेषु देवेषु च पातनीयास्तमस्यथान्धे कलिपूर्वकासुराः॥ ११/२१०॥
हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ।
महासुरावेशयुतौ हि शापात् त्वयैव तावद्य विमोचनीयौ॥ ११/२११॥
यौ तौ तवारीह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमःप्रवेश्यौ।
यौ तौ त्वदीयौ भवदीयवेश्म त्वया पुनः प्रापणीयौ परेश॥ ११/२१२॥
आविश्य यो बलिमञ्जश्चकार प्रतीपमस्मासु तथा त्वयीश।
स चासुरो बलिनामैव भूमौ साल्वो नाम्ना ब्रह्मदत्तस्य जातः॥ ११/२१३॥
मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात्।
विद्रावितो यो बहुशस्त्वयैव रामस्वरूपेण भृगूद्वहेन॥ ११/२१४॥
नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः।
इत्यात्मसङ्कल्पमृतं विधातुं स चात्र वध्यो भवताऽतिपापी॥ ११/२१५॥
यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्च नाम्ना।
यदा स भीष्मेण जितः पिताऽस्य तदा स साल्वस्तपसि स्थितोऽभूत्॥ ११/२१६॥
स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि।
अनन्यवध्यो भवताऽद्य वध्यः स प्रापणीयश्च तमस्यथोग्रे॥ ११/२१७॥
यो बाणमाविश्य महासुरोऽभूत् स्थितः सनाम्ना प्रथितोऽपि बाणः।
स कीचको नाम बभूव रुद्रवरादवध्यः स तमःप्रवेश्यः॥ ११/२१८॥
अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव।
त्वमेव देवेश गतिः सुराणां ब्रह्मेशशक्रेन्दुयमादिकानाम्॥ ११/२१९॥
त्वमेव नित्योदितपूर्णशक्तिः त्वमेव नित्योदितपूर्णचिद्धनः।
त्वमेव नित्योदितपूर्णसत्सुखः त्वादृङ् न कश्चित् कुत एव तेऽधिकः॥ ११/२२०॥
इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृताकृतिः।
उत्थाय तस्मात् प्रययावनन्तसोमार्ककान्तिद्युतिरन्वितोऽमरैः॥ ११/२२१॥
स मेरुमाप्याह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा।
प्रादुर्भविष्ये भवतो हि भक्त्या वशस्तवाहं स्ववशोऽपि चेच्छया॥ ११/२२२॥
ब्रह्मा प्रणम्याह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः।
जहार तास्तस्य पिताऽमृतस्रवाः स कश्यपो द्राक् सहसाऽतिगर्वितः॥ ११/२२३॥
मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हतासु तासु।
श्रुत्वा जलेशात् स मया तु शप्तः क्षत्रेषु गोजीवनको भवेति॥ ११/२२४॥
शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि।
तस्यैव भार्या त्वदितिश्च देवकी बभूव चान्या सुरभिश्च रोहिणी॥ ११/२२५॥
तत् त्वं भवस्वाशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः।
स्वभार्यया धरया त्वत्पितृत्वं प्राप्तुं तपस्तेप उदारमानसः॥ ११/२२६॥
तस्मै वरः स मया सन्निसृष्टः स चास नन्दाख्य उतास्य भार्या।
नाम्ना यशोदा स च शूरतातसुतस्य वैश्याप्रभवोऽथ गोपः॥ ११/२२७॥
तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ।
त्वामेव तस्मात् प्रथमं प्रदर्श्य तत्र स्वरूपं हि ततो व्रजं व्रज॥ ११/२२८॥
इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः।
सर्वे भवन्तो भवताशु मानुषे कार्यानुसारेण यथानुरूपतः॥ ११/२२९॥
अथावतीर्णाः सकलाश्च देवता यथायथैवाह हरिस्तथातथा।
वित्तेश्वरः पूर्वमभूद्धि भौमाद्धरेः सुतत्वेऽपि तदिच्छयाऽसुरात्॥ ११/२३०॥
पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः।
तदर्थमेवास्य सुतोऽभिजातो धनेश्वरो भगदत्ताभिधानः॥ ११/२३१॥
महासुरस्यांशयुतः स एव रुद्रावेशाद् बलवानस्त्रवांश्च।
शिष्यो महेन्द्रस्य हते बभूव ताते स्वधर्माभिरतश्च नित्यम्॥ ११/२३२॥
अभूच्छिनिर्नाम यदुप्रवीरस्तस्यात्मजः सत्यक आस तस्मात्।
कृष्णः पक्षो युयुधानाभिधेयो गरुत्मतोंऽशेन युतो बभूव॥ ११/२३३॥
यः संवहो नाम मरुत् तदंशश्चक्रस्य विष्णोश्च बभूव तस्मिन्।
यदुष्वभूद्धृदिको भोजवंशे सितः पक्षस्तस्य सुतो बभूव॥ ११/२३४॥
स पाञ्चजन्यांशयुतो मरुत्सु तथांऽशयुक्तः प्रवहस्य वीरः।
नामास्य चाभूत् कृतवर्मेत्यथान्ये ये यादवास्तेऽपि सुराः सगोपाः॥ ११/२३५॥
ये पाण्डवानामभवन् सहाया देवाश्च देवानुचराः समस्ताः।
अन्ये तु सर्वेऽप्यसुरा हि मध्यमा ये मानुषास्ते चलबुद्धिवृत्तयः॥ ११/२३६॥
लिङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता।
अतोऽत्र येये हरिभक्तितत्परास्तेते सुरास्तद्भरिता विशेषतः॥ ११/२३७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये [भगवदवतारप्रतिज्ञा / कृष्णचरितेऽंशावतारनिरूपणं नाम] एकादशोऽध्यायः समाप्तः॥
द्वादशोऽध्यायः
बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाहुकाद्धरेः।
स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी॥ १२/१॥
अन्याश्च याः कश्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम्।
चकार तस्माद्धि पितृष्वसा सा स्वसा च कंसस्य बभूव देवकी॥ १२/२॥
सैवादितिर्वसुदेवस्य दत्ता तस्या रथं माङ्गलं कंस एव।
संयापयामास तदा हि वायुर्जगाद वाक्यं गगनस्थितोऽमुम्॥ १२/३॥
विनाऽपराधाद्धि ततो गरीयसो न मातुलो वध्यतामेति विष्णोः।
लोकस्य धर्माननुवर्ततोऽतः पित्रोर्विरोधार्थमुवाच वायुः॥ १२/४॥
मृत्युस्तवास्या भविताऽष्टमः सुतो मूढेति चोक्तो जगृहे कृपाणम्।
पुत्रान् समर्प्यास्य च शूरसूनुर्विमोच्य तां तत्सहितो गृहं ययौ॥ १२/५॥
षट् कन्यकाश्चावरजा गृहीतास्तेनैव ताभिश्च मुमोद शूरजः।
बाह्लीकपुत्री च पुरा गृहीता पुराऽस्य भार्या सुरभिस्तु रोहिणी॥ १२/६॥
राज्ञश्च काशिप्रवरस्य कन्यकां स पुत्रिकापुत्रकधर्मतोऽवहत्।
कन्यां तथा करवीरेश्वरस्य तेनैव धर्मेण दितिं दनुं पुरा॥ १२/७॥
यो मन्यते विष्णुरेवाहमित्यसौ पापो वेनः पौण्ड्रको वासुदेवः।
जातः पुनः शूरजात् काशिजायां नान्यो मत्तो विष्णुरस्तीति वादी॥ १२/८॥
धुन्धुर्हतो यो हरिणा मधोः सुत आसीत् सुतायां करवीरेश्वरस्य।
सृगालनामा वासुदेवोऽथ देवकीमुदूह्य शौरिर्न ययावुभे ते॥ १२/९॥
ततस्तु तौ वृष्णिशत्रू बभूवतुर्ज्येष्ठौ सुतौ शूरसुतस्य नित्यम्।
अन्यासु च प्राप सुतानुदारान् देवावतारान् वसुदेवोऽखिलज्ञः॥ १२/१०॥
येये हि देवाः पृथिवीं गतास्ते सर्वे शिष्याः सत्यवतीसुतस्य।
विष्णुज्ञानं प्राप्य सर्वेऽखिलज्ञास्तस्माद् यथायोग्यतया बभूवुः॥ १२/११॥
मरीचिजाः षण्मुनयो बभूवुस्ते देवलं प्राहसन् कार्श्यहेतोः।
तच्छापतः कालनेमिप्रसूता अवध्यतार्थं तप एव चक्रुः॥ १२/१२॥
धाता प्रादाद् वरमेषां तथैव शशाप तान् क्ष्मातले सम्भवध्वम्।
तत्र स्वतातो भवतां निहन्तेत्यात्मान्यतो वरलिप्सून् हिरण्यः॥ १२/१३॥
दुर्गा तदा तान् भगवत्प्रचोदिता प्रस्वापयित्वा प्रचकर्ष कायात्।
क्रमात् समावेशयदाशु देवकीगर्भाशये तान् न्यहनच्च कंसः॥ १२/१४॥
तदा मुनीन्द्रसंयुतः सदो विधातुरुत्तमम्।
स पाण्डुराप्तुमैच्छत न्यवारयंश्च ते तदा॥ १२/१५॥
यदर्थमेष जायते पुमान् हि तस्य सोऽकृतेः।
शुभां गतिं नतु व्रजेद् ध्रुवं ततो न्यवारयन्॥ १२/१६॥
प्रधानदेवताजनौ नियोक्तुमात्मनः प्रियाम्।
बभूव पाण्डुरेष तद् विना न तस्य सद्गतिः॥ १२/१७॥
अतोऽन्यथा सुतानृते व्रजन्ति सद्गतिं नराः।
यथैव धर्मभूषणो जगाम सन्ध्यकासुतः॥ १२/१८॥
तदा कलिश्च राक्षसा बभूवुरिन्द्रजिन्मुखाः।
विचित्रवीर्यनन्दनप्रियोदरे हि गर्भगाः॥ १२/१९॥
तदस्य सोऽनुजोऽशृणोन्मुनीन्द्रभाषितं च तत्।
विचार्य च प्रियामिदं जगाद वासुदेवधीः॥ १२/२०॥
य एव मद्गुणाधिकस्ततः सुतं समाप्नुहि।
सुतं विना न नो गतिं शुभां वदन्ति साधवः॥ १२/२१॥
तदस्य कृच्छ्रतो वचः पृथाऽग्रहीज्जगाद च।
ममास्ति देववश्यदो मनूत्तमः सुताप्तिदः॥ १२/२२॥
न ते सुरानृते समः सुरेषु केचिदेव च।
अतस्तवाधिकं सुरं कमाह्वये त्वदाज्ञया॥ १२/२३॥
वरं समाश्रिता पतिं व्रजेत या ततोऽधमम्।
न काचिदस्ति निष्कृतिर्न भर्तृलोकमृच्छति॥ १२/२४॥
कृते पुरा सुरास्तथा सुराङ्गनाश्च केवलम्।
निमित्ततोऽपि ताः क्वचिन्न तान् विहाय रेमिरे॥ १२/२५॥
मनोवचःशरीरतो यतो हि ताः पतिव्रताः।
अनादिकालतोऽभवंस्ततः सभर्तृकाः सदा॥ १२/२६॥
स्वभर्तृभिर्विमुक्तिगाः सहैव ता भवन्ति हि।
कृतान्तमाप्य चाप्सरःस्त्रियो बभूवुरूर्जिताः॥ १२/२७॥
अनावृताश्च तास्तथा यथेष्टभर्तृकाः सदा।
अतस्तु ता न भर्तृभिर्विमुक्तिमापुरुत्तमाम्॥ १२/२८॥
सुरस्त्रियोऽतिकारणैर्यदन्यथा स्थितास्तदा।
दुरन्वयाः सुदुःसहा विपत् ततो भविष्यति॥ १२/२९॥
अयुक्तमुक्तवांस्ततो भवांस्तथाऽपि ते वचः।
अलङ्घ्यमेव मे मतो वदस्व पुत्रदं सुरम्॥ १२/३०॥
इतीरितोऽब्रवीन्नृपो न धर्मतो विना भुवः।
नृपोऽभिरक्षिता भवेत् तदाह्वयाशु तं विभुम्॥ १२/३१॥
स धर्मजः सुधार्मिको भवेद्धि सूनुरुत्तमः।
इतीरिते तया यमः समाहुतोऽगमद् द्रुतम्॥ १२/३२॥
ततश्च सद्य एव सा सुषाव पुत्रमुत्तमम्।
युधिष्ठिरं यमो हि स प्रपेद आत्मपुत्रताम्॥ १२/३३॥
यमे सुते तु कुन्तितः प्रजात एव सौबली।
अदह्यतेर्ष्यया चिरं बभञ्ज गर्भमेव च॥ १२/३४॥
स्वगर्भपातने कृते तया जगाम केशवः।
पराशरात्मजो न्यधाद् घटेषु तान् विभागशः॥ १२/३५॥
शतात्मना विभेदिताः शतं सुयोधनादयः।
बभूवुरन्वहं ततः शतोत्तरा च दुश्शला॥ १२/३६॥
स देवकार्यसिद्धये ररक्ष गर्भमीश्वरः।
पराशरात्मजो विभुर्विचित्रवीर्यजोद्भवम्॥ १२/३७॥
कलिः सुयोधनोऽजनि प्रभूतबाहुवीर्ययुक्।
प्रधानवायुसन्निधेर्बलाधिकत्वमस्य तत्॥ १२/३८॥
पुरा हि मेरुमूर्धनि त्रिविष्टपौकसां वचः।
वसुन्धरातलोद्भवोन्मुखं श्रुतं दितेः सुतैः॥ १२/३९॥
ततस्तु ते त्रिलोचनं तपोबलादतोषयन्।
वृतश्च देवकण्टको ह्यवध्य एव सर्वतः॥ १२/४०॥
वरादुमापतेस्ततः कलिः स देवकण्टकः।
बभूव वज्रकाययुक् सुयोधनो महाबलः॥ १२/४१॥
अवध्य एव सर्वतः सुयोधने समुत्थिते।
घृताभिपूर्णकुम्भतः स इन्द्रजित् समुत्थितः॥ १२/४२॥
स दुःखशासनोऽभवत् ततोऽतिकायसम्भवः।
स वै विकर्ण उच्यते ततः खरोऽभवद् बली॥ १२/४३॥
स चित्रसेननामकस्तथाऽपरे च राक्षसाः।
बभूवुरुग्रपौरुषा विचित्रवीर्यजात्मजाः॥ १२/४४॥
समस्तदोषरूपिणः शरीरिणो हि तेऽभवन्।
मृषेति नामतो हि या बभूव दुश्शलाऽसुरी॥ १२/४५॥
कुहूप्रवेशसंयुता ययाऽऽर्जुनेर्वधाय हि।
तपः कृतं त्रिशूलिने ततो हि साऽत्र जज्ञुषी॥ १२/४६॥
तयोदितो हि सैन्धवो बभूव कारणं वधे।
स कालकेयदानवस्तदर्थमास भूतले॥ १२/४७॥
तथाऽऽस निरृताभिधोऽनुजः स निरृतेरभूत्।
स नासिकामरुद्युतो युयुत्सुनामकः कृती॥ १२/४८॥
स चाम्बिकेयवीर्यजः सुयोधनादनन्तरः।
बभूव वैश्यकन्यकोदरोद्भवो हरिप्रियः॥ १२/४९॥
युधिष्ठिरे जात उवाच पाण्डुर्बाह्वोर्बलाज्ज्ञानबलाच्च धर्मः।
रक्ष्योऽन्यथा नाशमुपैति तस्माद् बलद्वयाढ्यं जनयाशु पुत्रम्॥ १२/५०॥
यज्ञाधिको ह्यश्वमेधो मनुष्यदृश्येषु तेजस्स्वधिको हि भास्करः।
वर्णेषु विप्रः सकलैर्गुणैर्वरो देवेषु वायुः पुरुषोत्तमादृते॥ १२/५१॥
विशेषतोऽप्येष पितैव मे प्रभुर्व्यासात्मना विष्णुरनन्तपौरुषः।
अतश्च ते श्वशुरो नैव योग्यो दातुं पुत्रं वायुमुपैहि तं प्रभुम्॥ १२/५२॥
इतीरिते पृथयाऽऽहूतवायुसंस्पर्शमात्रादभवद् बलद्वये।
समो जगत्यस्ति न यस्य कश्चिद् भक्तौ च विष्णोर्भगवद्वशः सुतः॥ १२/५३॥
स वायुरेवाभवदत्र भीमनामा भृता माः सकला हि यस्मिन्।
स विष्णुनेशेन युतः सदैव नाम्ना सेनो भीमसेनस्ततोऽसौ॥ १२/५४॥
तज्जन्ममात्रेण धरा विदारिता शार्दूलभीताज्जननीकराद् यदा।
पपात सञ्चूर्णित एव पर्वतस्तेनाखिलोऽसौ शतशृङ्गनामा॥ १२/५५॥
तस्मिन् प्रजाते रुधिरं प्रसुस्रुवुर्महासुरा वाहनसैन्यसंयुताः।
नृपाश्च तत्पक्षभवाः समस्तास्तदा भीता असुरा राक्षसाश्च॥ १२/५६॥
अवर्धतात्रैव वृकोदरो वने मुदं सुराणामभितः प्रवर्धयन्।
तदैव शेषो हरिणोदितोऽविशद् गर्भं सुताया अपि देवकस्य॥ १२/५७॥
स तत्र मासत्रयमुष्य दुर्गयाऽपवाहितो रोहिणीगर्भमाशु।
नियुक्तया केशवेनाथ तत्र स्थित्वा मासान् सप्त जातः पृथिव्याम्॥ १२/५८॥
स नामतो बलदेवो बलाढ्यो बभूव … … …
… … … … … … … … … तस्यानु जनार्दनः प्रभुः।
आविर्बभूवाखिलसद्गुणैकपूर्णः सुतायामपि देवकस्य॥ १२/५९॥
यः सत्सुखज्ञानबलैकदेहः समस्तदोषस्पर्शोज्झितः सदा।
अव्यक्ततत्कार्यमयो न यस्य देहः कुतश्चित् क्व च स ह्यजो हरिः॥ १२/६०॥
न शुक्लरक्तप्रभवोऽस्य कायस्तथाऽपि तत्पुत्रतयोच्यते मृषा।
जनस्य मोहाय शरीरतोऽस्या यदाविरासीदमलस्वरूपः॥ १२/६१॥
आविश्य पूर्वं वसुदेवमेव विवेश तस्मादृतुकाल एव।
देवीमुवासात्र च सप्त मासान् सार्धांस्ततश्चाविरभूदजोऽपि॥ १२/६२॥
यथा पुरा स्तम्भत आविरासीदशुक्लरक्तोऽपि नृसिंहरूपः।
तथैव कृष्णोऽपि तथाऽपि मातापितृक्रमादेव विमोहयत्यजः॥ १२/६३॥
पितृक्रमं मोहनार्थं समेति न तावता शुक्लतो रक्ततश्च।
जातोऽस्य देहस्त्विति दर्शनाय सशङ्खचक्राब्जगदः स दृष्टः॥ १२/६४॥
अनेकसूर्याभकिरीटयुक्तो विद्युत्प्रभे कुण्डले धारयंश्च।
पीताम्बरो वनमाली स्वनन्तसूर्योरुदीप्तिर्ददृशे गुणार्णवः॥ १२/६५॥
स कञ्जयोनिप्रमुखैः सुरैः स्तुतः पित्रा च मात्रा च जगाद शूरजम्।
नयस्व मां नन्दगृहानिति स्म ततो बभूव द्विभुजो जनार्दनः॥ १२/६६॥
तदैव जाता च हरेरनुज्ञया दुर्गाभिधा श्रीरनु नन्दपत्न्याम्।
ततस्तमादाय हरिं ययौ स शूरात्मजो नन्दगृहान् निशीथे॥ १२/६७॥
संस्थाप्य तं तत्र तथैव कन्यकामादाय तस्मात् स्वगृहं पुनर्ययौ।
हत्वा स्वसुर्गर्भषट्वं क्रमेण मत्वाऽष्टमं तत्र जगाम कंसः॥ १२/६८॥
गर्भं देवक्याः सप्तमं मेनिरे हि लोकाः सुतं त्वष्टमं तां ततः सः।
मत्वा हन्तुं पादयोः सम्प्रगृह्य सम्पोथयामास शिलातले च॥ १२/६९॥
सा तद्धस्तात् क्षिप्रमुत्पत्य देवी खेऽदृश्यतैवाष्टभुजा समग्रा।
ब्रह्मादिभिः पूज्यमाना समग्रैरत्यद्भुताकारवती हरिप्रिया॥ १२/७०॥
उवाच चार्या तव मृत्युरत्र क्वचित् प्रजातो हि वृथैव पाप।
अनागसीं मां विनिहन्तुमिच्छस्यशक्यकार्ये तव चोद्यमोऽयम्॥ १२/७१॥
उक्त्वेति कंसं पुनरेव देवकीतल्पेऽशयद् बालरूपैव दुर्गा।
नाज्ञासिषुस्तामथ केचनात्र ऋते हि मातापितरौ गुणाढ्याम्॥ १२/७२॥
श्रुत्वा तयोक्तं तु तदैव कंसः पश्चात्तापाद् वसुदेवं सभार्यम्।
प्रसादयामास पुनः पुनश्च विहाय कोपं च तमूचतुस्तौ।
सुखस्य दुःखस्य च राजसिंह नान्यः कर्ता वासुदेवादिति स्म॥ १२/७३॥
आनीय कंसोऽथ गृहे स्वमन्त्रिणः प्रोवाच कन्यावचनं समस्तम्।
श्रुत्वा च ते प्रोचुरत्यन्तपापाः कार्यं बालानां निधनं सर्वशोऽपि॥ १२/७४॥
तथेति तांस्तत्र नियुज्य कंसो गृहं स्वकीयं प्रविवेश पापः।
चेरुश्च ते बालवधे सदोद्यता हिंसाविहाराः सततं स्वभावतः॥ १२/७५॥
अथ प्रभाते शयने शयानमपश्यतामब्जदलायताक्षम्।
कृष्णं यशोदा च तथैव नन्द आनन्दसान्द्राकृतिमप्रमेयम्॥ १२/७६॥
मेनात एतौ निजपुत्रमेनं स्रष्टारमब्जप्रभवस्य चेशम्।
महोत्सवात् पूर्णमनाश्च नन्दो विप्रेभ्योऽदाल्लक्षमितास्तथा गाः॥ १२/७७॥
सुवर्णरत्नाम्बरभूषणानि बहूनि गोजीविगणाधिनाथः।
प्रादादथोपायनपाणयस्तं गोपा यशोदां च मुदा स्त्रियोऽगमन्॥ १२/७८॥
गतेषु तत्रैव दिनेषु केषुचिज्जगाम कंसस्य गृहं स नन्दः।
पूर्वं हि नन्दः स करं हि दातुं बृहद्वनान्निःसृतः प्राप कृष्णाम्॥ १२/७९॥
सहागता तेन तदा यशोदा सुषाव दुर्गामथ तत्र शौरिः।
निधाय कृष्णं प्रतिगृह्य कन्यकां गृहं ययौ नन्द उवास तत्र॥ १२/८०॥
निरुष्य तस्मिन् यमुनातटे स मासं ययौ द्रष्टुकामो नरेन्द्रम्।
राज्ञोऽथ तं दत्तकरं ददर्श शूरात्मजो वाक्यमुवाच चैनम्॥ १२/८१॥
याह्युत्पाताः सन्ति तत्रेत्युदीरिते जगाम शीघ्रं यमुनां स नन्दः।
रात्रावेवागच्छमाने तु नन्दे कंसस्य धात्री तु जगाम गोष्ठम्॥ १२/८२॥
सा पूतना नाम निजस्वरूपमाच्छाद्य रात्रौ शुभरूपवच्च।
विवेश नन्दस्य गृहं बृहद्वनप्रान्ते हि मार्गे रचितं प्रयाणे॥ १२/८३॥
तीरे भगिन्यास्तु यमस्य वस्त्रगृहे शयानं पुरुषोत्तमं तम्।
जग्राह मात्रा तु यशोदया तया निद्रायुजा प्रेक्ष्यमाणा शुभेव॥ १२/८४॥
तन्मायया धर्षिता निद्रया च न्यवारयन्नैव हि नन्दजाया।
तया प्रदत्तं स्तनमीशिताऽसुभिः पपौ सहैवाशु जनार्दनः प्रभुः॥ १२/८५॥
मृता स्वरूपेण सुभीषणेन पपात सा व्याप्य वनं समस्तम्।
तदाऽऽगमन्नन्दगोपोऽपि तत्र दृष्ट्वैव सर्वेऽप्यभवन् सुविस्मिताः॥ १२/८६॥
सा ताटका चोर्वशीसम्प्रविष्टा कृष्णावध्यानान्निरयं सञ्जगाम।
सा तूर्वशी कृष्णभुक्तस्तनेन पूता स्वर्गं प्रययौ तत्क्षणेन॥ १२/८७॥
सा तुम्बुरोः सङ्गत आविवेश रक्षस्तनुं शापतो वित्तपस्य।
कृष्णस्पर्शाच्छुद्धरूपा पुनर्दिवं ययौ तुष्टे किमलभ्यं रमेशे॥ १२/८८॥
यदाऽऽप देवश्चतुरोऽथ मासांस्तदोपनिष्क्रामणमस्य चासीत्।
जन्मर्क्षमस्मिन् दिन एव चासीत् प्रातः किञ्चित् तत्र महोत्सवोऽभूत्॥ १२/८९॥
तदा शयानः शकटस्य सोऽधः पदाऽक्षिपत् तं दितिजं निहन्तुम्।
अनः समाविश्य दितेः सुतोऽसौ स्थितः प्रतीपाय हरेः सुपापः॥ १२/९०॥
क्षिप्तोऽनसिस्थः शकटाक्षनामा स विष्णुनेत्वा सहितः पपात।
ममार चाशु प्रतिभग्नगात्रो व्यत्यस्तचक्राक्षमभूदनश्च॥ १२/९१॥
सा सम्भ्रमात् तं प्रतिगृह्य शङ्कया कृष्णं यशोदा द्विजवर्यसूक्तिभिः।
संस्नापयामास नदीतटात् तदा समागता नन्दवचोऽभितर्जिता॥ १२/९२॥
हत्वा तु तं कंसभृत्यं स कृष्णः शिश्ये पुनः शिशुवत् सर्वशास्ता।
एवं गोपान् प्रीणयन् बालकेलीविनोदतो न्यवसत् तत्र देवः॥ १२/९३॥
विवर्धमाने लोकदृष्ट्यैव कृष्णे पाण्डुः पुनः प्राह पृथामिदं वचः।
धर्मिष्ठो नौ सूनुरग्रे बभूव बलद्वयज्येष्ठ उतापरश्च॥ १२/९४॥
यदैक एवातिबलोपपन्नो भवेत् तदा तेन परावमर्दे।
प्रवर्तमाने स्वपुरं हरेयुश्चौर्यात् परे तद् द्वयमत्र योग्यम्॥ १२/९५॥
शस्त्रास्त्रविद् वीर्यवान् नौ सुतोऽन्यो भवेद् देवं तादृशमाह्वयातः।
शेषस्तव भ्रातृसुतोऽभिजातस्तस्मान्नासौ सुतदानाय योग्यः॥ १२/९६॥
न वै सुपर्णः सुतदो नरेषु प्रजायते चास्य यतस्तथाऽऽज्ञा।
कृता पुरा हरिणा शङ्करस्तु क्रोधात्मकः पालने नैव योग्यः॥ १२/९७॥
अतो महेन्द्रो बलवाननन्तरस्तेषां समाह्वानमिहार्हति स्वराट्।
इतीरिता साऽऽह्वयदाशु वासवं ततः प्रजज्ञे स्वयमेव शक्रः॥ १२/९८॥
स चार्जुनो नाम नरांशयुक्तो विष्ण्वावेशी बलवानस्त्रवेत्ता।
रूप्यन्यः स्यात् सूनुरित्युच्यमाना भर्त्रा कुन्ती नेति तं प्राह धर्मात्॥ १२/९९॥
बृहस्पतिः पूर्वमभूद्धरेः पदं संसेवितुं पवनावेशयुक्तः।
स उद्धवो नाम यदुप्रवीराज्जातो विद्वानुपगवनामधेयात्॥ १२/१००॥
द्रोणात्मकं नातितरां स्वसेवकं कुर्याद्धरिर्मामिति भूय एव।
स उद्धवात्माऽवततार यादवेष्वासेवनार्थं पुरुषोत्तमस्य॥ १२/१०१॥
बृहस्पतेरेव स सर्वविद्या अवाप मन्त्री निपुणः सर्ववेत्ता।
वर्षत्रये तत्परतः स सात्यकिर्जज्ञे दिने चेकितानश्च तस्मिन्॥ १२/१०२॥
मरुत्सु नाम प्रवहो यदुष्वभूत् स चेकितानो हरिसेवनार्थम्।
तदैव जातो हृदिकात्मजोऽपि वर्षत्रये तत्परतो युधिष्ठिरः॥ १२/१०३॥
ततोऽब्दतो भूभरसंहृतौ हरेरङ्गत्वमाप्तुं गिरिशोऽजनिष्ट।
अश्वत्थामा नामतोऽश्वध्वनिं स यस्माच्चक्रे जायमानो महात्मा॥ १२/१०४॥
स सर्वविद् बलवानस्त्रवेत्ता कृपस्वसायां द्रोणवीर्योद्भवोऽभूत्।
सुयोधनस्तच्चतुर्थेऽह्नि जातस्तस्यापरेद्युर्भीमसेनः सुधीरः॥ १२/१०५॥
यदा स मासद्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः।
बली गुणाढ्यः सर्ववेदी य एव सेवाखिन्नो लक्ष्मणोऽग्रे हरेर्भूत्॥ १२/१०६॥
यदा हि पुत्रान् विनिहन्तुमेतौ सहैव बद्धौ गतिशृङ्खलायाम्।
कंसेनापापौ देवकीशूरपुत्रौ वियोजिताः शौरिभार्याः पराश्च॥ १२/१०७॥
विनिश्चयार्थं देवकीगर्भजानामन्या भार्या धृतगर्भाः स कंसः।
स्थानान्तरे प्रसवो यावदासां संस्थापयामास सुपापबुद्धिः॥ १२/१०८॥
हेतोरेतस्माद् रोहिणी नन्दगेहे प्रसूत्यर्थं स्थापिता तेन देवी।
लेभे पुत्रं गोकुले पूर्णचन्द्रकान्ताननं बलभद्रं सुशुभ्रम्॥ १२/१०९॥
यदा त्रिमासः स बभूव देवस्तदाऽऽविरासीत् पुरुषोत्तमोऽजः।
तौ कृष्णशेषावाप्तुकामौ सुतौ हि तपश्चक्राते देवकीशूरपुत्रौ॥ १२/११०॥
विष्ण्वावेशी बलवान् यो गुणाधिकः स मे सुतः स्यादिति रोहिणी च।
तेपे तपोऽतो हरिशुक्लकेशयुतः शेषो देवकीरोहिणीजः॥ १२/१११॥
अवर्धतासौ हरिशुक्लकेशसमावेशी गोकुले रौहिणेयः।
कृष्णोऽपि लीलाललिताः प्रदर्शयन् बलद्वितीयो रमयामास गोष्ठम्॥ १२/११२॥
स प्राकृतं शिशुमात्मानमुच्चैर्विजानन्त्या मातुरादर्शनाय।
विजृम्भमाणोऽखिलमात्मसंस्थं प्रदर्शयामास कदाचिदीशः॥ १२/११३॥
साऽण्डं महाभूतमनोऽभिमानमहत्प्रकृत्यावृतमब्जजादिभिः।
सुरैः शिवेतैर्नरदैत्यसङ्घैर्युतं ददर्शास्य तनौ यशोदा॥ १२/११४॥
न्यमीलयच्चाक्षिणी भीतभीता जुगूह चात्मानमथो रमेशः।
वपुः स्वकीयं सुखचित्स्वरूपं पूर्णं सत्सु ज्ञापयंस्तद् व्यदर्शयत्॥ १२/११५॥
कदाचित् तं लालयन्ती यशोदा वोढुं नाशक्नोद् भूरिभाराधिकार्ता।
निधाय तं भूमितले स्वकर्म यदा चक्रे दैत्य आगात् सुघोरः॥ १२/११६॥
तृणावर्तो नामतः कंसभृत्यः सृष्ट्वाऽत्युग्रं चक्रवातं शिशुं तम्।
आदायागादन्तरिक्षं स तेन शस्तः कण्ठग्राहसंरुद्धवायुः॥ १२/११७॥
पपात कृष्णेन हतः शिलातले तृणावर्तः पर्वतोदग्रदेहः।
सुविस्मयं चापुरथो जनास्ते तृणावर्तं वीक्ष्य सञ्चूर्णिताङ्गम्॥ १२/११८॥
अक्रुद्ध्यतां केशवोऽनुग्रहाय शुभं स्वयोग्यादधिकं निहन्तुम्।
स क्रुद्ध्यतां नवनीतादि मुष्णंश्चचार देवो निजसत्सुुखाम्बुधिः॥ १२/११९॥
यस्मिन्नब्दे भाद्रपदे स मासे सिंहस्थयोर्गुरुरव्योः परेशः।
उदैत् ततः फाल्गुने फल्गुनोऽभूद् गते ततो माद्रवती बभाषे॥ १२/१२०॥
जाताः सुतास्ते प्रवराः पृथायामेकाऽनपत्याऽहमतः प्रसादात्।
तवैव भूयासमहं सुतेतां विधत्स्व कुन्तीं मम मन्त्रदात्रीम्॥ १२/१२१॥
इतीरितः प्राह पृथां स माद्र्यै दिशस्व मन्त्रं सुतदं वरिष्ठम्।
इत्यूचिवांसं पतिमाह यादवी दद्यां त्वदर्थे तु सकृत्फलाय॥ १२/१२२॥
उवाच माद्र्यै सुतदं मनुं च पुनः फलं ते न भविष्यतीति।
मन्त्रं समादाय च मद्रपुत्री व्यचिन्तयत् स्यां नु कथं द्विपुत्री॥ १२/१२३॥
सदाऽवियोगौ दिविजेषु दस्रौ नचैतयोर्नामभेदः क्वचिद्धि।
एका भार्या सैतयोरप्युषा हि तदाऽऽयातः सकृदावर्तनाद् द्वौ॥ १२/१२४॥
इतीक्षन्त्याऽऽकारितावश्विनौ तौ शीघ्रं प्राप्तौ पुत्रकौ तत्प्रसूतौ।
तावेव देवौ नकुलः पूर्वजातः सहदेवोऽभूत् पश्चिमस्तौ यमौ च॥ १२/१२५॥
पुनर्मनोः फलवत्त्वाय माद्री सम्प्रार्थयामास पतिं तदुक्ता।
पृथाऽवादीत् कुटिलैषा मदाज्ञामृते देवावाह्वयामास दस्रौ॥ १२/१२६॥
अतो विरोधं च मदात्मजानां कुर्यादेषेत्येव भीतां न मां त्वम्।
नियोक्तुमर्हः पुनरेव राजन्नितीरितोऽसौ विरराम क्षितीशः॥ १२/१२७॥
विशेषनाम्नैव समाहुताः सुरा दद्युः सुतान् इत्यविशेषितं तयोः।
विशेषनामापि समाह्वयत् तौ मन्त्रावृत्तिर्नामभेदेऽस्य चोक्ता॥ १२/१२८॥
युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्टः फल्गुनेऽतो विशेषात्।
युधिष्ठिरे सौम्यरूपेण विष्टो वीरेण रूपेण धनञ्जयेऽसौ॥ १२/१२९॥
शृङ्गाररूपं केवलं दर्शयानो विवेश वायुर्यमजौ प्रधानः।
शृङ्गारकैवल्यमभीप्समानः पाण्डुर्हि पुत्रं चकमे चतुर्थम्॥ १२/१३०॥
शृङ्गाररूपो नकुले विशेषात् सुनीतिरूपः सहदेवं विवेश।
गुणैः समस्तैः स्वयमेव वायुर्बभूव भीमो जगदन्तरात्मा॥ १२/१३१॥
सुपल्लवाकारतनुर्हि कोमलः प्रायो जनैः प्रोच्यते रूपशाली।
ततः सुजातौ वरवज्रकायौ भीमार्जुनावप्यृते पाण्डुरैच्छत्॥ १२/१३२॥
अप्राकृतानां तु मनोहरं यद् रूपं द्वात्रिंशल्लक्षणोपेतमग्र्यम्।
तन्मारुतो नकुले कोमलाभ एवं वायुः पञ्चरूपोऽत्र चासीत्॥ १२/१३३॥
अतीतेन्द्रा एव ते विष्णुषष्ठाः पूर्वेन्द्रोऽसौ यज्ञनामा रमेशः।
स वै कृष्णो वायुरथ द्वितीयः स भीमसेनो धर्म आसीत् तृतीयः॥ १२/१३४॥
युधिष्ठिरोऽसावथ नासत्यदस्रौ क्रमात् तावेतौ माद्रवतीसुतौ च।
पुरन्दरः षष्ठ उतात्र सप्तमः स एवैकः फल्गुनो ह्येत इन्द्राः॥ १२/१३५॥
क्रमात् संस्कारान् क्षत्रियाणामवाप्य तेऽवर्धन्त स्वतवसो महित्वना।
सर्वे सर्वज्ञाः सर्वधर्मोपपन्नाः सर्वे भक्ताः केशवेऽत्यन्तयुक्ताः॥ १२/१३६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये कृष्णावतारे पाण्डवोत्पत्तिर्नाम द्वादशोऽध्यायः समाप्तः॥
त्रयोदशोऽध्यायः
गर्गः शूरसुतोक्त्या व्रजमायात् सात्वतां पुरोधाः सः।
चक्रे क्षत्रिययोग्यान् संस्कारान् कृष्णरोहिणीसून्वोः॥ १३/१॥
ऊचे नन्द सुतोऽयं तव विष्णोर्नावमो गुणैः सर्वैः।
सर्वे चैतत्त्राताः सुखमाप्स्यन्त्युन्नतं भवत्पूर्वाः॥ १३/२॥
इत्युक्तः स मुमोद प्रययौ गर्गोऽपि केशवोऽथाद्यः।
स्वपदैरग्रजयुक्तश्चक्रे पुण्यं व्रजन् व्रजोद्देशम्॥ १३/३॥
स कदाचिच्छिशुभावं कुर्वन्त्या मातुरात्मनो भूयः।
अपनेतुं परमेशो मृदं जघासेक्षतां वयस्यानाम्॥ १३/४॥
मात्रोपालब्ध ईशो मुखविवृतिमकर्नाम्ब मृद्भक्षिताऽहं
पश्येत्यास्यान्तरे तु प्रकृतिविकृतियुक् सा जगत् पर्यपश्यत्।
इत्थं देवोऽप्यचिन्त्यामपरदुरधिगां शक्तिमुच्चां प्रदर्श्य
प्रायो ज्ञातात्मतत्त्वां पुनरपि भगवानावृणोदात्मशक्त्या॥ १३/५॥
इति प्रभुः स लीलया हरिर्जगद्विडम्बयन्।
चचार गोष्ठमण्डलेऽप्यनन्तसौख्यचिद्घनः॥ १३/६॥
कदाचिदीश्वरः स्तनं पिबन् यशोदया पयः।
सृतं निधातुमुज्झितो बभञ्ज दध्यमत्रकम्॥ १३/७॥
प्रमथ्यमानदध्युरुप्रजातमिन्दुसन्निभम्।
नवं हि नीतमाददे रहो जघास चेशिता॥ १३/८॥
प्रजायते हि यत्कुले यथा युगं यथा वयः।
तथा प्रवर्तनं भवेद् दिवौकसां समुद्भवे॥ १३/९॥
इति स्वधर्ममुत्तमं दिवौकसां प्रदर्शयन्।
अधर्मपावकोऽपि सन् विडम्बते जनार्दनः॥ १३/१०॥
नृतिर्यगादिरूपकः स बाल्ययौवनादियुक्।
क्रियाश्च तत्तदुद्भुवाः करोति शाश्वतोऽपि सन्॥ १३/११॥
स विप्रराजगोपकस्वरूपकस्तदुद्भवाः।
तदातदा विचेष्टते क्रियाः सुरान् विशिक्षयन्॥ १३/१२॥
तथाऽप्यनन्यदेवतासमं निजं बलं प्रभुः।
प्रकाशयन् पुनःपुनः प्रकाशयत्यजो गुणान्॥ १३/१३।
अथात्तयष्टिमीक्ष्य तां स्वमातरं जगद्गुरुः।
स पुप्लुवे तमन्वयान्मनोविदूरमङ्गना॥ १३/१४॥
पुनः समीक्ष्य तच्छ्रमं जगाम तत्करग्रहम्।
प्रभुः स्वभक्तवश्यतां प्रकाशयन्नुरुक्रमः॥ १३/१५॥
सदा विमुक्तमीश्वरं निबद्धुमञ्जसाऽऽददे।
यदैव दाम गोपिका न तत् पुपूर तं प्रति॥ १३/१६॥
समस्तदामसञ्चयः सुसन्धितोऽप्यपूर्णताम्।
ययावनन्तविग्रहे शिशुत्वसम्प्रदर्शके॥ १३/१७॥
अबन्धयोग्यतां प्रभुः प्रदर्श्य लीलया पुनः।
स एकवत्सपाशकान्तरं गतोऽखिलम्भरः॥ १३/१८॥
सुतस्य मातृवश्यतां प्रदर्श्य धर्ममीश्वरः।
बभञ्ज तौ दिविस्पृशौ यमार्जुनौ सुरात्मजौ॥ १३/१९॥
पुरा धुनिश्चमुस्तथाऽपि पूतनासमन्वितौ।
अनोक्षसंयुतौ तपः प्रचक्रतुः शिवां प्रति।
तया वरोऽप्यवध्यता चतुर्षु च प्रयोजितः॥ १३/२०॥
अनन्तरं तृणोद्भ्रमिस्तपोऽचरद् वरं च तम्।
अवाप ते त्रयो हताः शिशुस्वरूपविष्णुना॥ १३/२१॥
धुनिश्चमुश्च तौ तरू समाश्रितौ निषूदितौ।
तरुप्रभङ्गतोऽमुना तरू च शापसम्भवौ॥ १३/२२॥
पुरा हि नारदान्तिके दिगम्बरौ शशाप सः।
धनेशपुत्रकौ द्रुतं तरुत्वमाप्नुतं त्विति॥ १३/२३॥
ततो हि तौ निजां तनुं हरेः प्रसादतः शुभौ।
अवापतुः स्तुतिं प्रभोर्विधाय जग्मतुर्गृहम्॥ १३/२४॥
नलकूबरमणिग्रीवौ मोचयित्वा तु शापतः।
वासुदेवोऽथ गोपालैर्विस्मितैरभिवीक्षितः॥ १३/२५॥
वृन्दावनं यियासुः स नन्दसूनुर्बृहद्वने।
ससर्ज रोमकूपेभ्यो वृकान् व्याघ्रसमान् बले॥ १३/२६॥
अनेककोटिसङ्घैस्तैः पीड्यमाना व्रजालयाः।
ययुर्वृन्दावनं नित्यानन्दमादाय नन्दजम्॥ १३/२७॥
इन्दिरापतिरानन्दपूर्णो वृन्दावने प्रभुः।
नन्दयामास नन्दादीनुद्दामतरचेष्टितैः॥ १३/२८॥
स चन्द्रतो हसत्कान्तवदनेनेन्दुवर्चसा।
संयुतो रौहिणेयेन वत्सपालो बभूव ह॥ १३/२९॥
दैत्यं स वत्सतनुमप्रमयः प्रगृह्य कंसानुगं हरवरादपरैरवध्यम्।
प्रक्षिप्य वृक्षशिरसि न्यहनद् बकोऽपि कंसानुगोऽथ विभुमच्युतमाससाद॥ १३/३०॥
स्कन्दप्रसादकवचः स मुखे चकार गोविन्दमग्निवदमुं प्रदहन्तमुच्चैः।
चच्छर्द तुण्डशिरसैव निहन्तुमेनमायान्तमीक्ष्य जगृहेऽस्य स तुण्डमीशः॥ १३/३१॥
तुण्डद्वयं यदुपतिः करपल्लवाभ्यां सङ्गृह्य चाशु विददार च पक्षिदैत्यम्।
ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः सायं ययौ व्रजभुवं सहितोऽग्रजेन॥ १३/३२॥
एवं स देववरवन्दितपादपद्मो गोपालकेषु विहरन् भुवि षष्ठमब्दम्।
प्राप्तो गवामखिलपोऽपि स पालकोऽभूद् वृन्दावनान्तरगसान्द्रलताविताने॥ १३/३३॥
ज्येष्ठं विहाय स कदाचिदचिन्त्यशक्तिर्गोगोपगोगणयुतो यमुनातटेषु।
रेमे भविष्यदनुवीक्ष्य हि गोपदुःखं तद्बोधनाय निजमग्रजमेषु सोऽधात्॥ १३/३४॥
तं ब्रह्मणो वरबलादुरगं त्ववध्यं सर्वैरवार्यविषवीर्यमृते सुपर्णात्।
विज्ञाय तद्विषविदूषितवारिपानसन्नान् पशूनपि वयस्यजनान् स आवीत्॥ १३/३५॥
तद्दृष्टिदिव्यसुधया सहसाऽभिवृष्टाः सर्वेऽपि जीवितमवापुरथोच्चशाखम्।
कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गादास्फोट्य गाढरशनो न्यपतद् विषोदे॥ १३/३६॥
सार्पह्रदः पुरुषसारनिपातवेगसङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः।
पर्यक्प्लुतो विषकषायविभीषणोर्मिभीमो धनुःशतमनन्तबलस्य किं तत्॥ १३/३७॥
तं यामुनह्रदविलोलकमाप्य नागः काल्यो निजैः समदशत् सह वासुदेवम्।
भोगैर्बबन्ध च निजेश्वरमेनमज्ञः सेहे तमीश उत भक्तिमतोऽपराधम्॥ १३/३८॥
उत्पातमीक्ष्य तु तदाऽखिलगोपसङ्घस्तत्राजगाम हलिना प्रतिबोधितोऽपि।
दृष्ट्वा निजाश्रयजनस्य बहोः सुदुःखं कृष्णः स्वभक्तमपि नागममुं ममर्द॥ १३/३९॥
तस्योन्नतेषु स फणेषु ननर्त कृष्णो ब्रह्मादिभिः कुसुमवर्षिभिरीड्यमानः।
आर्तो मुखैरुरु वमन् रुधिरं स नागो नारायणं तमरणं मनसा जगाम॥ १३/४०॥
तच्चित्रताण्डवविरुग्णफणातपत्रं रक्तं वमन्तमुरु सन्नधियं नितान्तम्।
दृष्ट्वाऽहिराजमुपसेदुरमुष्य पत्न्यो नेमुश्च सर्वजगदादिगुरुं भुवीशम्॥ १३/४१॥
ताभिः स्तुतः स भगवानमुना च तस्मै दत्त्वाऽभयं यमसहोदरवारितोऽमुम्।
उत्सृज्य निर्विषजलां यमुनां चकार संस्तूयमानचरितः सुरसिद्धसाध्यैः॥ १३/४२॥
गोपैर्बलादिभिरुदीर्णतरप्रमोदैः सार्धं समेत्य भगवानरविन्दनेत्रः।
तां रात्रिमत्र निवसन् यमुनातटे स दावाग्निमुद्धतबलं च पपौ व्रजार्थे॥ १३/४३॥
इत्थं सुरासुरगणैरविचिन्त्यदिव्यकर्माणि गोकुलगतेऽगणितोरुशक्तौ।
कुर्वत्यजे व्रजभुवामभवद् विनाश उग्राभिधादसुरतस्तरुरूपतोऽलम्॥ १३/४४॥
तद्गन्धतो नृपशुमुख्यसमस्तभूतान्यापुर्मृतिं बहुलरोगनिपीडितानि।
धातुर्वराज्जगदभावकृतैकबुद्धिर्वध्यो न केनचिदसौ तरुरूपदैत्यः॥ १३/४५॥
सङ्कर्षणेऽपि तदुदारविषानुविष्टे कृष्णो निजस्पर्शतस्तमपेतरोगम्।
कृत्वा बभञ्ज विषवृक्षममुं बलेन तस्यानुगैः सह तदाकृतिभिः समस्तैः॥ १३/४६॥
दैत्यांश्च गोवपुष आत्तवरान् विरिञ्चात् मृत्यूज्झितानपि निपात्य ददाह वृक्षान्।
विक्रीड्य रामसहितो यमुनाजले स नीरोगमाशु कृतवान् व्रजमब्जनाभः॥ १३/४७॥
सप्तोक्षणोऽतिबलवीर्ययुतानदम्यान् सर्वैर्गिरीशवरतो दितिजप्रधानान्।
हत्वा सुतामलभदाशु विभुर्यशोदाभ्रातुः स कुम्भकसमाह्वयिनोऽपि नीलाम्॥ १३/४८॥
या पूर्वजन्मनि तपः प्रथमैव भार्या भूयासमित्यचरदस्य हि सङ्गमो मे।
स्यात् कृष्णजन्मनि समस्तवराङ्गनाभ्यः पूर्वं त्विति स्म तदिमां प्रथमं स आप॥ १३/४९॥
अग्रे द्विजत्वत उपावहदेष नीलां गोपाङ्गना अपि पुरा वरमापिरे यत्।
संस्कारतः प्रथममेव सुसङ्गमो नो भूयात् तवेति परमाप्सरसः पुरा याः॥ १३/५०॥
तत्राथ कृष्णमवदन् सबलं वयस्याः पक्वानि तालसुफलान्यनुभोजयेति।
इत्यर्थितः सबल आप स तालवृन्दं गोपैर्दुरासदमतीव हि धेनुकेन॥ १३/५१॥
विघ्नेशतो वरमवाप्य सुदुष्टदैत्यो दीर्घायुरुत्तमबलः कदनप्रियोऽभूत्।
नित्योद्धतः स उत राममवेक्ष्य तालवृन्दात् फलानि गलयन्तमथाभ्यधावत्॥ १३/५२॥
तस्य प्रहारमभिकाङ्क्षत आशु पृष्ठपादौ प्रगृह्य तृणराजशिरोऽहरत् सः।
तस्मिन् हते खरतरे खररूपदैत्ये सर्वे खराश्च खरतालवनान्तरस्थाः।
प्रापुः खरस्वरतराः खरराक्षसारिं कृष्णं बलेन सहितं निहताश्च तेन॥ १३/५३॥
सर्वान् निहत्य खररूपधरान् स दैत्यान् विघ्नेश्वरस्य वरतोऽन्यजनैरवध्यान्।
पक्वानि तालसुफलानि निजेषु चादाद् दुर्वारपौरुषगुणोद्भरितो रमेशः॥ १३/५४॥
पक्षद्वयेन विहरत्स्वथ गोपकेषु दैत्यः प्रलम्ब इति कंसविसृष्ट आगात्।
कृष्णस्य पक्षिषु जयत्स्वथ राममेत्य पापः पराजित उवाह तमुग्ररूपः॥ १३/५५॥
भीतेन रोहिणिसुतेन हरिः स्तुतोऽसौ स्वाविष्टतामुपदिदेश बलाभिपूर्त्यै।
तेनैव पूरितबलोऽम्बरचारिणं तं पापं प्रलम्भमुरुमुष्टिहतं चकार॥ १३/५६॥
तस्मिन् हते सुरगणा बलदेवनाम रामस्य चक्रुरतितृप्तियुता हरिश्च।
वह्निं पपौ पुनरपि प्रदहन्तमुच्चैर्गोपांश्च गोगणमगण्यगुणार्णवोऽपात्॥ १३/५७॥
कृष्णं कदाचिदतिदूरगतं वयस्या ऊचुः क्षुधर्दिततरा वयमित्युदारम्।
सोऽप्याह सत्रमिह विप्रगणाश्चरन्ति तान् याचतेति परिपूर्णसमस्तकामः॥ १३/५८॥
तान् प्राप्य काममनवाप्य पुनश्च गोपाः कृष्णं समीयुुरथ तानवदत् स देवः।
पत्नीः समर्थयत मद्वचनादिति स्म चक्रुश्च ते तदपि ता भगवन्तमापुः॥ १३/५९॥
ताः षडि्वधान्नपरिपूर्णकराः समेताः प्राप्ता विसृज्य पतिपुत्रसमस्तबन्धून्।
आत्मार्चनैकपरमा विससर्ज कृष्ण एका पतिप्रविधृता पदमाप विष्णोः॥ १३/६०॥
भुक्त्वाऽथ गोपसहितो भगवांस्तदन्नं रेमे च गोकुलमवाप्य समस्तनाथः।
आज्ञातिलङ्घनकृतेः स्वकृतापराधात् पश्चात् सुतप्तमनसोऽप्यभवन् स्म विप्राः॥ १३/६१॥
कृष्णोऽथ वीक्ष्य पुरुहूतमहप्रयत्नं गोपान् न्यवारयदविस्मरणाय तस्य।
मा मानुषोऽयमिति मामवगच्छतात् स इत्यव्ययोऽस्य विदधे महभङ्गमीशः॥ १३/६२॥
गोपांश्च तान् गिरिमहोऽस्मदुरुस्वधर्म इत्युक्तिसच्छलत आत्ममहेऽवतार्य।
भूत्वाऽतिविस्तृतनुर्बुभुजे बलिं स नानाविधान्नरसपानगुणैः सहैव॥ १३/६३॥
इन्द्रोऽथ विस्मृतरथाङ्गधरावतारो मेघान् समादिशदुरूदकपूगवृष्ट्यै।
ते प्रेरिताः सकलगोकुलनाशनाय धारा वितेरुरुरुनागकरप्रकाराः॥ १३/६४॥
ताभिर्निपीडितमुदीक्ष्य स कञ्जनाभः सर्वं व्रजं गिरिवरं प्रसभं दधार।
वामेन कञ्जदलकोमलपाणिनैव तत्राखिलाः प्रविविशुः पशुपाः सगोभिः॥ १३/६५॥
वृष्ट्वोरुवार्यथ निरन्तरसप्तरात्रं त्रातं निरीक्ष्य हरिणा व्रजमश्रमेण।
शक्रोऽनुसंस्मृतसुरप्रवरावतारः पादाम्बुजं यदुपतेः शरणं जगाम॥ १३/६६॥
तुष्टाव चैनमुरुवेदशिरोगताभिर्गीर्भिः सदाऽगणितपूर्णगुणार्णवं तम्।
गोभृद् गुरुं हरगुरोरपि गोगणेन युक्तः सहस्रगुरगाधगुमग्र्यमग्र्यात्॥ १३/६७॥
त्वत्तो जगत्सकलमाविरभूदगण्यधाम्नस्त्वमेव परिपासि समस्तमन्ते।
अत्सि त्वयैव जगतोऽस्य हि बन्धमोक्षौ न त्वत्समोऽस्ति कुहचित् परिपूर्णशक्ते॥ १३/६८॥
क्षन्तव्यमेव भवता मम बाल्यमीश त्वत्संश्रयोऽस्मि हि सदेत्यभिवन्दितोऽजः।
क्षान्तं सदैव भवतस्तव शिक्षणाय पूजापहारविधिरित्यवदद् रमेशः॥ १३/६९॥
गोविन्दमेनमभिषिच्य स गोगणेशो गोभिर्जगाम गुणपूर्णममुं प्रणम्य।
गोपैर्गिराम्पतिरपि प्रणतोऽभिगम्य गोवर्धनोद्धरणसङ्गतसंशयैः सः॥ १३/७०॥
कृष्णं ततः प्रभृति गोपगणा व्यजानन् नारायणोऽयमिति गर्गवचश्च नन्दात्।
नारायणस्य सम इत्युदितं निशम्य पूजां च चक्रुरधिकामरविन्दनेत्रे॥ १३/७१॥
स्कन्दादुपात्तवरतो मरणादपेतं दृष्ट्वा च रामनिहतं बलिनं प्रलम्बम्।
चक्रुर्विनिश्चयममुष्य सुराधिकत्वे गोपा अथास्य विदधुः परमां च पूजाम्॥ १३/७२॥
कात्यायनीव्रतधराः स्वपतित्वहेतोः कन्या उवाह भगवानपराश्च गोपीः।
अन्यैर्धृता अयुगबाणशराभिनुन्नाः प्राप्ता निशास्वरमयच्छशिराजितासु॥ १३/७३॥
तास्वत्र तेन जनिता दशलक्षपुत्रा नारायणाह्वययुता बलिनश्च गोपाः।
सर्वेऽपि दैवतगणा भगवत्सुतत्त्वमाप्तुं धरातलगता हरिभक्तिहेतोः॥ १३/७४॥
तास्तत्र पूर्ववरदानकृते रमेशो रामाद् द्विजत्वगमनादपि पूर्वमेव।
सर्वा निशास्वरमयत् समभीष्टसिद्धिचिन्तामणिर्हि भगवानशुभैरलिप्तः॥ १३/७५॥
सम्पूर्णचन्द्रकरराजितसद्रजन्यां वृन्दावने कुमुदकुन्दसुगन्धवाते।
श्रुत्वा मुकुन्दमुखनिःसृतगीतसारं गोपाङ्गना मुमुहुरत्र ससार यक्षः॥ १३/७६॥
रुद्रप्रसादकृतरक्ष उतास्य सख्युर्भृत्यो बली खरतरोऽपिच शङ्खचूडः।
ताः कालयन् भगवतस्तलताडनेन मृत्युं जगाम मणिमस्य जहार कृष्णः॥ १३/७७॥
नाम्नाऽप्यरिष्ट उरुगायविलोमचेष्टो गोष्ठं जगाम वृषभाकृतिरप्यवध्यः।
शम्भोर्वरादनुगतश्च सदैव कंसं गा भीषयन्तममुमाह्वयदाशु कृष्णः॥ १३/७८॥
सोऽप्याससाद हरिमुग्रविषाणकोटिमग्रे निधाय जगृहेऽस्य विषाणमीशः।
भूमौ निपात्य च वृषासुरमुग्रवीर्यं यज्ञे यथा पशुममारयदग्र्यशक्तिः॥ १३/७९॥
केशी तु कंसविहितस्तुरगस्वरूपो गिर्यात्मजावरमवाप्य सदा विमृत्युः।
पापः स केशवमवाप मुखेऽस्य बाहुं प्रावेशयत् स भगवान् ववृधेऽस्य देहे॥ १३/८०॥
तत्खादनाय कुमतिः स कृतप्रयासः शीर्णास्यदन्तदशनच्छदरुद्धवायुः।
दीर्णः पपात च मृतो हरिरप्यशेषैर्ब्रह्मेशशक्रदिनकृत्प्रमुखैः स्तुतोऽभूत्॥ १३/८१॥
व्योमश्च नाम मयसूनुरजप्रसादाल्लब्धामितायुरखिलान् विदधे बिले सः।
तं श्रीपतिः सुरपतिः पशुवद् विशस्य निःसारितान् बिलमुखादखिलांश्चकार॥ १३/८२॥
कुर्वत्यनन्यविषयाणि दुरन्तशक्तौ कर्माणि गोकुलगतेऽखिललोकनाथे।
कंसाय सर्वमवदत् सुरकार्यहेतोर्ब्रह्माङ्कजो मुनिरकारि यदीशपित्रा॥ १३/८३॥
श्रुत्वाऽतिकोपरभसोच्चलितः स कंसो बद्ध्वा सभार्यमथ शूरजमुग्रकर्मा।
अक्रूरमाश्वदिशदानयनाय विष्णो रामान्वितस्य सह गोपगणै रथेन॥ १३/८४॥
संसेवनाय स हरेरभवत् पुरैव नाम्ना किशोर इति यः सुरगायकोऽभूत्।
स्वायम्भुवस्य च मनोः परमांशयुक्त आवेशयुक् कमलजस्य बभूव विद्वान्॥ १३/८५॥
सोऽक्रूर इत्यभवदुत्तमपूज्यकर्मा वृष्णिष्वथास स हि भोजपतेश्च मन्त्री।
आदिष्ट एव जगदीश्वरदृष्टिहेतोरानन्दपूर्णसुमना अभवत् कृतार्थः॥ १३/८६॥
आरुह्य तद्रथवरं भगवत्पदाब्जमब्जोद्भवप्रणतमन्तरमन्तरेण।
सञ्चिन्तयन् पथि जगाम स गोष्ठमाराद् दृष्ट्वा पदायितभुवं मुमुदे परस्य॥ १३/८७॥
सोऽचेष्टतात्र जगदीशितुरङ्गसङ्गाल्लब्धोच्चयेन निखिलाघविदारणेषु।
पांसुष्वजेशपुरुहूतमुखोच्चविद्युद्भ्राजत्किरीटमणिलोचनगोचरेषु॥ १३/८८॥
सोऽपश्यताथ जगदेकगुरुं समेतमग्रोद्भवेन भुवि गा अपि दोहयन्तम्।
आनन्दसान्द्रतनुमक्षयमेनमीक्ष्य हृष्टः पपात पदयोः पुरुषोत्तमस्य॥ १३/८९॥
उत्थाप्य तं यदुपतिः सबलो गृहं स्वं नीत्वोपचारमखिलं प्रविधाय तस्मिन्।
नित्योदिताक्षयचिदप्यखिलं स तस्माच्छुश्राव लोकचरितानुविडम्बनेन॥ १३/९०॥
श्रुत्वा स कंसहृदि संस्थितमब्जनाभः प्रातस्तु गोपसहितो रथमारुरोह।
रामश्वफल्कतनयाभियुतो जगाम यानेन तेन यमुनातटमव्ययात्मा॥ १३/९१॥
संस्थाप्य तौ रथवरे जगताऽभिवन्द्यौ श्वाफल्किराश्ववततार यमस्वसारम्।
स्नात्वा स तत्र विधिनैव कृताघमर्षः शेषासनं परमपूरुषमत्र चैक्षत्॥ १३/९२॥
नित्यं हि शेषमभिपश्यति सिद्धमन्त्रो दानेश्वरः स तु तदा ददृशे हरिं च।
अग्रे हि बालतनुमत्र समीक्ष्य कृष्णं किं नास्ति यान इति यानमुखो बभूव॥ १३/९३॥
तत्रापि कृष्णमभिवीक्ष्य पुनर्निमज्य शेषोरुभोगशयनं परमं ददर्श।
ब्रह्मेशशक्रमुखदेवमुनीन्द्रवृन्दसंवन्दिताङि्घ्रयुगमिन्दिरया समेतम्॥ १३/९४॥
स्तुत्वा वरस्तुतिभिरव्ययमब्जनाभं सोऽन्तर्हिते भगवति स्वकमारुरोह।
यानं च तेन सहितो भगवान् जगाम सायं पुरीं सहबलो मधुरामनन्तः॥ १३/९५॥
अग्रेऽथ दानपतिमक्षयपौरुषोऽसावीशो विसृज्य सबलः सहितो वयस्यैः।
द्रष्टुं पुरीमभिजगाम नरेन्द्रमार्गे पौरैः कुतूहलयुतैरभिपूज्यमानः॥ १३/९६॥
आसाद्य कुञ्जरगतं रजकं ययाचे वस्त्राणि कंसदयितं गिरिजावरेण।
मृत्यूज्झितं सपदि तेन दुरुक्तिविद्धः पापं कराग्रमृदितं व्यनयद् यमाय॥ १३/९७॥
हत्वा तमक्षतबलो भगवान् प्रगृह्य वस्त्राणि चात्मसमितानि बलस्य चादात्।
दत्वाऽपराणि सखिगोपजनस्य शिष्टान्यास्तीर्य तत्र च पदं प्रणिधाय चागात्॥ १३/९९॥
ग्राह्यापहेयरहितैकचिदात्मसान्द्रस्वानन्दपूर्णवपुरप्ययशोषहीनः।
लोकान् विडम्ब्य नरवत् समलक्तकाद्यैर्वप्त्रा विभूषित इवाभवदप्रमेयः॥ १३/९९॥
मालामवाप्य च सुदामत आत्मतन्त्रस्तावक्षयोऽनुजगृहे निजपार्षदौ हि।
पूर्वं विकुण्ठसदनाद्धरिसेवनाय प्राप्तौ भुवं मृजनपुष्पकरौ पुराऽपि॥ १३/१००॥
सर्वेष्टपुष्टिमिह तत्र सरूपतां च कृष्णस्तयोर्वरमदादथ राजमार्गे।
गच्छन् ददर्श वनितां नरदेवयोग्यमादाय गन्धमधिकं कुटिलां व्रजन्तीम्॥ १३/१०१॥
तेनार्थिता सपदि गन्धमदात् त्रिवक्रा तेनाग्रजेन सहितो भगवान् लिलिम्पे।
तां चाश्वृजुत्वमनयत् स तयाऽर्थितोऽलमायामि कालत इति प्रहसन्नमुञ्चत्॥ १३/१०२॥
पूर्णेन्दुवृन्दनिवहाधिककान्तिकान्तसूर्यामितोरुपरमद्युतिसौख्यदेहः।
पीताम्बरः कनकभासुरगन्धमाल्यः शृङ्गारवारिधिरगण्यगुणार्णवोऽगात्॥ १३/१०३॥
प्राप्याथ चायुधगृहं धनुरीशदत्तं कृष्णः प्रसह्य जगृहे सकलैरभेद्यम्।
कांसं स नित्यपरिपूर्णसमस्तशक्तिरारोप्य चैनमनुकृष्य बभञ्ज मध्ये॥ १३/१०४॥
तस्मिन् सुरासुरगणैरखिलैरभेद्ये भग्ने बभूव जगदण्डविभेदभीमः।
शब्दः स येन निपपात भुवि प्रभग्नसारोऽसुरो धृतियुतोऽपि तदैव कंसः॥ १३/१०५॥
आदिष्टमप्युरुबलं भगवान् स तेन सर्वं निहत्य सबलः प्रययौ पुनश्च।
नन्दादिगोपसमितिं हरिरत्र रात्रौ भुक्त्वा पयोऽन्वितशुभान्नमुवास कामम्॥ १३/१०६॥
कंसोऽप्यतीव भयकम्पितहृत्सरोजः प्रातर्नरेन्द्रगणमध्यगतोऽधिकोच्चम्।
मञ्चं विवेश सह जानपदैश्च पौरैर्नानानुमञ्चकगतैर्युवतीसमेतैः॥ १३/१०७॥
संस्थाप्य नागमुरुरङ्गमुखे कुवल्यापीडं गिरीन्द्रसदृशं करिसादियुक्तम्।
चाणूरमुष्टिकमुखानपि मल्लवीरान् रङ्गे निधाय हरिसंयमनं किलैच्छत्॥ १३/१०८॥
अक्षौहिणी गणितमस्य बलं च विंशदासीदसह्यमुरुवीर्यमनन्यवध्यम्।
शम्भोर्वरादपिच तस्य सुनीथनामा यः पूर्वमास वृक इत्यसुरोऽनुजोऽभूत्॥ १३/१०९॥
सप्तानुजा अपि हि तस्य पुरातना ये सर्वेऽपि कंसपृतनासहिताः स्म रङ्गे।
तस्थुः सराममभियान्तमुदीक्ष्य कृष्णमात्तायुधा युधि विजेतुमजं सुपापाः॥ १३/११०॥
कृष्णोऽपि सूर्य उदिते सबलो वयस्यैः सार्धं जगाम वररङ्गमुखं सुरेशैः।
संस्तूयमान उरुविक्रम आसुराणां निर्मूलनाय सकलाचरितोरुशक्तिः॥ १३/१११॥
आयन् जगद्गुरुतमो बलिनं गजेन्द्रं रुद्रप्रसादपरिरक्षितमाश्वपश्यत्।
दुष्टोरुरङ्गमुखसंस्थितमीक्ष्य चैभ्यं पापापयाहि नचिरादिति वाचमूचे॥ १३/११२॥
क्षिप्तः स ईश्वरतमेन गिरीशलब्धाद् दृप्तो वराज्जगति सर्वजनैरवध्यः।
नागं त्ववध्यमभियापयते ततोऽग्रे पापो दुरन्तमहिमं प्रति वासुदेवम्॥ १३/११३॥
विक्रीड्य तेन करिणा भगवान् स किञ्चिद्धस्ते प्रगृह्य विनिकृष्य निपात्य भूमौ।
कुम्भे पदं प्रतिनिधाय विषाणयुग्ममुत्कृष्य हस्तिपमहन् निपपात सोऽपि॥ १३/११४॥
नागं ससादिनमवध्यमसौ निहत्य स्कन्धे विषाणमवसृज्य सहाग्रजेन।
नागेन्द्रसान्द्रमदबिन्दुभिरञ्चिताङ्गः पूर्णात्मशक्तिरमलः प्रविवेश रङ्गम्॥ १३/११५॥
विष्टे जगद्गुरुतमे बलवीर्यमूर्तौ रङ्गं मुमोद च शुशोष जनोऽखिलोऽत्र।
कञ्जं तथाऽपि कुमुदं च यथैव सूर्य उद्यत्यजेऽनुभविनो विपरीतकाश्च॥ १३/११६॥
रङ्गं प्रविष्टमभिवीक्ष्य जगाद मल्लः कंसप्रियार्थमभिभाष्य जगन्निवासम्।
चाणूर इत्यभिहितो जगतामवध्यः शम्भुप्रसादत इदं शृणु माधवेति॥ १३/११७॥
राजैव दैवतमिति प्रवदन्ति विप्रा राज्ञः प्रियं कृतवतः परमा हि सिद्धिः।
योत्स्याव तेन नृपतिप्रियकाम्यया वां रामोऽभियुद्ध्यतु बली सह मुष्टिकेन॥ १३/११८॥
इत्युक्त आह भगवान् परिहासपूर्वमेवं भवत्विति स तेन तदाऽभियातः।
सन्दर्श्य दैवतपतिर्युधि मल्ललीलां मौहूर्तिकीमथ पदोर्जगृहे स्वशत्रुम्॥ १३/११९॥
उत्क्षिप्य तं गगनगं गिरिसन्निकाशमुद्भ्राम्य चाथ शतशः कुलिशाक्षताङ्गम्।
आविध्य दुर्धरबलो भुवि निष्पिपेष चूर्णीकृतः स निपपात यथा गिरीन्द्रः॥ १३/१२०॥
कृष्णं च तुष्टुवुरथो दिवि देवसङ्घा मर्त्या भुवि प्रवरमुत्तमपूरुषाणाम्।
तद्वद् बलस्य दृढमुष्टिनिपिष्टमूर्धा भ्रष्टस्तदैव निपपात स मुष्टिकोऽपि॥ १३/१२१॥
कूटश्च कोसल उत च्छलनामधेयो द्वौ तत्र कृष्णनिहतावपरो बलेन।
कंसस्य ये त्ववरजाश्च सुनीथमुख्याः सर्वे बलेन निहताः परिघेण वीराः॥ १३/१२२॥
ताभ्यां हतानभिसमीक्ष्य निजान् समस्तान् कंसो दिदेश बलमक्षयमुग्रवीर्यम्।
रुद्रप्रसादकृतरक्षमवध्यमेतौ निःसार्य दण्डमधिकं कुरुतेति पापः॥ १३/१२३॥
श्रुत्वैव राजवचनं बलमक्षयं तदक्षौहिणी दशकयुग्ममनन्तवीर्यम्।
कृष्णं चकार विविधास्त्रधरं स्वकोष्ठे सिंहं यथा किल सृगालबलं समेतम्॥ १३/१२४॥
जानन्नपीश्वरमनन्तबलं महेन्द्रः कृष्णं रथं निजमयातयदायुधाढ्यम्।
शुश्रूषणाय परमस्य यथा समुद्रमर्घ्येण पूरयति पूर्णजलं जनोऽयम्॥ १३/१२५॥
स्वं स्यन्दनं तु भगवान् स महेन्द्रदत्तमारुह्य सूतवरमातलिसङ्गृृहीतम्।
नानायुधोग्रकिरणस्तरणिर्यथैव ध्वान्तं व्यनाशयदशेषत आशु सैन्यम्॥ १३/१२६॥
निःशेषतो विनिहते स्वबले स कंसश्चर्मासिपाणिरभियातुमियेष कृष्णम्।
तावत् तमेव भगवन्तमभिप्रयान्तमुत्तुङ्गमञ्चशिरसि प्रददर्श वीरम्॥ १३/१२७॥
तं श्येनवेगमभितः प्रतिसञ्चरन्तं निश्छिद्रमाशु जगृहे भगवान् प्रगृह्य।
केशेषु चैनमभिमृश्य करेण वामेनोद्धृत्य दक्षिणकरेण जघान केऽस्य॥ १३/१२८॥
सञ्चालितेन मुकुटेन विकुण्डलेन कर्णद्वयेन विगताभरणोरसा च।
स्रस्ताम्बरेण जघनेन सुशोच्यरूपः कंसो बभूव नरसिंहकराग्रसंस्थः॥ १३/१२९॥
उत्कृष्य तं सुरपतिः परमोच्चमञ्चादन्यैरजेयमतिवीर्यबलोपपन्नम्।
अब्जोद्भवेशवरगुप्तमनन्तशक्तिर्भूमौ निपात्य स ददौ पदयोः प्रहारम्॥ १३/१३०॥
देहे तु योऽभवदमुष्य रमेशबन्धुर्वायुः स कृष्णतनुमाश्रयदन्यपापम्।
दैत्यं चकर्ष हरिरत्र शरीरसंस्थं पश्यत्सु कञ्जजमुखेषु सुरेष्वनन्तः॥ १३/१३१॥
द्वेषात् स सर्वजगदेकगुरोः स्वकीयैः पूर्वं प्रमापितजनैः सहितः समस्तैः।
धात्र्यादिभिः प्रतिययौ कुमतिस्तमोऽन्धमन्येऽपि चैवमुपयान्ति हरावभक्ताः॥ १३/१३२॥
नित्यातिदुःखमनिवृत्तिसुखव्यपेतमन्धं तमो नियतमेति हरावभक्तः।
भक्तोऽपि कञ्जजगिरीशमुखेषु सर्वधर्मार्णवोऽपि निखिलागमनिर्णयेन॥ १३/१३३॥
यो वेत्ति निश्चितमतिर्हरिमब्जजेशपूर्वाखिलस्य जगतः सकलेऽपि काले।
सृष्टिस्थितिप्रलयमोक्षदमात्मतन्त्रं लक्ष्म्या अपीशमतिभक्तियुतः स मुच्येत्॥ १३/१३४॥
तस्मादनन्तगुणपूर्णममुं रमेशं निश्चित्य दोषरहितं परयैव भक्त्या।
विज्ञाय देवतगणांश्च यथाक्रमेण भक्त्या हरेरिति सदैव भजेत धीरः॥ १३/१३५॥
निहत्य कंसमोजसा विधातृशम्भुपूर्वकैः।
स्तुतः प्रसूनवर्षिभिर्मुमोद केशवोऽधिकम्॥ १३/१३६॥
सदैव मोदरूपिणो मुदोक्तिरस्य लौकिकी।
यथोदयो रवेर्भवेत् सदोदितस्य लोकतः॥ १३/१३७॥
अनन्तचित्सुखार्णवः सदोदितैकरूपकः।
समस्तदोषवर्जितो हरिर्गुणात्मकः सदा॥ १३/१३८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये कंसवधो नाम त्रयोदशोऽध्यायः समाप्तः॥
चतुर्दशोऽध्यायः
कृष्णो विमोच्य पितरावभिवन्द्य सर्ववन्द्योऽपि रामसहितः प्रतिपालनाय।
धर्मस्य राज्यपदवीं प्रणिधाय चोग्रसेने द्विजत्वमुपगम्य मुमोच नन्दम्॥ १४/१॥
नन्दोऽपि सान्त्ववचनैरनुनीय मुक्तः कृष्णेन तच्चरणपङ्कजमात्मसंस्थम्।
कृत्वा जगाम सह गोपगणेन कृच्छ्राद् ध्यायन् जनार्दनमुवास वने सभार्यः॥ १४/२॥
कृष्णोऽप्यवन्तिपुरवासिनमेत्य विप्रं सान्दीपनिं सह बलेन ततोऽध्यगीष्ट।
वेदान् सकृन्निगदितान् निखिलाश्च विद्याः सम्पूर्णसंविदपि दैवतशिक्षणाय॥ १४/३॥
धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत् प्रवृत्तिः।
ज्ञानादिगूहनमुताध्ययनादिरत्र तज्ज्ञापनार्थमवसद् भगवान् गुरौ च॥ १४/४॥
गुर्वर्थमेष मृतपुत्रमदात् पुनश्च रामेण सार्धमगमन्मधुरां रमेशः।
पौरैः सजानपदबन्धुजनैरजस्रमभ्यर्चितो न्यवसदिष्टकृदात्मपित्रोः॥ १४/५॥
सर्वेऽपि ते पतिमवाप्य हरिं पुरा हि तप्ता हि भोजपतिना मुमुदुर्नितान्तम्।
किं वाच्यमत्र सुतमाप्य हरिं स्वपित्रोर्यत्राखिलस्य सुजनस्य बभूव मोदः॥ १४/६॥
कृष्णाश्रयो वसति यत्र जनोऽपि तत्र वृद्धिर्भवेत् किमु रमाधिपतेर्निवासे।
वृन्दावनं यदधिवासत आस सध्र्यङ् माहेन्द्रसद्मसदृशं किमु तत्र पुर्याम्॥ १४/७॥
येनाधिवासमृषभो जगतां विधत्ते विष्णुस्ततो हि वरता सदने विधातुः।
तस्मात् प्रभोर्निवसनान्मधुरा पुरी सा शश्वत् समृद्धजनसङ्कुलिता बभूव॥ १४/८॥
रक्षत्यजे त्रिजगतां परिरक्षकेऽस्मिन् सर्वान् यदून् मगधराजसुते स्वभर्तुः।
कृष्णान्मृतिं पितुरवाप्य समीपमस्तिप्रास्ती शशंसतुरतीव च दुःखितेऽस्मै॥ १४/९॥
श्रुत्वैव तन्मगधराज उरुप्ररूढ बाह्वोर्बलेन न जितो युधि सर्वलोकैः।
ब्रह्मेशचण्डमुनिदत्तवरैरजेयो मृत्यूज्झितश्च विजयी जगतश्चुकोप॥ १४/१०॥
क्षुब्धोऽतिकोपवशतः स्वगदाममोघां दत्तां शिवेन जगृहे शिवभक्तवन्द्यः।
शैवागमाखिलविदत्र च सुस्थिरोऽसौ चिक्षेप योजनशतं स तु तां परस्मै॥ १४/११॥
अर्वाक् पपात च गदा मधुराप्रदेशात् सा योजनेन यदिमं प्रजगाद पृष्टः।
एकोत्तरामपि शताच्छतयोजनेति देवर्षिरत्र मधुरां भगवत्प्रियार्थे॥ १४/१२॥
शक्तस्य चापि हि गदाप्रतिघातने तु शुश्रूषणं मदुचितं त्विति चिन्तयानः।
विष्णोर्मुनिः स निजगाद ह योजनोनं मार्गं पुरो भगवतो मगधेशपृष्टः॥ १४/१३॥
क्षिप्ता तु सा भगवतोऽथ गदा जराख्यां तत्सन्धिनीमसुभिराशु वियोज्य पापाम्।
मर्त्याशनीं भगवतः पुनराज्ञयैव याता गिरीशसदनं मगधं विसृज्य॥ १४/१४॥
राजा स्वमातृत उतो गदया च हीनः क्रोधात् समस्तनृपतीनभिसन्निपात्य।
अक्षौहिणीत्र्यधिकविंशयुतोऽतिवेलं दर्पोद्धतः सपदि कृष्णपुरीं जगाम॥ १४/१५॥
सर्वां पुरीं प्रतिनिरुद्ध्य दिदेश विन्दविन्दानुजौ भगवतः कुमतिः स दूतौ।
तावूचतुर्भगवतेऽस्य वचोऽतिदर्पपूर्णं तथा भगवतोऽप्यपहासयुक्तम्॥ १४/१६॥
लोकेऽप्रतीपबलपौरुषसाररूपस्त्वं ह्येक एष्यभवतो बलवीर्यसारम्।
ज्ञात्वा सुते नतु मया प्रतिपादिते हि कंसस्य वीर्यरहितेन हतस्त्वया सः॥ १४/१७॥
सोऽहं हि दुर्बलतमो बलिनां वरिष्ठं कृत्वैव दृष्टिविषयं विगतप्रतापः।
यास्ये तपोवनमथो सहितः सुताभ्यां क्षिप्रं ममाद्य विषयो भव चक्षुषोऽतः॥ १४/१८॥
साक्षेपमीरितमिदं बलदर्पपूर्णमात्मापहाससहितं भगवान् निशम्य।
सत्यं तदित्युरु वचोऽर्थवदित्युुदीर्य मन्दं प्रहस्य निरगात् सहितो बलेन॥ १४/१९॥
द्वारेषु सात्यकिपुरःसरमात्मसैन्यं त्रिष्वभ्युदीर्य भगवान् स्वयमुत्तरेण।
रामद्वितीय उदगान्मगधाधिराजं योद्धुं नृपेन्द्रकटकेन युतं परेशः॥ १४/२०॥
तस्येच्छयैव पृथिवीमवतेरुराशु तस्यायुधानि सबलस्य सुभास्वराणि।
शार्ङ्गासिचक्रदरतूणगदाः स्वकीया जग्राह दारुकगृहीतरथे स्थितः सः॥ १४/२१॥
आरुह्य भूमयरथं प्रतियुक्तमश्वैर्वेदात्मकैर्धनुरधिज्यमथ प्रगृह्य।
शार्ङ्गं शरांश्च निशितान् मगधाधिराजमुग्रं नृपेन्द्रसहितं प्रययौ जवेन॥ १४/२२॥
रामः प्रगृह्य मुसलं स हलं च यानमास्थाय सायकशरासनतूणयुक्तः।
सैन्यं जरासुतसुरक्षितमभ्यधावद्धर्षान्नदन्नुरुबलोऽरिबलैरधृष्यः॥ १४/२३॥
उद्वीक्ष्य कृष्णमभियान्तमनन्तशक्तिं राजेन्द्रवृन्दसहितो मगधाधिराजः।
उद्वेलसागरवदाश्वभियाय कोपान्नानाविधायुधवरैरभिवर्षमाणः॥ १४/२४॥
तं वै चुकोपयिषुरग्रत उग्रसेनं कृष्णो निधाय समगात् स्वयमस्य पश्चात्।
दृष्ट्वाऽग्रतो मगधराट् स्थितमुग्रसेनं कोपाच्चलत्तनुरिदं वचनं बभाषे॥ १४/२५॥
पापापयाहि पुरतो मम राज्यकाम निर्लज्ज पुत्रवधकारण शत्रुपक्ष।
त्वं जीर्णबस्तसदृशो न मयेह वध्यः सिंहो हि सिंहमभियाति न वै सृगालम्॥ १४/२६॥
आक्षिप्त इत्थममुनाऽथ स भोजराजस्तूणात् प्रगृह्य निशितं शरमाशु तेन।
छित्वा जरासुतधनुर्बलवन्ननाद विव्याध सायकगणैश्च पुनस्तमुग्रैः॥ १४/२७॥
अन्यच्छरासनवरं प्रतिगृह्य कोपसंरक्तनेत्रमभियान्तमुदीक्ष्य कृष्णः।
भोजाधिराजवधकाङ्क्षिणमुग्रवेगं बार्हद्रथं प्रतिययौ परमो रथेन॥ १४/२८॥
आयान्तमीक्ष्य भगवन्तमनन्तवीर्यं चेदीशपौण्ड्रमुखराजगणैः समेतः।
नानाविधास्त्रवरशस्त्रगणैर्ववर्ष मेरुं यथा घन उदीर्णरवो जलौघैः॥ १४/२९॥
शस्त्रास्त्रवृष्टिमभितो भगवान् विवृश्च्य शार्ङ्गोत्थसायकगणैर्विरथाश्वसूतम्।
चक्रे निरायुधमसौ मगधेन्द्रमाशु च्छिन्नातपत्रवरकेतुमचिन्त्यशक्तिः॥ १४/३०॥
नैनं जघान भगवान् सुशकं च भीमे भक्तिं निजां प्रथयितुं यश उच्चधर्मम्।
चेदीशपौण्ड्रकसकीचकमद्रराजसाल्वैकलव्यकमुखान् विरथांश्चकार॥ १४/३१॥
ये चापि हंसडिभिकद्रुमरुक्मिमुख्या बाह्लीकभौमसुतमैन्दपुरःसराश्च।
सर्वे प्रदुद्रुवुरजस्य शरैर्विभिन्ना अन्ये च भूमिपतयो य इहासुरुर्व्याम्॥ १४/३२॥
छिन्नायुधध्वजपताकरथाश्वसूतवर्माण उग्रशरताडितभिन्नगात्राः।
स्रस्ताम्बराभरणमूर्धजमाल्यहीना रक्तं वमन्त उरु दुद्रुवुराशु भीताः॥ १४/३३॥
शोच्यां दशामुपगतेषु नृपेषु सर्वेष्वात्तायुधेषु हरिणा युधि विद्रवत्सु।
नानायुधाढ्यमपरं रथमुग्रवीर्य आस्थाय मागधपतिः प्रससार रामम्॥ १४/३४॥
आधावतोऽस्य मुसलेन रथं बभञ्ज रामो गदामुरुतरोरसि सोऽपि तस्य।
चिक्षेप तं च मुसलेन तताड रामस्तावुत्तमौ बलवतां युयुधात उग्रम्॥ १४/३५॥
तौ चक्रतुः पुरु नियुद्धमपि स्म तत्र सञ्चूर्ण्य सर्वगिरिवृक्षशिलासमूहान्।
दीर्घं नियुद्धमभवत् सममेतयोस्तु वज्राद् दृढाङ्गतमयोर्बलिनोर्नितान्तम्॥ १४/३६॥
श्रुत्वाऽथ शङ्खरवमम्बुजलोचनस्य विद्रावितानपि नृपानभिवीक्ष्य रामः।
युध्यन्तमीक्ष्य च रिपुं ववृधे बलेन त्यक्त्वा रिपुं मुसलमादद आश्वमोघम्॥ १४/३७॥
तेनाहतः शिरसि सम्मुमुहेऽतिवेलं बार्हद्रथो जगृह एनमथो हली सः।
तत्रैकलव्य उत कृष्णशरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ्रम्॥ १४/३८॥
भीतेन तेन समरं भगवाननिच्छन् प्रद्युम्नमाश्वसृजदात्मसुतं मनोजम्।
प्रद्युम्न एनमभियाय महास्त्रजालै रामस्तु मागधमथात्मरथं निनाय॥ १४/३९॥
युद्ध्वा चिरं रणमुखे भगवत्सुतोऽसौ चक्रे निरायुधममुं स्थिरमेकलव्यम्।
अंशेन यो भुवमगान्मणिमानिति स्म स क्रोधतन्त्रकगणेष्वधिपो निषादः॥ १४/४०॥
प्रद्युम्नमात्मनि निधाय पुनः स कृष्णः संहृत्य मागधबलं निखिलं शरौघैः।
भूयश्चमूमभिविनेतुमुदारकर्मा बार्हद्रथं त्वमुचदक्षयपौरुषोऽजः॥ १४/४१॥
व्रीडानताच्छविमुखः सहितो नृपैस्तैर्बार्हद्रथः प्रतिययौ स्वपुरीं स पापः।
आत्माभिषिक्तमपि भोजवराधिपत्ये दौहित्रमग्रत उत प्रणिधाय मन्दः॥ १४/४२॥
जित्वा तमूर्जितबलं भगवानजेशशक्रादिभिः कुसुमवर्षिभिरीड्यमानः।
रामादिभिः सहित आशु पुरं प्रविश्य रेमेऽभिवन्दितपदो महतां समूहैः॥ १४/४३॥
वर्धत्सु पाण्डुतनयेषु चतुर्दशं तु जन्मर्क्षमास तनयस्य सहस्रदृष्टेः।
प्रत्याब्दिकं मुनिगणान् परिवेषयन्ती कुन्ती तदाऽऽस बहुकार्यपरा नयज्ञा॥ १४/४४॥
तत्काल एव नृपतिः सह माद्रवत्या पुंस्कोकिलाकुलितफुल्लवनं ददर्श।
तस्मिन् वसन्तपवनस्पर्शेधितः स कन्दर्पमार्गणवशं सहसा जगाम॥ १४/४५॥
जग्राह तामथ तया रममाण एव यातो यमस्य सदनं हरिपादसङ्गी।
पूर्वं शचीरमणमिच्छत एष विघ्नं शक्रस्य तद्दर्शनोपगतो हि चक्रे॥ १४/४६॥
तेनैव मानुषमवाप्य रतिस्थ एव पञ्चत्वमाप रतिविघ्नमपुत्रतां च।
स्वात्मोत्तमेष्वथ सुरेषु विशेषतश्च स्वल्पोऽपि दोष उरुतामभियाति यस्मात्॥ १४/४७॥
माद्री पतिं मृतमवेक्ष्य रुराव दूरात् तच्छुश्रुवुश्च पृथया सह पाण्डुपुत्राः।
तेष्वागतेषु वचनादपि माद्रवत्याः पुत्रान् निवार्य च पृथा स्वयमेव चागात्॥ १४/४८॥
पत्युः कलेवरमवेक्ष्य निशम्य माद्र्याः कुन्ती भृशं व्यथितहृत्कमलैव माद्रीम्।
धिक्कृत्य चानुमरणाय मतिं चकार तस्याः स्वनो रुदितजः श्रुत आशु पार्थैः॥ १४/४९॥
तेष्वागतेष्वधिक आस विराव एतं सर्वेऽपि शुश्रुवुरृषिप्रवरा अथात्र।
आजग्मुरुत्तमकृपा ऋषिलोकमध्ये पत्नी नृपानुगमनाय च पस्पृधाते॥ १४/५०॥
ते सन्निवार्य तु पृथामथ माद्रवत्या भर्तुः सहानुगमनं बहुशोऽर्थयन्त्याः।
संवादमेव निजदोषमवेक्ष्य तस्याश्चक्रुः सदाऽवगतभागवतोच्चधर्माः॥ १४/५१॥
भर्तुर्गुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ सुरवरावधिकौ स्वतोऽपि।
तेनैव भर्तृमृतिहेतुरभूत् समस्तलोकैश्च नातिमहिता सुगुणाऽपि माद्री॥ १४/५२॥
पाण्डोः सुता मुनिगणैः पितृमेधमत्र चक्रुर्यथावदथ तेन सहैव माद्री।
हुत्वाऽऽत्मदेहमुरु पापमदः कृतं च सम्मार्ज्य लोकमगमन्निजभर्तुरेव॥ १४/५३॥
पाण्डुश्च पुत्रकगुणैः स्वगुणैश्च साक्षात् कृष्णात्मजः सततमस्य पदैकभक्तः।
लोकानवाप विमलान् महितान् महद्भिः किं चित्रमत्र हरिपादविनम्रचित्ते॥ १४/५४॥
पाण्डोः सुताश्च पृथया सहिता मुनीन्द्रै नारायणाश्रमत आशु पुरं स्वकीयम्।
जग्मुस्तथैव धृतराष्ट्रपुरो मुनीन्द्राः वृत्तं समस्तमवदन्ननुजं मृतं च॥ १४/५५॥
तूष्णीं स्थिते च नृपतौ तनुजे च नद्याः क्षत्तर्युताप्त उरुमोदमतीव पापाः।
ऊचुः सुयोधनमुखाः सह सौबलेन पाण्डोर्मृतिः किल पुरा तनयाः क्व तस्य॥ १४/५६॥
न क्षेत्रजा अपि मृते पितरि स्वकीयैः सम्यङ् नियोगमनवाप्य भवाय योग्याः।
तेषामितीरितवचोऽनु जगाद वायुराभाष्य कौरवगणान् गगनस्थ एव॥ १४/५७॥
एते हि धर्ममरुदिन्द्रभिषग्वरेभ्यो जाताः प्रजीवति पितर्युरुधर्मसाराः।
शक्याश्च नैव भवतां क्वचिदग्रहाय नारायणेन सततं परिरक्षिता यत्॥ १४/५८॥
वायोरदृश्यवचनं परिशङ्कमानेष्वाविर्बभूव भगवान् स्वयमब्जनाभः।
व्यासस्वरूप उरुसर्वगुणैकदेह आदाय तानविशदाशु च पाण्डुगेहम्॥ १४/५९॥
तत्स्वीकृतेषु सकला अपि भीष्ममुख्या वैचित्रवीर्यसहिताः परिपूज्य सर्वान्।
कुन्त्या सहैव जगृहुः सुभृशं तदाऽऽर्ता वैचित्रवीर्यतनयाः सह सौबलेन॥ १४/६०॥
वैचित्रवीर्यतनयाः कृपतो महास्त्राण्यापुश्च पाण्डुतनयैः सह सर्वराज्ञाम्।
पुत्राश्च तत्र विविधा अपि बालचेष्टाः कुर्वत्सु वायुतनयेन जिताः समस्ताः॥ १४/६१॥
पक्वोरुभोज्यफलसन्नयनाय वृक्षेष्वारूढराजतनयानभिवीक्ष्य भीमः।
पादप्रहारमुरुवृक्षतले प्रदाय साकं फलैर्विनिपतत्सु फलान्यभुङ्क्त॥ १४/६२॥
युद्धे नियुद्ध उत धावन उत्प्लवे च वारिप्लवे च निखिलान् सहितान् कुमारान्।
एको जिगाय तरसा परमार्यकर्मा विष्णोः सुपूर्णसदनुग्रहतः सुनित्यात्॥ १४/६३॥
सर्वान् प्रगृह्य विनिमज्जति वारिमध्ये श्रान्तान् विसृज्य हसति स्म स विष्णुपद्याम्।
सर्वानुदूह्य च कदाचिदुरुप्रवाहां गङ्गां स तारयति सारसुपूर्णपौंस्यः॥ १४/६४॥
द्वेषं ह्यृते नहि हरौ तमसि प्रवेशः प्राणे च तेन जगतीमनु तौ प्रपन्नौ।
तत्कारणान्यकुरुतां परमौ करांसि देवद्विषां सततविस्तृतसाधुपौंस्यौ॥ १४/६५॥
दृष्ट्वाऽमितान्यथ करांसि मरुत्सुतेन नित्यं कृतानि तनया निखिलाश्च राज्ञाम्।
तस्यामितं बलमुदीक्ष्य सदोरुवृद्धद्वेषा बभूवुरथ मन्त्रममन्त्रयंश्च॥ १४/६६॥
येये हि तत्र नरदेवसुताः सुरांशाः प्रीतिं परां पवनजे निखिला अकुर्वन्।
तांस्तान् विहाय दितिजा नरदेववंशजाता विचार्य वधनिश्चयमस्य चक्रुः॥ १४/६७॥
अस्मिन् हते विनिहता अखिलाश्च पार्थाः शक्यो बलाच्च न निहन्तुमयं बलाढ्यः।
छद्मप्रयोगत इमं विनिहत्य वीर्यात् पार्थं निहत्य निगडे च विदध्महेऽन्यान्॥ १४/६८॥
एवं कृते निहतकण्टकमस्य राज्यं दुर्योधनस्य तु भवेन्न ततोऽन्यथा स्यात्।
अस्मिन् हते निपतिते च सुरेन्द्रसूनौ शेषा भवेयुरपि सौबलिपुत्रदासाः॥ १४/६९॥
एवं विचार्य विषमुल्बणमन्तकाभं क्षीरोदधेर्मथनजं तपसा गिरीशात्।
शुक्रेण लब्धममुतः सुबलात्मजेन प्राप्तं प्रतोष्य मरुतस्तनयाय चादुः॥ १४/७०॥
सम्मन्त्र्य राजतनयैर्धृतराष्ट्रजैस्तद् दत्तं स्वसूदमुखतोऽखिलभक्ष्यभोज्ये।
ज्ञात्वा युयुत्सुगदितं बलवान् स भीमो विष्णोरनुग्रहबलाज्जरयाञ्चकार॥ १४/७१॥
जीर्णे विषे कुमतयः परमाभितप्ताः प्रासादमाशु विदधुर्हरिपादतोये।
ज्ञात्वा युयुत्सुमुखतः स्वयमत्र चान्ते सुष्वाप मारुतिरमा धृतराष्ट्रपुत्रैः॥ १४/७२॥
दोषान् प्रकाशयितुमेव विचित्रवीर्यपुत्रात्मजेषु नृवरं प्रतिसुप्तमीक्ष्य।
बद्ध्वाऽभिमन्त्रणदृढैरयसा कृतैस्तं पाशैर्विचिक्षिपुरुदे हरिपादजायाः॥ १४/७३॥
तत् कोटियोजनगभीरमुदं विगाह्य भीमो विजृम्भणत एव विवृश्च्य पाशान्।
उत्तीर्य सज्जनगणस्य विधाय हर्षं तस्थावनन्तगुणविष्णुसदातिहार्दः॥ १४/७४॥
तं वीक्ष्य दुष्टमनसोऽतिविपन्नचित्ताः सम्मन्त्र्य भूय उरुनागगणानथाष्टौ।
शुक्रोक्तमन्त्रबलतः पुर आह्वयित्वा पश्चात् सुपञ्जरगतान् प्रददुः स्वसूते॥ १४/७५॥
दुर्योधनेन पृथुमन्त्रबलोपहूतांस्तत्सारथिः फणिगणान् पवनात्मजस्य।
सुप्तस्य विस्तृत उरस्यमुचद् विशीर्णदन्ता बभूवुरमुमाशु विदश्य नागाः॥ १४/७६॥
क्षिप्त्वा सुदूरमुरुनागगणानथाष्टौ तद्वंशजान् स विनिहत्य पिपीलिकावत्।
जघ्ने च सूतमपहस्तत एव भीमः सुष्वाप पूर्ववदनुत्थित एव तल्पात्॥ १४/७७॥
तत् तस्य नैजबलमप्रतिमं निरीक्ष्य सर्वे क्षितीशतनया अधिकं विषेदुः।
निश्वासतो दर्शनादपि भस्म येषां भूयासुरेव भुवनानि च ते मृषाऽऽसन्॥ १४/७८॥
दद्भिर्विदश्य न विकारममुष्य कर्तुं शेकुर्भुजङ्गमवरा अपि सुप्रयत्नाः।
कस्यापि नेदृशबलं श्रुतपूर्वमासीद् दृष्टं किमु स्म तनयेऽपि हिरण्यकस्य॥ १४/७९॥
स्वात्मावनार्थमधिकां स्तुतिमेव कृत्वा विष्णोः स दैत्यतनयो हरिणाऽवितोऽभूत्।
नत्वौरसं बलममुष्य स कृष्यते हि भृत्यैर्बलात् स पितुरौरसमस्य वीर्यम्॥ १४/८०॥
नैसर्गिकं प्रियमिमं प्रवदन्ति विप्रा विष्णोर्नितान्तमपि सत्यमिदं ध्रुवं हि।
नैवान्यथौरसबलं भवतीदृशं तदुत्साद्य एष हरिणैव सहैष नोऽर्थः॥ १४/८१॥
कृष्णः किलैष च हरिर्यदुषु प्रजातः सोऽस्याश्रयः कुरुत तस्य बहु प्रतीपम्।
सम्मन्त्र्य चैवमतिपापतमा नरेन्द्रपुत्रा हरेश्च बहु चक्रुरथ प्रतीपम्॥ १४/८२॥
तैः प्रेरिता नृपतयः पितरश्च तेषां साकं बृहद्रथसुतेन हरेः सकाशम्।
युद्धाय जग्मुरमुनाऽष्टदशेषु युद्धेष्वत्यन्तभग्नबलदर्पमदा निवृत्ताः॥ १४/८३॥
तेनागृहीतगजवाजिरथा नितान्तं शस्त्रैः परिक्षततनूभिरलं वमन्तः।
रक्तं विशस्त्रकवचध्वजवाजिसूताः स्रस्ताम्बराः श्लथितमूर्धजिनो निवृत्ताः॥ १४/८४॥
एवं बृहद्रथसुतोऽपि सुशोच्यरूप आर्तो ययौ बहुश एव पुरं स्वकीयम्।
कृष्णेन पूर्णबलवीर्यगुणेन मुक्तो जीवेत्यतीव विजितः श्वसितावशेषः॥ १४/८५॥
एवं गतेषु बहुशो नतकन्धरेषु राजस्वजोऽपि मधुरां स्वपुरीं प्रविश्य।
रामेण सार्धमखिलैर्यदुभिः समेतो रेमे रमापतिरचिन्त्यबलो जयश्रीः॥ १४/८६॥
व्यर्थोद्यमाः पुनरपि स्म सधार्तराष्ट्रा भीमं निहन्तुमुरुयत्नमकुर्वताज्ञाः।
राज्ञां सुतास्तमखिलं स मृषैव कृत्वा चक्रे जयाय च दिशां बलवान् प्रयत्नम्॥ १४/८७॥
प्राचीं दिशं प्रथममेव जिगाय पश्चाद् याम्यां जलेशपरिपालितया सहान्याम्।
यौ तौ पुरातनदशाननकुम्भकर्णौ मातृष्वसातनयतां च गतौ जिगाय॥ १४/८८॥
पूर्वस्तयोर्हि दमघोषसुतः प्रजातः प्राहुश्च यं नृपतयः शिशुपालनाम्ना।
अन्यं वदन्ति च करूशनृपं तथाऽन्यं मातृष्वसातनयमेव च दन्तवक्त्रम् ॥ १४/८९॥
जित्वैव तावपि जिगाय च पौण्ड्रकाख्यं शौरेः सुतं सुतमजैदथ भीष्मकस्य।
यः पूर्वमास दितिजो नरहेल्वलाख्यो रुग्मीति नाम च बभूव स कुण्डिनेशः॥ १४/९०॥
भागेत एव तनयस्य स एव वह्नेर्नाम्ना शुचेः स तु पिताऽस्य हि मित्रभागः।
राह्वंशयुक् तदनुजौ क्रथकैशिकाख्यौ भागौ तथाऽग्निसुतयोः पवमानशुन्ध्योः॥ १४/९१॥
बन्धोर्निजस्य तु बलं सुपरीक्षमाणः शल्योऽपि तेन युयुधे विजितस्तथैव।
भीमो जिगाय युधि वीरमथैकलव्यं सर्वे नृपाश्च विजिता अमुनैवमेव॥ १४/९२॥
तद्बाहुवीर्यपरिपालित इन्द्रसूनुः शेषान् नृपांश्च समजैद् बलवानयत्नात्।
साल्वं च हंसडिभिकौ च विजित्य भीमो नागाह्वयं पुरमगात् सहितोऽर्जुनेन॥ १४/९३॥
तद्बाहुवीर्यमथ वीक्ष्य मुमोद धर्मसूनुः समातृयमजो विदुरः सभीष्मः।
अन्ये च सज्जनगणाः सहपौरराष्ट्राः श्रुत्वैव सर्वयदवो जहृषुर्नितान्तम्॥ १४/९४॥
कृष्णः सुयोधनमुखाक्रममाम्बिकेयं जानन् स्वपुत्रवशवर्तिनमेव गत्वा।
श्वाफल्किनो गृहममुं धृतराष्ट्रशान्त्यै गन्तुं दिदेश गजनामपुरं परेशः॥ १४/९५॥
सोऽयाद् गजाह्वयममुत्र विचित्रवीर्यपुत्रेण भीष्मसहितैः कुरुभिः समस्तैः।
सम्पूजितः कतिपयानवसच्च मासान् ज्ञातुं हि पाण्डुषु मनःप्रसृतिं कुरूणाम्॥ १४/९६॥
ज्ञात्वा स कुन्तिविदुरोक्तित आत्मना च मित्रारिमध्यमजनांस्तनयेषु पाण्डोः।
विज्ञाय पुत्रवशगं धृतराष्ट्रमञ्जः साम्नैव भेदसहितेन जगाद विद्वान्॥ १४/९७॥
पुत्रेषु पाण्डुतनयेषु च साम्यवृत्तिः कीर्तिं च धर्ममुरुमेषि तथाऽर्थकामौ।
प्रीतिं परां त्वयि करिष्यति वासुदेवः साकं समस्तयदुभिः सहितः सुराद्यैः॥ १४/९८॥
धर्मार्थकामसहितां च विमुक्तिमेषि तत्प्रीतितः सुनियतं विपरीतवृत्तिः।
यास्येव राजवर तत्फलवैपरीत्यमित्थं वचो निगदितं तव कार्ष्णमद्य॥ १४/९९॥
इत्थं समस्तकुरुमध्य उपात्तवाक्यो राजाऽपि पुत्रवशगो वचनं जगाद।
सर्वं वशे भगवतो न वयं स्वतन्त्रा भूभारसंहृतिकृते स इहावतीर्णः॥ १४/१००॥
एवं निशम्य वचनं स तु यादवोऽस्य ज्ञात्वा मनोऽस्य कलुषं तव नैव पुत्राः।
इत्यूचिवान् सह मरुत्तनयार्जुनाभ्यां प्रायात् पुरीं च सहदेवयुतः स्वकीयाम्॥ १४/१०१॥
ज्ञानं तु भागवतमुत्तममात्मयोग्यं भीमार्जुनौ भगवतः समवाप्य कृष्णात्।
तत्रोषतुर्भगवता सह युक्तचेष्टौ सम्पूजितौ यदुभिरुत्तमकर्मसारौ॥ १४/१०२॥
प्रत्युद्यमो भगवताऽपि भवेद् गदायाः शिक्षा यदा भगवता क्रियते नचेमम्।
कुर्यामिति स्म भगवत्समनुज्ञयैव रामादशिक्षदुरुगायपुरः स भीमः॥ १४/१०३॥
रामोऽपि शिक्षितमरीन्द्रधरात् पुरोऽस्य भीमे ददावथ वराणि हरेरवाप।
अस्त्राणि शक्रतनयः सहदेव आर नीतिं तथोद्धवमुखात् सकलामुदाराम्॥ १४/१०४॥
कृष्णोऽथ चौपगविमुत्तमनीतियुक्तं सम्प्रेषयन्निदमुवाच ह गोकुलाय।
दुःखं विनाशय वचोभिररे मदीयैर्नन्दादिनां विरहजं मम चाशु याहि॥ १४/१०५॥
मत्तो वियोग इह कस्यचिदस्ति नैव यस्मादहं तनुभृतां निहितोऽन्तरेव।
नाहं मनुष्य इति कुत्र च वोऽस्तु बुद्धिर्ब्रह्मैव निर्मलतमं प्रवदन्ति मां हि॥ १४/१०६॥
पूर्वं यदा ह्यजगरो निजगार नन्दं सर्वे न शेकुरथ तत्प्रविमोक्षणाय।
मत्पादसंस्पर्शतः स तदाऽतिदिव्यो विद्याधरस्तदुदितं निखिलं स्मरन्तु॥ १४/१०७॥
पूर्वं स रूपमदतः प्रजहास विप्रान् नित्यं तपःकृशतराङ्गिरसो विरूपान्।
तैः प्रापितः सपदि सोऽजगरत्वमेव मत्तो निजां तनुमवाप्य जगाद नन्दम्॥ १४/१०८॥
नायं नरो हरिरयं परमः परेभ्यो विश्वेश्वरः सकलकारण आत्मतन्त्रः।
विज्ञाय चैनमुरुसंसृतितो विमुक्ता यान्त्यस्य पादयुगलं मुनयो विरागाः॥ १४/१०९॥
नन्दं यदा च जगृहे वरुणस्य दूतस्तत्रापि मां जलपतेर्गृहमाशु यान्तम्।
सम्पूज्य वारिपतिराह विमुच्य नन्दं नायं सुतस्तव पुमान् परमः स एषः॥ १४/११०॥
सन्दर्शितो ननु मयैव विकुण्ठलोको गोजीविनां स्थितिरपि प्रवरा मदीया।
मानुष्यबुद्धिमपनेतुमजे मयि स्म तस्मान्मयि स्थितिमवाप्य शमं प्रयान्तु॥ १४/१११॥
श्रुत्वोद्धवो निगदितं परमस्य पुंसो वृन्दावनं प्रति ययौ वचनैश्च तस्य।
दुःखं व्यपोह्य निखिलं पशुजीवनानामायात् पुनश्चरणसन्निधिमेव विष्णोः॥ १४/११२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये [उद्धवप्रतियानं नाम] चतुर्दशोऽध्यायः समाप्तः॥
पञ्चदशोऽध्यायः
एवं प्रशासति जगत् पुरुषोत्तमेऽस्मिन् भीमार्जुनौ तु सहदेवयुतावनुज्ञाम्।
कृष्णादवाप्य वर्षत्रितयात् पुरं स्वमाजग्मतुर्हरिसुतेन विशोकनाम्ना॥ १५/१॥
सैरन्ध्रिकोदरभवः स तु नारदस्य शिष्यो वृकोदररथस्य बभूव यन्ता।
या पिङ्गलाऽन्यभव आत्मनि संस्थितं तं संस्मृत्य कान्तमुरुगायमभूत् त्रिवक्रा॥ १५/२॥
तं पञ्चरात्रविदमाप्य सुसारथिं स भीमो मुमोद पुनराप परात्मविद्याम्।
व्यासात् परात्मत उवाच च फल्गुनादिदेवेषु सर्वविजयी परविद्ययैषः॥ १५/३॥
सर्वानभागवतशास्त्रपथान् विधूय मार्गं चकार स तु वैष्णवमेव शुभ्रम्।
क्रीडार्थमेव विजिगाय तथोभयात्मयुद्धे बलं च करवाक्प्रभवेऽमितात्मा॥ १५/४॥
नित्यप्रभूतसुशुभप्रतिभोऽपि विष्णोः श्रुत्वा परां पुनरपि प्रतिभामवाप।
को नाम विष्ण्वनुपजीवक आस यस्य नित्याश्रयादभिहिताऽपि रमा सदा श्रीः॥ १५/५॥
व्यासादवाप परमात्मसुतत्त्वविद्यां धर्मात्मजोऽपि सततं भगवत्प्रपन्नः।
ते पञ्च पाण्डुतनया मुमुदुर्नितान्तं सद्धर्मचारिण उरुक्रमशिक्षितार्थाः॥ १५/६॥
यदा भरद्वाजसुतस्त्वसञ्चयी प्रतिग्रहोज्झो निजधर्मवर्ती।
द्रौणिस्तदा धार्तराष्ट्रैः समेत्य क्रीडन् पयः पातुमुपैति सद्म॥ १५/७॥
तस्मै माता पिष्टमालोड्य पातुं ददाति पीत्वैति तदेष नित्यम्।
पीतक्षीरान् धार्तराष्ट्रान् समेत्य मया पीतं क्षीरमित्याह नित्यम्॥ १५/८॥
नृत्यन्तमेनं पाययामासुरेते पयः कदाचिद् रसमस्य सोऽवैत्।
पुनः कदाचित् स तु मातृदत्ते पिष्टे नेदं क्षीरमित्यारुराव॥ १५/९॥
दृष्ट्वा रुवन्तं सुतमात्मजस्य स्नेहान्नियत्यैव जनार्दनस्य।
सम्प्रेरितः कृपया चार्तरूपो द्रोणो ययावार्जयितुं तदा गाम्॥ १५/१०॥
प्रतिग्रहात् सन्निवृत्तः स रामं ययौ न विष्णोर्हि भवेत् प्रतिग्रहः।
दोषाय यस्मात् स पिताऽखिलस्य स्वामी गुरुः परमं दैवतं च॥ १५/११॥
दृष्ट्वा चैनं जामदग्न्योऽप्यचिन्तयद् द्रोणं कर्तुं क्षितिभारापनोदे।
हेतुं सुराणां नरयोनिजानां हन्ता चायं स्यात् सह पुत्रेण चेति॥ १५/१२॥
तेषां वृद्धिः स्यात् पाण्डवार्थे हतानां मोक्षेऽपि सौख्यस्य न सन्ततिश्च।
योग्याः सुराणां कलिजा सुपापाः प्रायो यस्मात् कलिजाः सम्भवन्ति॥ १५/१३॥
न देवानामाशतं पूरुषा हि सन्तानजाः प्रायशः पापयोग्याः।
नाकारणात् सन्ततेरप्यभावो योग्यः सुराणां सदमोघरेतसाम्॥ १५/१४॥
अव्युच्छिन्ने सकलानां सुराणां तन्तौ कलिर्नो भविता कथञ्चित्।
तस्मादुत्साद्याः सर्व एते सुरांशा एतेन साकं तनयेन वीराः॥ १५/१५॥
एवं विचिन्त्याप्रतिमः स भार्गवो बभाष ईषत्स्मितशोचिषा गिरा।
अनन्तशक्तिः सकलेश्वरोऽपि त्यक्तं सर्वं नाद्य वित्तं ममास्ति॥ १५/१६॥
आत्मा विद्या शस्त्रमेतावदस्ति तेषां मध्ये रुचितं त्वं गृहाण।
उक्तः स इत्थं प्रविचिन्त्य विप्रो जगाद कस्त्वद्ग्रहणे समर्थः॥ १५/१७॥
सर्वेशिता सर्वपरः स्वतन्त्रः त्वमेव कोऽन्यः सदृशस्तवेश।
साम्यं तवेच्छन् प्रतियात्यधो हि यस्मान्नचोत्थातुमलं कदाचित्॥ १५/१८॥
सर्वोत्तमस्येश तवोच्चशस्त्रैः कार्यं किमस्माकमनुद्बलानाम्।
विद्यैव देया भवता ततोऽज सर्वप्रकाशिन्यमला सुसूक्ष्मा॥ १५/१९॥
इतीरितस्तत्त्वविद्यादिकाः स विद्याः सर्वाः प्रददौ सास्त्रशस्त्राः।
अब्दद्विषट्वेन समाप्य ताः स ययौ सखायं द्रुपदं महात्मा॥ १५/२०॥
दानेऽर्धराज्यस्य हि तत्प्रतिज्ञां संस्मृत्य पूर्वामुपयातं सखायम्।
सखा तवास्मीति तदोदितोऽपि जगाद वाक्यं द्रुपदोऽतिदर्पात्॥ १५/२१॥
न निर्धनो राजसखो भवेत यथेष्टतो विप्र गच्छेति दैवात्।
इतीरितेऽस्याशु बभूव कोपो जितेन्द्रियस्यापि मुनेर्हरीच्छया॥ १५/२२॥
प्रतिग्रहात् सन्निवृत्तेन सोऽयं मया प्राप्तो मत्पितुः शिष्यकत्वात्।
पितुः शिष्यो ह्यात्मशिष्यो भवेत शिष्यस्यार्थः स्वीय एवेति मत्वा॥ १५/२३॥
सोऽयं पापो मामवज्ञाय मूढो दुष्टं वचोऽश्रावयदस्य दर्पम्।
हनिष्य इत्येव मतिं विधाय ययौ कुरूञ्छिष्यतां नेतुमेतान्॥ १५/२४॥
प्रतिग्रहाद् विनिवृत्तस्य चार्थः स्याच्छिष्येभ्यः कौरवेभ्यो ममात्र।
एवं मन्वानः क्रीडतः पाण्डवेयान् सधार्तराष्ट्रान् पुरबाह्यतोऽख्यत्॥ १५/२५॥
विक्रीडतो धर्मसूनोस्तदैव सहाङ्गुलीयेन च कन्दुकोऽपतत्।
कूपे न शेकुः सहिताः कुमारा उद्धर्तुमेनं पवनात्मजोऽवदत्॥ १५/२६॥
निष्पत्य चोद्धृत्य समुत्पतिष्ये कूपादमुष्माद् भृशनीचादपि स्म।
सकन्दुकां मुद्रिकां पश्यताद्य सर्वे कुमारा इति वीर्यसंश्रयात्॥ १५/२७॥
तदा कुमारानवदत् स विप्रो धिगस्त्रबाह्यां भवतां प्रवृत्तिम्।
जाताः कुले भरतानां न वित्थ दिव्यानि चास्त्राणि सुरार्चितानि॥ १५/२८॥
इतीरिता अस्त्रविदं कुमारा विज्ञाय विप्रं सुरपूज्यपौत्रम्।
सम्प्रार्थयामासुरथोद्धृतिं प्रति प्रधानमुद्रायुतकन्दुकस्य॥ १५/२९॥
स चाश्विषीकाभिरथोत्तरोत्तरं सम्प्रास्य दिव्यास्त्रबलेन कन्दुकम्।
उद्धृत्य मुद्रोद्धरणार्थिनः पुनर्जगाद भुक्तिर्मम कल्प्यतामिति॥ १५/३०॥
यथेष्टवित्ताशनपानमस्य धर्मात्मजः प्रतिजज्ञे सुशीघ्रम्।
तथैव तेनोद्धृतमङ्गुलीयं त्रिवर्गमुख्यात्मजवाक्यतोऽनु॥ १५/३१॥
पप्रच्छुरेनं सहिताः कुमाराः कोऽसीति सोऽप्याह पितामहो वः।
वक्तेति ते दुद्रुवुराशु भीष्मं द्रोणोऽयमित्येव स तांस्तदोचे॥ १५/३२॥
न राजगेहं स कदाचिदेति तेनादृष्टः स कुमारैः पुराऽतः।
भीष्मो विद्यास्तेन सहैव चिन्तयन्नस्त्रप्राप्तिं तस्य शुश्राव रामात्॥ १५/३३॥
श्रुत्वा वृद्धं कृष्णवर्णं द्विजं तं महास्त्रविद्यामपि तां महामतिः।
द्रोणं ज्ञात्वा तस्य शिष्यत्व एतान् ददौ कुमारांस्तत्र गत्वा स्वयं च॥ १५/३४॥
द्रोणोऽथ तानवदद् यो मदिष्टं कर्तुं प्रतिज्ञां प्रथमं करोति।
तं धन्विनां प्रवरं साधयिष्य इत्यर्जुनस्तामकरोत् प्रतिज्ञाम्॥ १५/३५॥
उन्मादनादीनि स वेद कृष्णादस्त्राण्यनापत्सु न तानि मुञ्चेत्।
इत्याज्ञया केशवस्यापराणि प्रयोगयोग्यानि सदेच्छति स्म॥ १५/३६॥
भीष्मादिभिर्भविता सङ्गरो नस्तदा नाहं गुरुभिर्नित्ययोद्धा।
भवेयमेकः फल्गुनोऽस्त्रज्ञ एषां निवारकश्चेन्मम धर्मलाभः॥ १५/३७॥
न बुद्धिपूर्वं वर इन्दिरापतेरन्यत्र मे ग्राह्य इतश्च जिष्णुः।
करोतु गुर्वर्थमिति स्म चिन्तयन् भीमः प्रतिज्ञां न चकार तत्र॥ १५/३८॥
तत्प्रेरितेनार्जुनेन प्रतिज्ञा कृता यदा विप्रवरस्ततः परम्।
स्नेहं नितान्तं सुरराजसूनौ कृत्वा महास्त्राणि ददौ स तस्य॥ १५/३९॥
स पक्षपातं च चकार तस्मिन् करोति चास्योरुतरां प्रशंसाम्।
रहस्यविद्याश्च ददाति तस्य नान्यस्य कस्यापि तथा कथञ्चित्॥ १५/४०॥
भीमः समस्तं प्रतिभाबलेन जानन् स्नेहं त्वद्वितीयं कनिष्ठे।
द्रोणस्य कृत्वा सकलास्त्रवेदिनं कर्तुं पार्थं नार्जुनवच्चकार॥ १५/४१॥
नैवातियत्नेन ददर्श लक्ष्यं शुश्रूषायां पार्थमग्रे करोति।
स्वबाहुवीर्याद् भगवत्प्रसादान्निहन्मि शत्रून् किमनेन चेति॥ १५/४२॥
तदा समीयुः सकलाः क्षितीशपुत्रा द्रोणात् सकलास्त्राण्यवाप्तुम्।
ददौ स तेषां परमास्त्राणि विप्रो रामादवाप्तान्यगतानि चान्यैः॥ १५/४३॥
अस्त्राणि चित्राणि महान्ति दिव्यान्यन्यैर्नृपैर्मनसाऽप्यस्मृतानि।
अवाप्य सर्वे तनया नृपाणां शक्ता बभूवुर्न यथैव पूर्वे॥ १५/४४॥
नैतादृशाः पूर्वमासन् नरेन्द्रा अस्त्रे बले सर्वविद्यासु चैव।
दौष्यन्तिमान्धातृमरुत्तपूर्वाश्चैतत्समा नासुरुदारवीर्याः॥ १५/४५॥
तदा कर्णोऽथैकलव्यश्च दिव्यान्यस्त्राण्याप्तुं द्रोणसमीपमीयतुः।
सूतो निषाद इति नैतयोरदादस्त्राणि विप्रः स तु रामशिष्यः॥ १५/४६॥
कर्णोऽनवाप्य निजमीप्सितमुच्चमानो यस्मादवाप पुरुषोत्तमतोऽस्त्रवृन्दम्।
विप्रोऽप्ययं तमजमेमि भृगोः कुलोत्थं इत्थं विचिन्त्य स ययौ भृगुपाश्रमाय॥ १५/४७॥
स सर्ववेत्तुश्च विभोर्भयेन विप्रोऽहमित्यवददस्त्रवरातिलोभात्।
जानन्नपि प्रददावस्य रामो दिव्यान्यस्त्राण्यखिलान्यव्ययात्मा॥ १५/४८॥
अस्त्रज्ञचूडामणिमिन्द्रसूनुं विश्वस्य हन्तुं धृतराष्ट्रपुत्रः।
एनं समाश्रित्य दृढो भवेतेत्यदाज्ज्ञात्वैवास्त्रमस्मै रमेशः॥ १५/४९॥
ज्ञानं च भागवतमाप्य पराश्च विद्या रामादवाप्य विजयं धनुरग्र्ययानम्।
अब्दैश्चतुर्भिरथ च न्यवसत् तदन्ते हातुं न शक्त उरुगायमिमं स कर्णः॥ १५/५०॥
अङ्के निधाय स कदाचिदमुष्य रामः शिश्ये शिरो विगतनिद्र उदारबोधः।
संसुप्तवत् सुरवरः सुरकार्यहेतोर्दातुं च वालिनिधनस्य फलं तदस्य॥ १५/५१॥
तत्रास राक्षसवरः स तु हेतिनामा काले महेन्द्रमनुपास्य हि शापतोऽस्य।
कीटस्तमिन्द्र उत तत्र समाविवेश कर्णस्य शापमुपपादयितुं सुतार्थे॥ १५/५२॥
कर्णः स कीटतनुगेन किरीटिनैव ह्यूरोरधस्तलत औपरिगात्वचश्च।
विद्धः शरेण स यथा रुधिरस्य धारां सुस्राव तं विगतनिद्र इवाह रामः॥ १५/५३॥
किं त्वं न चालयसि मां रुधिरप्रसेके प्राप्तेऽपि पावनविरोधिनि कोऽसि चेति।
तं प्राह कर्ण इह नैव मया विधेयो निद्राविरोध इति कीट उपेक्षितो मे॥ १५/५४॥
जात्याऽस्मि सूत उत ते तनयोऽस्मि सत्यं तेनास्मि विप्र इति भार्गववंशजोऽहम्।
अग्रेऽब्रुवं भवत ईश नहि त्वदन्यो माता पिता गुरुतरो जगतोऽपि मुख्यः॥ १५/५५॥
इत्युक्तमात्रवचने स तु कीटकोऽस्य रामस्य दृष्टिविषयत्वत एव रूपम्।
सम्प्राप्य नैजमतिपूर्णगुणस्य तस्य विष्णोरनुग्रहत आप विमानगः स्वः॥ १५/५६॥
अथाह रामस्तमसत्यवाचं न ते सकाशे मम वासयोग्यता।
तथाऽपि ते नैव वृथा मदीया भक्तिर्भवेज्जेष्यसि सर्वशत्रून्॥ १५/५७॥
अस्पर्धमानं न कथञ्चन त्वां जेता कश्चित् स्पर्धमानस्तु यासि।
पराभूतिं नात्र विचार्यमस्ति प्रमादी त्वं भविता चास्त्रसङ्ख्ये॥ १५/५८॥
याहीति तेनोक्त उदारकर्मणा कर्णो ययौ तं प्रणम्येशितारम्।
तथैकलव्योऽपि निराकृतोऽमुना द्रोणेन तस्य प्रतिमां वनेऽर्चयत्॥ १५/५९॥
ततः कदाचिद् धृतराष्ट्रपुत्रैः पाण्डोः सुता मृगयां सम्प्रयाताः।
अग्रे गच्छन् सारमेयो रुराव धर्मात्मजस्यात्र वने मृगार्थी॥ १५/६०॥
श्रुत्वा रावं सारमेयस्य दूरात् शरैर्मुखं शब्दवेधी पुपूरे।
स एकलव्यो व्रणमस्य नाकरोत् श्वा पूरितास्यः पाण्डवानभ्ययात् सः॥ १५/६१॥
दृष्ट्वा चित्रं कुरवः पाण्डवाश्च द्रष्टुं कर्तारं मार्गयामासुरत्र।
द्रोणाकृतिं मार्तिकीं पूजयन्तं ददृशुश्चैनं धनुरेवाभ्यसन्तम्॥ १५/६२॥
पैशाचमेवैष पिशाचकेभ्यः पूर्वं विवेदास्त्रवृन्दं निषादः।
दिव्यान्यस्त्राण्याप्तुमेतां च शिक्षां द्रोणं सदा पूजयति स्म भक्त्या॥ १५/६३॥
दृष्ट्वा विशेषं तममुष्य पार्थो द्रोणायोचे त्वद्वचो मे मृषाऽऽसीत्।
इत्युक्त एनं त्वभिगम्य दक्षिणां विप्रो ययाचे दक्षिणाङ्गुष्ठमेव॥ १५/६४॥
तस्य प्रसादोपचितोरुशिक्षो निषादोऽदाद् दक्षिणाङ्गुष्ठमस्मै।
ततः परं नास्य बभूव शिक्षा सन्मुष्टिहीनस्य समाऽर्जुनेन॥ १५/६५॥
पुनः कृपालू रैवतपर्वते तं द्रोणः प्रादादस्त्रवराणि तस्मै।
एकान्त एवास्य भक्त्या सुतुष्टो धन्विश्रेष्ठं कृतवानर्जुनं च॥ १५/६६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये पञ्चदशोऽध्यायः समाप्तः॥
षोडशोऽध्यायः
काले त्वेतस्मिन् भूय एवाखिलैश्च नृपैर्युक्तो मागधो योद्धुकामः।
प्रायाद् यदूंस्तत्र नित्याव्ययातिबलैश्वर्योऽपीच्छयाऽगात् स कृष्णः॥ १६/१॥
सन्दर्शयन् बलिनामल्पसेनाद्युपस्कराणां बहुलोपस्करैश्च।
प्राप्ते विरोधे बलिभिर्नीतिमग्र्यां ययौ सरामो दक्षिणाशां रमेशः॥ १६/२॥
सोऽनन्तवीर्यः परमोऽभयोऽपि नीत्यै गच्छन् जामदग्न्यं ददर्श।
क्रीडार्थमेकोऽपि ततोऽतिदुर्गं श्रुत्वा गोमन्तं तत्र ययौ सहाग्रजः॥ १६/३॥
तदा दुग्धाब्धौ संसृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषां च योग्यम्।
मुक्तस्थानादाप नारायणोऽजो बलिश्चागात् तत्र सन्द्रष्टुमीशम्॥ १६/४॥
तत्रासुरावेशममुष्य विष्णुः सन्दर्शयन् सुप्तिहीनोऽपि नित्यम्।
संसुप्तवच्छिश्य उदारकर्मा सञ्ज्ञायै देवानां मुखमीक्ष्याप्रमेयः॥ १६/५॥
देवाश्च तद्भावविदोऽखिलाश्च निमीलिताक्षाः शयनेषु शिश्यिरे।
तदा बलिस्तस्य विष्णोः किरीटमादायागाज्जहसुः सर्वदेवाः॥ १६/६॥
नारायणे सर्वदेवैः समेते ब्रह्मादिभिर्हासमाने सुपर्णः।
गत्वा पातालं युधि जित्वा बलिं च किरीटमादायाभ्ययाद् यत्र कृष्णः॥ १६/७॥
तत् तस्य शीर्ष्णि प्रतिमुच्य नत्वा खगः स्तुत्वा देवदेवं रमेशम्।
स्मृत आगच्छेत्येव विसर्जितोऽमुना ययौ दुग्धाब्धिं यत्र नारायणोऽसौ॥ १६/८॥
किरीटं तत् कृष्णमूर्ध्नि प्रविष्टं तत्तुल्यमासीत् तस्य रूपेष्वभेदात्।
तदिच्छया तस्य नारायणस्य शीर्ष्ण्यप्यासीद् युगपद् दुग्धवार्धौ॥ १६/९॥
पूर्वं प्राप्तान्येव दिव्यायुधानि पुनर्वैकुण्ठं लोकमितानि भूयः।
तदाऽवतेरू रौहिणेयस्य चैव भार्याऽप्यायाद् वारुणी नाम पूर्वा॥ १६/१०॥
सैवापरं रूपमास्थाय चागात् श्रीरित्याख्यं सेन्दिरावेशमग्र्यम्।
कान्तिश्चागात् तस्य सोमस्य चान्या भार्या द्वयोः पूर्वतना सुरूपा॥ १६/११॥
ताभी रामो मुमुदे तत्र तिष्ठञ्छशाङ्कपूगोद्रिक्तकान्तिः सुधामा।
तस्या वारुण्याः प्रतिमा पेयरूपा कादम्बरीं वारुणीं तां पपौ सः॥ १६/१२॥
एवं तयोः क्रीडतोः स्वैरमत्र राजन्यवृन्दानुगतो जरासुतः।
गिरिं गोमन्तं परिवार्यादहत् तं दृष्ट्वा देवौ पुप्लुवतुर्बलाढ्यौ॥ १६/१३॥
गिरिस्ताभ्यां पीडितः सन् निमग्नो भूमौ पद्भ्यां योजनैकादशं सः।
निष्पीडिताज्जलधारोद्गताऽस्माद् वह्निं व्याप्तं शमयामास सर्वम्॥ १६/१४॥
सेनां प्रविष्टौ सर्वराजन्यवृन्दं व्यमथ्नतां देववरौ स्वशस्त्रैः।
तत्र हंसो डिभिकश्चैकलव्यः सकीचकस्तौ शिशुपालपौण्ड्रकौ॥ १६/१५॥
भौमात्मजो दन्तवक्रश्च रुक्मी सौभाधिपो मैन्दमैन्दानुजौ च।
अन्ये च ये पार्थिवाः सर्व एव क्रोधात् कृष्णं परिवार्याभ्यवर्षन्॥ १६/१६॥
शस्त्रैरस्त्रैर्द्रुमपूगैः शिलाभिर्भक्ताश्च ये शल्यबाह्लीकमुख्याः।
ससोमदत्तः सौमदत्तिर्विराटः पाञ्चालराजश्च जरासुतस्य।
भयात् कृष्णं शस्त्रवर्षैरवर्षन् कारागृहे वासिता मागधेन॥ १६/१७॥
सर्वानेताञ्छरवर्षेण कृष्णो विसूतवाजिध्वजशस्त्रवर्मणः।
कृत्वा वमच्छोणितानार्तरूपान् विद्रावयामास हरिर्यथा मृगान्॥ १६/१८॥
हत्वा सेनां विंशदक्षौहिणीं तां त्रिभिर्युक्तां रुक्मिणं नैव कृष्णः।
रुक्मिण्यर्थे पीडयामास शस्त्राण्यस्य च्छित्वा विरथं द्रावयानः॥ १६/१९॥
जरासुतो रौहिणेयेन युद्धं चिरं कृत्वा तन्मुसलेन पोथितः।
विमोहितः प्राप्तसञ्ज्ञश्चिरेण क्रुद्धो गदां तदुरस्यभ्यपातयत्॥ १६/२०॥
तेनाहतः सुभृशं रौहिणेयः पपात मूर्च्छाभिगतः क्षणेन।
अजेयत्वं तस्य दत्तं हि धात्रा पूर्वं गृहीता विष्णुना रामगेन॥ १६/२१॥
तथाकृते बलभद्रे तु कृष्णो गदामादाय स्वामगान्मागधेशम्।
तताड जत्रौ स तयाऽभिताडितो जगाम गां मूर्च्छयाऽभिप्लुताङ्गः॥ १६/२२॥
अथोत्तस्थौ रौहिणेयः सहैव समुत्तस्थौ मागधोऽप्यग्र्यवीर्यः।
क्रुद्धो गृहीत्वा मौलिमस्याशु रामो वधायोद्यच्छन्मुसलं बाहुशाली॥ १६/२३॥
अथाब्रवीद् वायुरेनं न राम त्वया हन्तुं शक्यते मागधोऽयम्।
वृथा न ते बाहुबलं प्रयोज्यममोघं ते यद् बलं तद्वदस्त्रम्॥ १६/२४॥
अन्यो हन्ता बलवानस्य चेति श्रुत्वा ययौ बलभद्रो विमुच्य।
जरासुतं पुनरुद्यच्छमानं जघान कृष्णो गदया स्वयैव॥ १६/२५॥
तेनाहतः स्रस्तसमस्तगात्रः पपात मूर्च्छाभिगतः स राजा।
चिरात् सञ्ज्ञां प्राप्य चान्तर्हितोऽसौ सम्प्राद्रवद् भीतभीतः सलज्जः॥ १६/२६॥
ययौ शिष्टै राजभिः संयुतश्च पुरं जीवेत्येव कृष्णेन मुक्तः।
पुनर्युद्धं बहुशः केशवेन कृत्वा जितो राजगणैः समेतः॥ १६/२७॥
कृष्णो जित्वा मागधं रौहिणेययुक्तो ययौ दमघोषेण सार्धम्।
पितृष्वसायाः पतिना तेन चोक्तः पूर्वं जितेनापि युधि स्म बान्धवात्॥ १६/२८॥
यामः पुरं करवीराख्यमेव महालक्ष्म्याः क्षेत्रसन्दर्शनाय।
श्रुत्वा वाक्यं तस्य युद्धे जितस्य प्रीत्या युक्तस्यात्मना तद्युतोऽगात्॥ १६/२९॥
गन्धर्वोऽसौ दनुनामा नरोऽभूत् तस्मात् कृष्णे भक्तिमांश्चास राजा।
पुरप्राप्तांस्तान् स विज्ञाय पापः सृगालाख्यो वासुदेवः क्रुधाऽगात्॥ १६/३०॥
सूर्यप्रदत्तं रथमारुह्य दिव्यं वरादवध्यस्तिग्मरुचेः स कृष्णम्।
योद्धुं ययावमुचच्चास्त्रसङ्घाञ्छिरस्तस्याथाशु जहार कृष्णः॥ १६/३१॥
द्विधा कृत्वा देहमस्यारिणा च पुत्रं भक्तं तस्य राज्येऽभिषिच्य।
स शक्रदेवं मणिभद्रं पुरा यो ययौ पुरीं स्वां सहितोऽग्रजेन॥ १६/३२॥
नीतिं बलिष्ठस्य विहाय सेनां दूराद् युद्धं दर्शयित्वैव गुप्त्यै।
स्वसेनायाः सर्वपूर्णात्मशक्तिः पुनः पुरीं प्राप्य सम्पूजितोऽवसत्॥ १६/३३॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये षोडशोऽध्यायः समाप्तः॥
सप्तदशोऽध्यायः
गतेऽथ चेदिपे स्वकं पुरं जनार्दनोऽशृणोत्।
रमैव रुक्मिणीति योद्यतां स्वयंवराय ताम्॥ १७/१॥
स रुक्मिनामकोऽग्रजः श्रियो द्विषन् रमापतिम्।
हरेः प्रदातुमुद्यतान् न्यवारयद्धरिप्रियाम्॥ १७/२॥
प्रघोषिते स्वयंवरेऽथ तेन मागधादयः।
समीयुरुग्रपौरुषाः ससाल्वपौण्ड्रचेदिपाः॥ १७/३॥
तदा जगाम केशवो जवेन कुण्डिनं पुरम्।
स्मृतोऽथ तेन पक्षिराट् समाजगाम केशवम्॥ १७/४॥
पतत्रवायुनाऽस्य ते नरेश्वराः प्रपातिताः।
यदीदृशं पतत्रिणो बलं हरेः किमुच्यते॥ १७/५॥
किमत्र नः कृतं भवेत् सुखाय हीति तेऽब्रुवन्।
अथाब्रवीज्जरासुतो जयी पयोब्धिमन्दिरः।
किलैष पक्षिवाहनो यतश्च नान्यथा भवेत्॥ १७/६॥
जिता वयं च सर्वशोऽमुनैकलेन संयुगे।
अनेकशो न सङ्गतैर्जितः कदाचिदेष हि॥ १७/७॥
अमुष्य चाग्रजः पुरा निहन्तुमुद्यतो हि माम्।
अदृश्यवाक्यतोऽत्यजत् प्रताडनात् सुपीडितम्॥ १७/८॥
किमस्य तूच्यते बलं वयं तृणोपमाः कृताः।
समस्तशो मृधेमृधे हि येन चाक्षतेन हि॥ १७/९॥
किमत्र कुर्वतां सुखं भवेदुदीर्णसङ्कटे।
इति ब्रुवन्नवाङ्मुखं नृपश्चकार विच्छविः॥ १७/१०॥
अथाह चेदिभूपतिः सदन्तवक्रको वचः।
पुरा हरेर्हि पार्षदः प्रसन्नबुद्धिरेकदा॥ १७/११॥
शृणुष्व राजसत्तम प्रभुं शिवस्वयम्भुवोः।
हरिं वदन्ति केचिदप्यदो भवेन्न वै मृषा॥ १७/१२॥
तथाऽऽवयोश्च दर्शने भवेत् कदाचिदूर्जिता।
अमुष्य भक्तिरन्यथा पुनश्च जायते क्रुधा॥ १७/१३॥
न कारणं च विद्महे न संशयः परो हरिः।
व्रजाम तं सुखार्थिनो वयं विहाय शत्रुताम्॥ १७/१४॥
इदं हि नः शुभप्रदं नचान्यथा शुभं क्वचित्।
इतीरितो जरासुतो ददर्श तौ दहन्निव॥ १७/१५॥
अथ प्रहस्य सौभराट् वचो जगाद मागधम्।
विनिन्द्य तौ क्रुधा स्फुरन् क्रुधा स्फुरन्तमीक्ष्य च॥ १७/१६॥
न तन्मृषा हरिः स्वयं जनार्दनो वधाय नः।
प्रजात एष यादवो वयं च दानवेश्वराः॥ १७/१७॥
स्वधर्म एष नः सदा दृढप्रतीपता हरौ।
स्वधर्मिणो हता अपि प्रयाम सद्गतिं ध्रुवम्॥ १७/१८॥
शिवश्च नः परा गतिर्गुरुर्भवानरिर्हरिः।
इतीरितः स मागधो जगाद साधुसाध्विति॥ १७/१९॥
तथैव रुक्मिपूर्वकाः करूशचेदिपौ च तौ।
विनिश्चयं कुबुद्धयो युधे च चक्रुरूर्जितम्॥ १७/२०॥
सदा प्रतीपकारिणौ भवाव कृष्ण इत्यपि।
गुरोः प्रसादमाप्नुतां करूशचेदिभूभृतौ॥ १७/२१॥
पुनश्च ते त्वमन्त्रयन् सहैव पापबुद्धयः।
ध्रुवं समागतो हरिर्लभेत रुक्मिणीमिमाम्॥ १७/२२॥
अयं त्रिलोकसुन्दरः सुरूपिणी च रुक्मिणी।
मुखेन बाहुनाऽप्ययं समस्तलोकजिद् वशी॥ १७/२३॥
समस्तवेदिनां वरं जितारिमग्र्यरूपिणम्।
समस्तयोषितां वरा व्रजेत रुक्मिणी ध्रुवम्॥ १७/२४॥
वयं च मानसङ्क्षयं नितान्तमाप्नुमस्तदा।
न शक्नुमो निवारितुं शरैरमुं कथञ्चन॥ १७/२५॥
अतः स्वयंवरे यथा न सङ्गमो हरेर्भवेत्।
तथा विधानमेव नः सुनीतिरूर्जिता ध्रुवम्॥ १७/२६॥
अतो न देयमस्य नः सुभूभुजां समागमे।
क्वचित् कदाचिदासनं नचार्घ्यपूर्वको विधिः॥ १७/२७॥
नचास्यति क्षितौ क्वचिद् विमानितः पुरो हि नः।
परासनस्थभूभुजां स मानितो हि दैवतैः॥ १७/२८॥
स दर्पमानसंयुतः क्रुधा प्रयास्यति ध्रुवम्।
पुरीं स्वकां ततो वयं विधेम च स्वयंवरम्॥ १७/२९॥
इति स्म सर्वभूभुजां विनिश्चयं सकैशिकः।
क्रथोऽवगम्य भीष्मकानुजोऽभ्ययाद्धरिं द्रुतम्॥ १७/३०॥
प्रणम्य पादपद्मयोर्निजं गृहं प्रवेश्य च।
महासनं प्रदाय तौ प्रचक्रतुर्वरार्चनम्॥ १७/३१॥
अथागमच्छतक्रतोर्वचः प्रगृह्य भूभुजः।
जरासुतादिकान् पुमानुवाच चार्थवद् वचः॥ १७/३२॥
अहं प्रियः शचीपतेः सदाऽस्य चाक्षिगोचरः।
सुरेन्द्र आज्ञयाऽवदन्नृपान् व ईश्वरो हि सः॥ १७/३३॥
समस्तराजसत्पतिर्हरिर्नचान्य इत्यपि।
वराभिषेकमीशितुः कुरुध्वमाश्वसंशयम्॥ १७/३४॥
अतोऽन्यथा शिरस्यहं निपातयामि वोऽशनिम्।
इतीदमिन्द्रशासनं कुरुध्वमित्यसौ ययौ॥ १७/३५॥
तदीरितं निशम्य ते पुनः सुतप्तचेतसः।
बभूवुरूचिरे वचः सुगर्वितो हि वासवः॥ १७/३६॥
पुरा बिभेति नः सदा प्रतिप्रति स्म वासवः।
उताद्य कृष्णसंश्रयाद् दृढं विभीषयत्यसौ॥ १७/३७॥
अदृश्य एव देवराड् यदि स्म वज्रमुत्सृजेत्।
भवेम पीडिता वयं वरादमृत्यवोऽपि हि॥ १७/३८॥
पुरा दिविस्थितस्य च प्रमर्दने वयं क्षमाः।
उताद्य यद्यमुं वयं व्रजेम कृष्ण एष्यति॥ १७/३९॥
अतोऽभिषेचनाद् यदीह शार्ङ्गिणः शचीपतिः।
न वज्रमुत्सृजेत् तदाऽभिषेचयाम तं वयम्॥ १७/४०॥
अतोऽन्यथा दनुर्यथा वरादमृत्युकोऽपि सन्।
सुरेन्द्रवज्रताडितो बभूव कुक्षिगास्ययुक्॥ १७/४१॥
तथैव कृष्णसंश्रयात् स नः शचीपतिर्नयेत्।
इति स्म निश्चिता नृपानयातयन्त शौरये॥ १७/४२॥
समस्तशो जरासुतादिभिः कृतेऽभिषेचने।
अतीव भग्नमानकान् नचानुयाति कश्चन॥ १७/४३॥
समाश्रयं च केशवं तदैव जीवनार्थिनः।
प्रकुर्युरासुरा अपीति देवकार्यसङ्क्षयः॥ १७/४४॥
इतीक्ष्य पाकशासनोऽवदज्जरासुतादिकान्।
सरुक्मिचेदिसाल्वपो न यातु मागधो हरिम्॥ १७/४५॥
ततस्तु तान् विनाऽपरेऽधिराजराज इत्यमुम्।
तदाऽभिषेक्तुमुद्यता नृपाः सुरेशशासनात्॥ १७/४६॥
ततः शचीपतिर्निजं वरासनं हरेरदात्।
विवेश तत्र केशवो नभस्थलावतारिते॥ १७/४७॥
करे प्रगृह्य केशवो न्यवेशयत् सहासने।
पतत्रिपुङ्गवं च तौ स भीष्मकानुजौ प्रभुः॥ १७/४८॥
अथाखिला नरेश्वरा मुनीन्द्रसंयुता हरिम्।
सुशातकौम्भकुम्भकैः प्रचक्रुराभिषेकिणम्॥ १७/४९॥
विरिञ्चशर्वपूर्वकैरभिष्टुतः सुरादिभिः।
समस्तदेवगायकैः प्रगीत आस केशवः॥ १७/५०॥
अथाह भीष्मकं प्रभुः स्वयंवरः किल त्वया।
अभीप्सितः सुताकृते शुभाय ते भवेन्न सः॥ १७/५१॥
इयं रमा तवात्मजा बभूव तां हरेर्न चेत्।
ददाति चेत् तदा पिता निरिन्दिरो व्रजेदधः॥ १७/५२॥
हिताय चैतदीरितं तवान्यथा न चिन्तय।
न योषिदिच्छया त्वहं ब्रवीमि पश्य यादृशः॥ १७/५३॥
उदीर्य चैवमीश्वरश्चकार हाविरात्मनः।
स विश्वरूपमुत्तमं विसङ्ख्यशीर्षबाहुकम्॥ १७/५४॥
अनन्ततेज आततं विसङ्ख्यरूपसंयुतम्।
विचित्रमौलिकुण्डलाङ्गदोरुहारनूपुरम्॥ १७/५५॥
ज्वलत्सुकौस्तुभप्रभाभिभासकं शुभाम्बरम्।
प्रपश्य यादृशाः स्त्रियो ममेत्यदर्शयच्छ्रियम्॥ १७/५६॥
अनन्तरूपिणीं परां मनुष्यदृष्टितोऽधिकाम्।
स रुक्मिणीतनोरपि व्यदर्शयच्च देवताः॥ १७/५७॥
तदद्भुतं समीक्ष्य तु प्रभीत आशु भीष्मकः।
पपात पादयोर्विभोः करोमि तत् तथेति च॥ १७/५८॥
पुनश्च विश्वरूपतां पिधाय पद्मलोचनः।
जगाम पक्षिवाहनः पुरीं स्वबाहुपालिताम्॥ १७/५९॥
अपाम्पतिश्च मैथिलः स्वयंवरं कृतावपि।
हरिं विनिश्चयादियं व्रजेदिति स्म चक्रतुः॥ १७/६०॥
स्वयंवरः क्षितेर्भुजां स्वधर्म इत्यतो द्वयोः।
न दोष आस भीष्मको न केशवार्थमैच्छत॥ १७/६१॥
अतो हरौ प्रबोध्य तं गते कृपालुसत्तमे।
वशीकृते च भीष्मके नृपास्त्वमन्त्रयन् पुनः॥ १७/६२॥
यशश्च धर्ममुत्तमं विधित्सता वृकोदरे।
न केशवेन सूदितो जरासुतो हि मन्यते॥ १७/६३॥
वराच्छिवस्य मामयं न हन्तुमीष्ट उत्तमात्।
अतः शिवप्रसादतो जितोऽपि जेष्य उत्तरम्॥ १७/६४॥
मृधेमृधे जितोऽपि सन् दृढाशया पुनःपुनः।
समीहते युधे शिवं नचावमन्यते क्वचित्॥ १७/६५॥
अतः पुनश्च भूमिपानुवाच बारुहद्रथः।
धिगेव पौरुषं हि नो यदेष नोऽजयत् सदा॥ १७/६६॥
अभूपतेर्नचासनं प्रदेयमित्युदाहृतम्।
अमुष्य नस्तदन्यथा बभूव चिन्तितं नृपाः॥ १७/६७॥
अयं नृपोत्तमाङ्गणे महेन्द्रपीठमारुहत्।
समस्तराजराजतामवाप नोऽप्यनिच्छताम्॥ १७/६८॥
अतः पुनः कथं हरिं वयं जयेम चिन्त्यताम्।
यथा च भीष्मकात्मजामवाप्नुयाच्च चेदिराट्॥ १७/६९॥
अयं हि दत्तपुत्रको म औरसाद् विशिष्यते।
अतो निवेश्य एष मे सुरूपिणी च रुक्मिणी॥ १७/७०॥
शिवागमेषु शिष्यकाः सरुक्मिसाल्वपौण्ड्रकाः।
ममाखिला नृपास्ततः कुरुध्वमेतदेव मे॥ १७/७१॥
इतीरिते तु सौभराड् जगाद रुक्मिसंविदा।
स्वयंवरो निवर्तितः स्वसारमेष दास्यति॥ १७/७२॥
नचातिवर्तितुं क्षमः पिताऽस्य चेदिपाय ताम्।
प्रदातुकाममात्मजं वयोगतस्तथाऽबलः॥ १७/७३॥
स्वयं तु कृष्ण एत्य नो विजित्य कन्यकां हरेत्।
ततोऽस्य पूर्वमेव नो ह्यभावता कृता शुभा॥ १७/७४॥
उपाय एष चिन्तितो मयाऽत्र मागधेश्वर।
मुनिं हि गर्गनामकं ह्यमुष्य श्याल आक्षिपत्॥ १७/७५॥
यदाऽस्य षण्डतोदिता मुनेः पुरो हि तस्य च।
परेण वृष्णयोऽहसंश्चुकोप गर्ग एषु ह॥ १७/७६॥
चकार हि प्रतिश्रवं समार्जये सुतं द्रुतम्।
अकृष्णतां य आनयेद् भुवोऽपि वृष्णिनाशकः॥ १७/७७॥
यतो हि कृष्णसंश्रयाद् बतापहासिता वयम्।
इति ब्रुवन् वनं ययौ तपश्च शैवमाचरत्॥ १७/७८॥
स चूर्णमायसं त्वदन् ददर्श चाब्दतः शिवम्।
वरं ततोऽभिपेदिवान् सुतं हरेरभावदम्॥ १७/७९॥
स विष्णुदैवतोऽपि सन् प्रविष्ट उल्बणासुरैः।
व्यधाद्धरेः प्रतीपकं व्रतं च नैष्ठिकं जहौ॥ १७/८०॥
तमार चासुराप्सरा बलिष्ठपुत्रकाम्यया।
प्रविश्य गोपिकाङ्गनासमूहमध्यमुल्बणा॥ १७/८१॥
स यावनेन भूभृता हि गोपिकाभिरर्चितः।
अपुत्रकेण जानता मुनेर्मनोऽनुचिन्तितम्॥ १७/८२॥
स चाप्सरस्तनौ सुतं निषिच्य यावनाय च।
ददौ विमोहितः क्रुधा किमेतदीशवैरिणः॥ १७/८३॥
स आश्रमाच्च नैष्ठिकाद् विदूषितः प्रतीपकृत्।
हरेश्च तापमेयिवान् जगर्ह चात्मशेमुषीम्॥ १७/८४॥
जगाम चारणं हरिं प्रपाहि मां सुपापिनम्।
इति स्म विष्ण्वनुज्ञया चकार वैष्णवं तपः॥ १७/८५॥
कुतो हि भाग्यमापतेन्मुनेः शिवार्चने सदा।
भवादृशा हि दानवाः स्थिराः शिवार्चने सदा॥ १७/८६॥
सुतोऽस्य कालनामको बभूव कृष्णमर्दितुम्।
सदैव कालकाङ्क्षणात् स यावनाभिषेचितः॥ १७/८७॥
तवैव शिष्य एष चातिभक्तिमान् हि शङ्करे।
प्रभूतसेनया युतो बलोद्धतश्च सर्वदा॥ १७/८८॥
तमेव यामि शासनात् तवोपनीय सत्वरम्।
विकृष्णकं विधाय च क्षितेस्तलंं रमामहे॥ १७/८९॥
ततश्च रुक्मिणीं वयं प्रदापयाम चेदिपे।
विनाश्य देवपक्षिणो यथेष्टमास्म सर्वदा॥ १७/९०॥
इतीरितो जरासुतो बभूव दुर्मना भृशम्।
किरीटमण्डितं शिरश्चकार चाश्ववाग् भृशम्॥ १७/९१॥
करं करेण पीडयन् निशाम्य चात्मनो भुजौ।
जगाद कार्यसिद्धये कथं प्रयाचये परम्॥ १७/९२॥
सुदुर्गकार्यसन्ततिं ह्यगुः स्म मद्भुजाश्रयाः।
समस्तभूतले नृपाः स चाहमेष मागधः॥ १७/९३॥
कदाऽप्यचीर्णमद्य तत् कथं करोमि केवलम्।
गिरीशपादसंश्रयः प्रभुः समस्तभूभृताम्॥ १७/९४॥
इतीरितः स सौभराड् जगाद वाक्यमुत्तरम्।
भवानपि स्म मुह्यते किमस्मदादयः प्रभो॥ १७/९५॥
स्वशिष्यकैः कृतं तु यत् किमन्यसाधितं भवेत्।
स्वशिष्यदासवर्गकैः समर्थयन्ति भूभुजः॥ १७/९६॥
अपि स्म ते बलाश्रयप्रवृत्तयोऽस्मदादयः।
पुमान् कुठारसङ्ग्रहादशक्त ईर्यते हि किम्॥ १७/९७॥
कुठारसम्मितो ह्यसौ तवैव यावनेश्वरः।
विना भवद्बलं क्वचित् प्रवर्तितुं नहि क्षमः॥ १७/९८॥
वरो हि कृष्णमर्दने वृतोऽस्य केवलः शिवात्।
तदन्यशत्रुपीडनात् त्वमेव चास्य रक्षकः॥ १७/९९॥
तवाखिलैरजेयता शिवप्रसादतोऽस्ति हि।
विशेषतो हरेर्जये वरादयं विमृग्यते॥ १७/१००॥
इतीरितेऽप्यतृप्तवत् स्थिते तु बारुहद्रथे।
जगाम सौभमास्थितः स सौभराट् च यावनम्॥ १७/१०१॥
स कालयावनोऽथ तं जरासुतान्तिकागतम्।
निशम्य भक्तिपूर्वकं प्रणम्य चार्चयद् द्रुतम्॥ १७/१०२॥
जरासुतो हि दैवतं समस्तकेशवद्विषाम्।
इति प्रणम्य तां दिशं तदीयमाश्वपूजयत्॥ १७/१०३॥
तदीरितं निशम्य च द्रुतं त्रिकोटिसङ्ख्यया।
अक्षौहिणीकया युतः स्वसेनया निराक्रमत्॥ १७/१०४॥
तदश्वमूत्रविष्ठया बभूव नामतः शकृत्।
नदी सुवेगगामिनी कलौ च या वहेद् द्रुतम्॥ १७/१०५॥
पुनःपुनर्नदीभवं निशाम्य देशसङ्क्षयम्।
तदन्यदेशमूत्रितं व्यशोषयद्धि मारुतः॥ १७/१०६॥
हरिश्च वैनतेययुग् विचार्य रामसंयुतः।
सदाऽतिपूर्णसंविदप्यजोऽथ लीलयाऽस्मरत्॥ १७/१०७॥
युयुत्सुरेष यावनः समीपमागतोऽद्य नः।
युयुत्सतामनेन नो जरासुतोऽभियास्यति॥ १७/१०८॥
स यादवान् हनिष्यति प्रभङ्गतस्तु कोपतः।
पुरा जयाशया हि नो यदून् न जघ्निवानसौ॥ १७/१०९॥
निराशकोऽद्य यादवनपि स्म पीडयिष्यति।
अतः समुद्रमध्यगापुरीविधानमद्य मे॥ १७/११०॥
प्ररोचते निधानमप्यमुत्र सर्वसात्त्वताम्।
उदीर्य चैवमीश्वरोऽस्मरत् सुरेशवार्धकिम्॥ १७/१११॥
स भौवनः समागतः कुशस्थलीं विनिर्ममे।
निरम्बुके तु सागरे जनार्दनाज्ञया कृते॥ १७/११२॥
महोदकस्य मध्यतश्चकार तां पुरीं शुभाम्।
द्विषट्कयोजनायतां पयोब्धिमध्यगोपमाम्॥ १७/११३॥
चकार लावणोदकं जनार्दनोऽमृतोपमम्।
सभां सुधर्मनामिकां ददौ समीरणोऽस्य च॥ १७/११४॥
शतक्रतोः सभां तु तां प्रदाय केशवाय सः।
निधीन् समर्प्य सर्वशो ययौ प्रणम्य तं प्रभुम्॥ १७/११५॥
समस्तदेवतागणाः स्वकीर्यमर्पयन् हरौ।
विमुच्य पक्षिपुङ्गवं स योद्धुमैच्छदच्युतः॥ १७/११६॥
समस्तमाधुरान् प्रभुः कुशस्थलीस्थितान् क्षणात्।
विधाय बाहुयोधकः स यावनं समभ्ययात्॥ १७/११७॥
अनन्तशक्तिरप्यजः सुनीतिदृष्टये नृणाम्।
व्यवासयन्निजाञ्जनान् स लीलयैव केवलम्॥ १७/११८॥
अनाद्यनन्तकालकं समस्तलोकमण्डलम्।
यदीक्षयैव रक्ष्यते किमस्य वृष्णिरक्षणम्॥ १७/११९॥
निरायुधं च मामयं वराच्छिवस्य न क्षमः।
समस्तसेनया युतोऽपि योद्धुमित्यदर्शयत्॥ १७/११९॥
स कृष्णपन्नगं घटे निधाय केशवोऽर्पयत्।
निरायुधोऽप्यहं क्षमो निहन्तुमप्रियानिति॥ १७/१२०॥
घटं पिपीलिकागणैः प्रपूर्य यावनोऽस्य च।
बहुत्वतो विजेष्य इत्यहिं मृतं व्यदर्शयत्॥ १७/१२१॥
किमत्र सत्यमित्यहं प्रदर्शयिष्य इत्यजः।
उदीर्य दूतमभ्ययात् स यावनं प्रबाधितुम्॥ १७/१२२॥
स बाहुनैव केशवो विजित्य यावनं प्रभुः।
निहत्य सर्वसैनिकान् स्वमस्य यापयत् पुरीम्॥ १७/१२३॥
महास्त्रशस्त्रसञ्चयान् सृजन्तमाशु यावनम्।
न्यपातयद् रथोत्तमात् तलेन केशवोऽरिहा॥ १७/१२४॥
विवाहनं निरायुधं विधाय बाहुना क्षणात्।
विमूर्च्छितं नचाहनत् सुरार्थितं स्मरन् हरिः॥ १७/१२५॥
पुरा हि यौवनाश्वजे वरप्रदाः सुरेश्वराः।
ययाचिरे जनार्दनं वरं वरप्रदेश्वरम्॥ १७/१२६॥
अनर्थको वरोऽमुना वृतोऽपि सार्थको भवेत्।
अरिं भविष्ययावनं दहत्वयं तवेश्वर॥ १७/१२७॥
तथाऽस्त्विति प्रभाषितं स्ववाक्यमेव केशवः।
ऋतं विधातुमभ्ययात् स यौवनाश्वजान्तिकम्॥ १७/१२८॥
ससञ्ज्ञकोऽथ यावनो धरातलात् समुत्थितः।
निपात्य यान्तमीश्वरं स पृष्ठतोऽन्वयात् क्रुधा॥ १७/१२९॥
हरिर्गुहां नृपस्य तु प्रविश्य संव्यवस्थितः।
स यावनः पदाऽहनन्नृपं स तं ददर्श ह॥ १७/१३०॥
स तस्य दृष्टिमात्रतो बभूव भस्मसात् क्षणात्।
स एव विष्णुरव्ययो ददाह तं हि वह्निवत्॥ १७/१३१॥
वराच्छिवस्य दैवतैरवध्यदानवान् पुरा।
हरेर्वरान्निहत्य स प्रपेद आश्विमं वरम्॥ १७/१३२॥
सुदीर्घसुप्तिमात्मनः प्रसुप्तिभङ्गकृत्क्षयम्।
स्वदृष्टिमात्रतस्ततो हतः स यावनस्तदा॥ १७/१३३॥
अतश्च पुण्यमाप्तवान् सुरप्रसादतोऽक्षयम्।
स यौवनाश्वजो नृपो न देवतोषणं वृथा॥ १७/१३४॥
ततो हरिं निरीक्ष्य स स्तुतिं विधाय चोत्तमम्।
हरेरनुज्ञया तपश्चकार मुक्तिमाप च॥ १७/१३५॥
ततो गुहामुखाद्धरिर्विनिःसृतो जरासुतम्।
समस्तभूपसंयुतं जिगाय बाहुनेश्वरः॥ १७/१३६॥
तलेन मुष्टिभिस्तथा महीरुहैश्च चूर्णिताः।
निपेतुरस्य सैनिकाः स्वयं च मूर्च्छितोऽपतत्॥ १७/१३७॥
ससाल्वपौण्ड्रचेदिपान् निपात्य सर्वभूभुजः।
स पुप्लुवे जनार्दनः क्षणेन तां कुशस्थलीम्॥ १७/१३८॥
ससञ्ज्ञकाः समुत्थितास्ततो नृपाः पुनर्ययुः।
जिगीषवोऽथ रुक्मिणीं विधाय चेदिपे हरिम्॥ १७/१३९॥
समस्तराजमण्डले विनिश्चयादुपागते।
सभीष्मके च रुक्मिणीं प्रदातुमुद्यते मुदा॥ १७/१४०॥
समस्तलोकयोषितां वरा विदर्भनन्दना।
द्विजोत्तमं हरेः पदोः सकाशमाश्वयापयत्॥ १७/१४१॥
निशम्य तद्वचो हरिः क्षणाद् विदर्भकानगात्।
तमन्वयाद्धलायुधः समस्तयादवैः सह॥ १७/१४२॥
समस्तराजमण्डलं प्रयान्तमीक्ष्य केशवम्।
सुयत्तमात्तकार्मुकं बभूव कन्यकावने॥ १७/१४३॥
पुरा प्रदानतः सुरेक्षणच्छलाद् बहिर्गताम्।
रथे न्यवेशयद्धरिः प्रपश्यतां च भूभृताम्॥ १७/१४४॥
जरासुतादयो रुषा तमभ्ययुः शरोत्तमैः।
विधाय तान् निरायुधान् जगाम केशवः शनैः॥ १७/१४५॥
पुनर्गृहीतकार्मुकान् हरिं प्रयातुमुद्यतान्।
न्यवारयद्धलायुधो बलाद् बलोर्जिताग्रणीः॥ १७/१४६॥
तदा सितः शिरोरुहो हरेर्हलायुधे स्थितः।
प्रकाशमादिशद् बलं विजेतुमत्र मागधम्॥ १७/१४७॥
स तस्य मागधो रणे गदाप्रहारचूर्णितः।
पपात भूतले बलो विजित्य तं ययौ पुरीम्॥ १७/१४८॥
वरोरुवेषसंयुतोऽथ चेदिराट् समभ्ययात्।
तमाससाद सात्यकिर्नदन् मृगाधिपो यथा॥ १७/१४९॥
चिरं प्रयुद्ध्य तावुभौ वरास्त्रशस्त्रवर्षिणौ।
क्रुधा निरीक्ष्य तस्थतुः परस्परं स्फुरत्तनू॥ १७/१५०॥
समानभावमक्षमी शिनेः सुतात्मजः शरम्।
अथोद्बबर्ह तं शरं बलान्मुमोच वक्षसि॥ १७/१५१॥
स तेन ताडितोऽपतद् विसञ्ज्ञको नृपात्मजः।
विजित्य तं स सात्यकिर्ययौ प्रहृष्टमानसः॥ १७/१५२॥
अथापरे च यादवा विजित्य तद्बलं ययुः।
पुरैव रुक्मिपूर्वकाः प्रजग्मुरच्युतं प्रति॥ १७/१५३॥
सहैकलव्यपूर्वकैः समेत्य भीष्मकात्मजः।
हरिं ववर्ष सायकैः स सिंहवन्न्यवर्तत॥ १७/१५४॥
अक्षौहिणीत्रयं हरिस्तदा निहत्य सायकैः।
अवाहनायुधं व्यधान्निषादपं शरैः क्षणात्॥ १७/१५५॥
शरं शरीरनाशकं समाददानमीश्वरम्।
स एकलव्य आशु तं विहाय दुद्रुवे भयात्॥ १७/१५६॥
धनुर्भृतां वरे गते रणं विहाय भूभृतः।
करूशराजपूर्वकाः क्षणात् प्रदुद्रुवुर्भयात्॥ १७/१५७॥
अथाससाद केशवं रुषा स भीष्मकात्मजः।
शराम्बुधार आशु तं विवाहनं व्यधाद्धरिः॥ १७/१५८॥
चकर्त कार्मुकं पुनः स खड्गचर्मभृद्धरेः।
रथं समारुहच्छरैश्चकर्त खड्गमीश्वरः॥ १७/१५९॥
शरैर्वितस्तिमात्रकैर्विधाय तं निरायुधम्।
प्रियावचः प्रपालयन् जघान नैनमीश्वरः॥ १७/१६०॥
निबद्ध्य पञ्चचूडिनं विधाय तं व्यसर्जयत्।
जगज्जनित्रयोरिदं विडम्बनं रमेशयोः॥ १७/१६१॥
सदैकमानसावपि स्वधर्मशासकौ नृणाम्।
रमा हरिश्च तत्र तौ विजह्रतुश्च रुक्मिणा॥ १७/१६२॥
अथाससाद सौभराड् हरिं शराम्बुवर्षणः।
हरिः शरं यमोपमं मुमोच तस्य वक्षसि॥ १७/१६३॥
शरेण तेन पीडितः पपात मन्दचेष्टितः।
चिरात् ससञ्ज्ञकोऽगमत् त्रिनेत्रतोषणेच्छया॥ १७/१६४॥
समस्तराजसन्निधावयादवीं महीमिमाम्।
करिष्य इत्युदीर्य स व्यधात् तपोऽतिदुश्चरम्॥ १७/१६५॥
अथो विवेश केशवः पुरीं कुशस्थलीं प्रभुः।
प्रियायुतोऽब्जजादिभिः समीडितः सुरेश्वरैः॥ १७/१६६॥
पुरा ततो हलायुधः प्रियां निजां पुराऽपि हि।
स वारुणीसमाह्वयामवाप रेवतीं प्रभुः॥ १७/१६७॥
पतिं यथाऽनुरूपिणं तदीयमेव पूर्वकम्।
पिता तदीय ऐच्छत प्रवेत्तुमब्जसम्भवात्॥ १७/१६८॥
स तत्सदो गतो वरात् तदीयतः प्रगीतिकाम्।
निशम्य नाविदद् गतं युगोरुकालपर्ययम्॥ १७/१६९॥
नरानयोग्यगीतिका विमोहयेत् ततो नृपः।
स मूढबुद्धिरन्ततोऽल्पकाल इत्यमन्यत॥ १७/१७०॥
स मूर्च्छितः प्रबोधितोऽब्जजेन तं त्वपृच्छत।
सुतापतिं बलं च सोऽब्रवीद् युगात्यये बहौ॥ १७/१७१॥
स रैवतो बलाय तां प्रदाय गन्धमादनम्।
गतोऽत्र चीर्णसत्तपा अवाप केशवान्तिकम्॥ १७/१७२॥
बलोऽपि तां पुरातनप्रमाणसम्मितां प्रभुः।
हलेन चात्मना समां चकार सत्यवाञ्छितः॥ १७/१७३॥
तया रतः सुतावुभौ शठोल्मुकाभिधावधात्।
पुराऽर्यमांशकौ सुरावुदारचेष्टितो बलः॥ १७/१७४॥
जनार्दनश्च रुक्मिणीकरं शुभे दिनेऽग्रहीत्।
महोत्सवस्तदाऽभवत् कुशस्थलीनिवासिनाम्॥ १७/१७५॥
चतुर्मुखेशपूर्वकाः सुरा वियत्यवस्थिताः।
प्रतुष्टुवुर्जनार्दनं रमासमेतमव्ययम्॥ १७/१७६॥
मुनीन्द्रदेवगायकादयोऽपि यादवैः सह।
विचेरुरुत्तमोत्सवे रमारमेशयोगिनि॥ १७/१७७॥
सुरांशकाश्च ये नृपाः समाहुता महोत्सवे।
सपाण्डवाः समाययुर्हरिं रमासमायुतम्॥ १७/१७८॥
समस्तलोकसुन्दरौ युतौ रमारमेश्वरौ।
समीक्ष्य मोदमाययुः समस्तलोकसज्जनाः॥ १७/१७९॥
तया रमन् जनार्दनो वियोगशून्यया सदा।
अधत्त पुत्रमुत्तमं मनोभवं पुरातनम्॥ १७/१८०॥
चतुस्तनोर्हरेः प्रभोस्तृतीयरूपसंयुतः।
ततस्तदाह्वयोऽभवत् स रुक्मिणीसुतो बली॥ १७/१८१॥
पुरैव मृत्यवेऽवदत् तमेव शम्बरस्य ह।
प्रजातमब्जजाङ्कजस्तवान्तकोऽयमित्यपि॥ १७/१८२॥
स मायया हरेः सुतं प्रगृह्य सूतिकागृहात्।
अवाक्षिपन्महोदधावुपेक्षितोऽरिपाणिना॥ १७/१८३॥
तमग्रसज्जलेचरः स दाशहस्तमागतः।
कुमारमस्य तूदरे निरीक्ष्य शम्बरे ददुः॥ १७/१८४॥
विपाट्य मत्स्यकोदरं स शम्बरः कुमारकम्।
न्यवेदयन्मनोभवप्रियाकरे सुरूपिणम्॥ १७/१८५॥
अनङ्गतामुपागते पुरा हरेण साऽङ्गजे।
वशं विरिञ्चशापतो जगाम शम्बरस्य हि॥ १७/१८६॥
पुरा हि पञ्चभर्तृकां निशम्य कञ्जजोदिताम्।
जहास पार्षतात्मजां शशाप तां ततस्त्वजः॥ १७/१८७॥
भवासुरेण दूषितेति सा ततो हि मायया।
पिधाय तां निजां तनुं जगाम चान्ययाऽसुरम्॥ १७/१८८॥
गृहेऽपि साऽसुरे स्थिता निजस्वरूपतोऽसुरम्।
न गच्छति स्म सा पतिं निजं समीक्ष्य हर्षिता॥ १७/१८९॥
रसायनैः कुमारकं व्यवर्धयद् रतिः पतिम्।
सुपूर्णयौवनोऽभवच्चतुर्भिरेव वत्सरैः॥ १७/१९०॥
पतिं सुपूर्णयौवनं निरीक्ष्य तां विषज्जतीम्।
उवाच कार्ष्णिरम्ब ते कुचेष्टितं कथं न्विति॥ १७/१९१॥
जगाद साऽखिलं पतौ तदस्य जन्म चागतिम्।
ततोऽग्रहीत् स तां प्रियां रतिं रमापतेः सुतः॥ १७/१९२॥
ददौ च मन्त्रमुत्तमं समस्तमायिनाशकम्।
भृगूत्थरामदैवतं रतिर्हरेः सुताय सा॥ १७/१९३॥
ततः स्वदारधर्षकं समाह्वयद् युधेऽङ्गजः।
स शम्बरं समेत्य तं युयोध शक्तितो बली॥ १७/१९४॥
स खड्गचर्मधारिणं वरास्त्रशस्त्रपादपैः।
यदा न योद्धुमाशकद्धरेः सुतं न दृश्यते॥ १७/१९५॥
सहस्रमायमुल्बणं त्वदृश्यमम्बराद् गिरीन्।
सृजन्तमेत्य विद्यया जघान कृष्णनन्दनः॥ १७/१९६॥
स विद्यया विनाशितोरुमाय आशु शम्बरः।
निकृत्तकन्धरोऽपतद् वरासिनाऽमुना क्षणात्॥ १७/१९७॥
निहत्य तं हरेः सुतस्तयैव विद्ययाऽम्बरम्।
समास्थितः स्वभार्यया समं कुशस्थलीं ययौ॥ १७/१९८॥
समस्तवेदिनोर्मुनिर्नरान् विडम्बमानयोः।
रमारमेशयोः सुतं जगाद तं स्म नारदः॥ १७/१९९॥
स रुक्मिणीजनार्दनादिभिः सरामयादवैः।
पितामहेन चादरात् सुलालितोऽवसत् सुखम्॥ १७/२००॥
ततः पुरा स्यमन्तकं ह्यवाप सूर्यमण्डले।
स्थिताद्धरेः स सत्रजित् सदाऽत्र केशवार्चकः॥ १७/२०१॥
सदाऽस्य विष्णुभाविनोऽप्यतीव लोभमान्तरम्।
प्रकाशयन् रमापतिर्ययाच ईश्वरो मणिम्॥ १७/२०२॥
स तं न दत्तवांस्ततोऽनुजो निबद्ध्य तं मणिम्।
वनं गतः प्रसेनको मृगाधिपेन पातितः॥ १७/२०३॥
तदा स सत्रजिद्धरिं शशंस सोदरान्तकम्।
उपांशु वर्त्मना ततो हरिः सयादवो ययौ॥ १७/२०४॥
वने स सिंहसूदितं पदैः प्रदर्श्य वृष्णिनाम्।
प्रसेनमृक्षपातितं स सिंहमप्यदर्शयत्॥ १७/२०५॥
ततो निधाय तान् बलं स जाम्बवत्परिग्रहम्।
विवेश तत्र संयुगं बभूव तेन चेशितुः॥ १७/२०६॥
युयोध मन्दमेव स प्रभुः स्वभक्त इत्यजः।
चकार चोग्रमन्ततः प्रकाशयन् स्वमस्य हि॥ १७/२०७॥
स मुष्टिपिष्टविग्रहो नितान्तमापदं गतः।
जगाम चेतसाऽरणं रघूत्तमं निजं पतिं॥ १७/२०८॥
स्मृतिं गते तु राघवे तदाकृतिं यदूत्तमे।
समस्तभेदवर्जितां समीक्ष्य सोऽयमित्यवैत्॥ १७/२०९॥
ततः क्षमापयन् सुतां प्रदाय रोहिणीं शुभाम्।
मणिं च तं नुनाव स प्रपन्न आशु पादयोः॥ १७/२१०॥
विधाय चक्रदारितं सुजीर्णदेहमस्य सः।
युवानमाशु केशवश्चकार वेदनां विना॥ १७/२११॥
विधाय भक्तवाञ्छितं प्रियासहाय ईश्वरः।
प्रगृह्य तं महामणिं विनिर्ययौ गुहामुखात्॥ १७/२१२॥
गुहां प्रविष्टमीश्वरं बहून्यहान्यनिर्गतम्।
प्रतीक्ष्य यादवास्तु ये गतास्तदा तु जहृषुः॥ १७/२१३॥
समस्तवृष्णिसन्निधौ यदूत्तमः स्यमन्तकम्।
ददौ च सत्रजित्करे स विच्छविर्बभूव ह॥ १७/२१४॥
स दुर्यशो रमापतावनूच्य मिथ्यया तपन्।
स्वपापहानिकाङ्क्षया ददौ सुतां जनार्दने॥ १७/२१५॥
मणिं च तं प्रदाय तं ननाम ह क्षमापयन्।
मणिं पुनर्ददौ हरिर्मुमोद सत्यभामया॥ १७/२१६॥
रमैव सा हि भूरिति द्वितीयमूर्तिरुत्तमा।
बभूव सत्रजित्सुता समस्तलोकसुन्दरी॥ १७/२१७॥
ततो हि सा च रुक्मिणी प्रिये प्रियासु तेऽधिकम्।
जनार्दनस्य ते हरेः सदाऽवियोगिनी यतः॥ १७/२१८॥
अवाप साम्बनामकं सुतं च रोहिणी हरेः।
चतुर्मुखांशसंयुतं कुमारमेव षण्मुखम्॥ १७/२१९॥
इति प्रशासति प्रभौ जगज्जनार्दनेऽखिलम्।
अगण्यसद्गुणार्णवे कदाचिदाययौ द्विजः॥ १७/२२०॥
जनार्दनः स नामतो रमेशपादसंश्रयः।
स मानितश्च विष्णुना प्रणम्य वाक्यमब्रवीत्॥ १७/२२१॥
क्षमस्व मे वचः प्रभो ब्रवीम्यतीव पातकम्।
यतः सुपापदूतकस्ततो हि तादृशं वचः॥ १७/२२२॥
न तेऽस्त्यगोचरं क्वचित् तथाऽपिचाज्ञया वदे।
वदेति चोदितोऽमुना द्विजो जगाद माधवम्॥ १७/२२३॥
सुतौ हि साल्वभूपतेर्बभूवतुः शिवाश्रयौ।
शिवप्रसादसम्भवौ पितुस्तपोबलेन तौ॥ १७/२२४॥
अजेयतामवध्यतां शिवाद् वरं समापतुः।
जरासुतस्य शिष्यकौ तपोबलेन केवलम्॥ १७/२२५॥
महोदरं च कुण्डधारिणं च भूतकावुभौ।
तथाऽजिताववध्यकौ दिदेश शङ्करस्तयोः॥ १७/२२६॥
तयोः सहाय एव तौ वराच्छिवस्य भूतकौ।
अजेयतामवापतुर्नचान्यथाऽमरावपि॥ १७/२२७॥
अजेयतामवध्यतामवाप्य तावुभौ शिवात्।
पितुस्तु राजसूयितां समिच्छतो मदोद्धतौ॥ १७/२२८॥
जरासुतो गुरुत्वतो विरोद्धुमत्र नेच्छति।
नृपांस्तु देवपक्षिणो विजित्य कर्तुमिच्छतः॥ १७/२२९॥
स्वयं हि राजसूयितां जरासुतो न मन्यते।
यतो हि वैष्णवं क्रतुं तमाहुरीश वैदिकाः॥ १७/२३०॥
इमौ पितुर्यशोऽर्थिनौ पराभवाय ते तथा।
समिच्छतोऽच्युत क्रतुं भवन्तमूचतुश्च तौ॥ १७/२३१॥
समुद्रसंश्रयो भवान् बहून् प्रगृह्य लावणान्।
सुभारकानुपैहि नाविति क्षमस्व मे वचः॥ १७/२३२॥
उदीर्य तं ननाम स प्र चाहसन् स्म यादवाः।
हरिस्तु सात्यकिं वचो जगाद मेघनिस्वनः॥ १७/२३३॥
प्रयाहि सात्यके वचो ब्रवीहि मे नृपाधमौ।
समेत्य वां वरायुधैः करं ददान्यसंशयम्॥ १७/२३४॥
उपैतमाशु संयुगार्थिनौ च पुष्करं प्रति।
इतीरितः शिनेः सुतो जगाम विप्रसंयुतः॥ १७/२३५॥
उपेत्य तौ हरेर्वचो जगाद सात्यकिर्बली।
विधाय तौ तृणोपमौ गिरा जगाम केशवम्॥ १७/२३६॥
ततः पुरैव तावुभौ द्विजं हरस्वरूपिणम्।
सुदुःखवासनामकं प्रचक्रतुस्तृणोपमम्॥ १७/२३७॥
दशत्रिकैः शतैर्वृतो यतीश्वरैः स सर्ववित्।
विपाटितात्मकौपिनादिसर्वमात्रकोऽभवत्॥ १७/२३८॥
वरात् स्वसम्भवादसौ न शापशक्तिमानभूत्।
ततः समस्तभञ्जनोरुशक्तिमाप केशवम्॥ १७/२३९॥
स तान् समर्च्य माधवः प्रदाय चोरुमात्रकाः।
ययौ च तैः समन्वितो वधाय साल्वपुत्रयोः॥ १७/२४०॥
तमत्रिजं हरात्मकं यतो हि वेद मागधः।
ततोऽत्यजत् स्वशिष्यकौ निशम्य तत्प्रतीपकौ॥ १७/२४१॥
हरौ तु पुष्करं गते मुनीश्वरैः समन्विते।
समीयतुश्च तावुभावथात्र हंसडीभिकौ॥ १७/२४२॥
स ब्रह्मदत्तनामकोऽत्र तत्पिताऽप्युपाययौ।
समागतौ च भूतकौ शिवस्य यौ पुरःसरौ॥ १७/२४३॥
विचक्रनामकोऽसुरः पुरा विरिञ्चतो वरम्।
अवध्यतामजेयतामवाप्य बाधते सुरान्॥ १७/२४४॥
स चाभवत् तयोः सखा सहायकाम्ययाऽगमत्।
हिडिम्बराक्षसोऽपि यः पुराऽऽप शङ्कराद् वरम्॥ १७/२४५॥
न जीयसे न वध्यसे कुतश्चनेति तोषितात्।
स चैतयोः सखाऽभवत् समाजगाम तत्र च॥ १७/२४६॥
अक्षौहिणीदशात्मकं बलं तयोर्बभूव ह।
विचक्रगं षडात्मकं तथैकमेव राक्षसम्॥ १७/२४७॥
द्विरष्टसेनया युतौ सहैकयैव तौ नृपौ।
समीयतुर्युधे हरिं हरिश्च तौ ससार ह॥ १७/२४८॥
अथ द्वयोर्द्वयोरभूद् रणो भयानको महान्।
हरिर्विचक्रमेयिवान् बलश्च हंसमुद्धतम्॥ १७/२४९॥
तदाऽस्य चानुजं ययौ शिनिप्रवीर आयुधी।
गदश्च नामतोऽनुजो हरेः स रोहिणीसुतः॥ १७/२५०॥
पुरा स चण्डको गणो हरेर्निवेदिताशनः।
समाह्वयद् रणाय वै तयोः स तातमेव हि॥ १७/२५१॥
अक्षौहिणीत्रयान्विताः समस्तयादवास्तदा।
त्रिलोचनानुगौ च तौ न्यवारयन् सराक्षसौ॥ १७/२५२॥
हरिर्विचक्रमोजसा महास्त्रशस्त्रवर्षिणम्।
विवाहनं निरायुधं क्षणाच्चकार सायकैः॥ १७/२५३॥
पुनश्च पादपान् गिरीन् प्रमुञ्चतोऽरिणाऽरिहा।
शिरो जहार देवता विनेदुरत्र हर्षिताः॥ १७/२५४॥
प्रसूनवर्षिभिः स्तुतश्चतुर्मुखादिभिः प्रभुः।
ससार तौ हरानुगौ प्रभक्षकौ स सात्त्वताम्॥ १७/२५५॥
समस्तयादवान् रणे विधूय तौ जनार्दनम्।
उपेत्य चांसगौ हरेरदंशतां सुकर्णकौ॥ १७/२५६॥
स तौ भुजप्रवेगतो विधूय शङ्करालये।
न्यपातयद् बलार्णवोऽमितस्य किं तदुच्यते॥ १७/२५७॥
प्रभक्षयन्तमोजसा हिडिम्बमुद्धतं बलम्।
सहोग्रसेनको ययौ पिता हरेः शरान् क्षिपन्॥ १७/२५८॥
तयो रथौ सहायुधौ प्रभक्ष्य राक्षसो बली।
प्रगृह्य तावभाषत प्रयातमाशु मे मुखम्॥ १७/२५९॥
तदा गदावरायुधः सहैव हंसभूभृता।
प्रयुद्ध्यमान आययौ विहाय तं हलायुधः॥ १७/२६०॥
तमागतं समीक्ष्य तौ विहाय राक्षसाधिपः।
उपेत्य मुष्टिनाऽहनद् बलं स वक्षसि क्रुधा॥ १७/२६१॥
उभौ हि बाहुशालिनावयुद्ध्यतां च मुष्टिभिः।
चिरं प्रयुद्ध्य तं बलोऽग्रहीत् स जङ्घयोर्विभुः॥ १७/२६२॥
अथैनमुद्धतं बलाद् बलः स दूर आक्षिपत्।
पपात पादयोजने स नाजगाम तं पुनः॥ १७/२६३॥
विहाय सैनिकांश्च तौ नृपौ ययौ वनाय सः।
निहत्य तस्य राक्षसान् हलायुधो ननाद ह॥ १७/२६४॥
गदस्तु साल्वभूभृता वयोगतेन योधयन्।
विवाहनं निरायुधं चकार सोऽप्यपाद्रवत्॥ १७/२६५॥
सुतेन तस्य कन्यसा युयोध सात्यकी रथी।
वरास्त्रशस्त्रयोधिनौ विजह्रतुश्च तावुभौ॥ १७/२६६॥
चिरं प्रयुद्ध्य सात्यकिः स हंसकन्यसा बली।
शतं सपञ्चकं रणे चकर्त तस्य धन्विनाम्॥ १७/२६७॥
स खड्गचर्मभृद् रणेऽभ्ययात् सुतात्मजं शिनेः।
स चैनमभ्ययात् तथा वरासिचर्मभृद् विभीः॥ १७/२६८॥
द्विषोडशप्रभेदकं वरासियुद्धमश्रमौ।
प्रदर्श्य निर्विशेषकावुभौ व्यवस्थितौ चिरम्॥ १७/२६९॥
परस्परान्तरैषिणौ नचान्तरं व्यपश्यताम्।
ततो विहाय सङ्गरं गतौ निरर्थकं त्विति॥ १७/२७०॥
ततः स हंससंयुतो जगाम योद्धुमच्युतम्।
क्षणेन तौ निरायुधौ चकार केशवः शरैः॥ १७/२७१॥
हतं च सैन्यमेतयोश्चतुर्थभागशेषितम्।
क्षणेन केशवेन तद्भयादपेयतुश्च तौ॥ १७/२७२॥
स पुष्करेक्षणस्तदा सुरैर्नुतोऽथ पुष्करे।
उवास तां निशां प्रभुः सयादवोऽमितप्रभः॥ १७/२७३॥
परे दिने जनार्दनो नृपत्मजौ प्रविद्रुतौ।
यमस्वसुस्तटे प्रभुः समाससाद पृष्ठतः॥ १७/२७४॥
स रौहिणेयसंयुतः समन्वितश्च सेनया।
स्वशिष्टसेनया वृतौ पलायिनाववारयत्॥ १७/२७५॥
निवृत्य तौ स्वसेनया शरोत्तमैर्ववर्षतुः।
सुकोपितौ समस्तशो यदूनवार्यपौरुषौ॥ १७/२७६॥
अथाससाद हंसको हलायुधं महाधनुः।
अनन्तरोऽस्य सात्यकिं गदं च सर्वसैनिकान्॥ १७/२७७॥
स सात्यकिं निरायुधं विवाहनं विवर्मकम्।
व्यधाद् गदं च तौ रणं विहाय हापजग्मतुः॥ १७/२७८॥
विधूय सैनिकांश्च स प्रगृह्य चापमाततम्।
हरिं जगाम चोन्नदन् महास्त्रशस्त्रवर्षणः॥ १७/२७९॥
तमाशु केशवोऽरिहा समस्तसाधनोज्झितम्।
क्षणाच्चकार सोऽप्यगाद् विसृज्य तं हलायुधम्॥ १७/२८०॥
हलायुधो निरायुधं विधाय हंसमोजसा।
विकृष्टचाप आगतं ददर्श तस्य चानुजम्॥ १७/२८१॥
स हंस आशु कार्मुकं पुनः प्रगृह्य तं बलम्।
यदाऽऽससाद केशवो न्यवारयत् तमोजसा॥ १७/२८२॥
शिनेः सुतात्मजोऽप्यसौ विहाय हंसकानुजम्।
रथान्तरं समास्थितो जगाम तातमस्य च॥ १७/२८३॥
वयोगतः पिता तयोर्युयोध तेन वृष्णिना।
शरं च कण्ठकूबरे व्यसर्जयत् स सात्यकेः॥ १७/२८४॥
स सात्यकिर्दृढाहतो जगाम मोहमाशु च।
सुलब्धसञ्ज्ञ उत्थितः समाददेऽर्धचन्द्रकम्॥ १७/२८५॥
स तेन तच्छिरो बली चकर्त शुक्लमूर्धजम्।
यदम्बयाऽभिकामितं पुरा पपात तत् क्षितौ॥ १७/२८६॥
नदंश्च सात्यकिर्हरेर्जगाम पार्श्वमुद्धतः।
बलोऽपि हंसकानुजं युयोध सेनया युतम्॥ १७/२८७॥
हरिस्तु हंसमुल्बणैः शरैः समर्दयन् बलम्।
जघान तस्य सर्वशो न कश्चिदत्र शेषितः॥ १७/२८८॥
स एक एव केशवं महास्त्रमुक् ससार ह।
निवार्य तानि सर्वशो हरिनिर्जास्त्रमाददे॥ १७/२८९॥
स वैष्णवास्त्रमुद्यतं निरीक्ष्य यानतो महीम्।
गतः पराद्रवद् भयात् पपात यामुनोदके॥ १७/२९०॥
वरास्त्रपाणिरीश्वरः पदाऽहनच्छिरस्यमुम्।
स मूर्च्छितो मुखेऽपतन्महाभुजङ्गमस्य हि॥ १७/२९१॥
स धार्तराष्ट्रकोदरे यथा तमोऽन्धमेयिवान्।
तथा सुदुःखसंयुतो वसन् मनोः परं म्रियेत्॥ १७/ २९२॥
ततोऽन्धमेव तत् तमो हरेर्द्विडेति निश्चयात्।
तदाऽस्य चानुजोऽग्रजं विमार्गयन् जलेऽपतत्॥ १७/२९३॥
विहाय रोहिणीसुतं जले निमज्ज्य मार्गयन्।
अपश्यमान आत्मनो व्यपाटयच्च काकुदम्॥ १७/२९४॥
विहाय देहमुल्बणं तमोऽवतीर्य चाग्रजम्।
प्रतीक्षमाण उल्बणं समत्ति तत् सुखेतरम्॥ १७/२९५॥
ततो हरिर्बलैर्युतो बलान्वितो मुनीश्वरैः।
समं कुशस्थलीं ययौ स्तुतः कशङ्करादिभिः॥ १७/२९६॥
स्वकीयपादपल्लवाश्रयं जनं प्रहर्षयन्।
उवास नित्यसत्सुखार्णवो रमापतिर्गृहे॥ १७/२९७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये सप्तदशोऽध्यायः समाप्तः॥
अष्टादशोऽध्यायः
यदा रामादवाप्तानि दिव्यास्त्राणि प्रपेदिरे।
द्रोणात् कुमारास्तेष्वासीत् सर्वेष्वप्यधिकोऽर्जुनः॥ १८/१॥
निजप्रतिभया जानन् सर्वास्त्राणि ततोऽधिकम्।
नास्त्रयुद्धं क्वचिद् भीमो मन्यते धर्ममञ्जसा॥ १८/२॥
नहि भागवतो धर्मो देवताभ्युपयाचनम्।
ज्ञानभक्ती हरेस्तृप्तिं विना विष्णोरपि क्वचित्॥ १८/३॥
नाकाङ्क्ष्यं किमुतान्येभ्यो ह्यस्त्रं काम्यफलप्रदम्।
शुद्धे भागवते धर्मे निरतो यद् वृकोदरः॥ १८/४॥
न काम्यकर्मकृत् तस्मान्नायाचद् देवमानुषान्।
हरिश्च नार्थितस्तेन कदाचित् कामलिप्सया॥ १८/५॥
भिक्षामटंश्च हुङ्कारात् करवद् वैश्यतोऽग्रहीत्।
नान्यदेवा नतास्तेन वासुदेवान्न पूजिताः॥ १८/६॥
न प्रतीपं हरेः क्वापि स करोति कथञ्चन।
अनुपस्कारिणो युद्धे नाभियाति ह्युपस्करी।
नापयाति युधः क्वापि न क्वचिच्छद्म चाचरेत्॥ १८/७॥
नैवोर्ध्वदैहिकानुज्ञामवैष्ण्वकृतेऽकरोत्।
न करोति स्वयं नैषां प्रियमप्याचरेत् क्वचित्॥ १८/८॥
सख्यं नावैष्णवैश्चक्रे प्रतीपं वैष्णवे नच।
परोक्षेऽपि हरेर्निन्दां कृतो जिह्वां छिनत्ति च॥ १८/९॥
प्रतीपकारिणो हन्ति विष्णोर्वैतानजीघनत्।
न संशयं कदाऽप्येष धर्मे ज्ञानेऽपि वाऽकरोत्॥ १८/१०॥
विद्योपजीवनं नैव चकारापद्यपि क्वचित्।
अतो न धर्मनहुषौ प्रत्युवाच कथञ्चन॥ १८/११॥
आज्ञयैव हरेर्द्रौणेरस्त्राण्यस्त्रैरशामयत्।
अदृश्योऽलम्बुसो भग्नो नान्यत्र तु कथञ्चन॥ १८/१२॥
नह्यस्त्रयुद्धे सदृशो द्रौणेरस्त्यर्जुनादृते।
सर्ववित्त्वं ततो भीमे प्रदर्शयितुमीश्वरः।
अदादाज्ञामस्त्रयुद्धे तथैवालम्बुसं प्रति॥ १८/१३॥
प्रत्यक्षीभूतदेवेषु बन्धुज्येष्ठेषु वा नतिम्।
मर्यादास्थितयेऽशासद् भगवान् पुरुषोत्तमः॥ १८/१४॥
तत्रापि विष्णुमेवासौ नमेन्नान्यं कथञ्चन।
आज्ञयैवास्त्रदेवांश्च प्रेरयामास नार्थनात्॥ १८/१५॥
अन्वेनमेव तद्धर्मे कृष्णैका संस्थिता सदा।
धृतराष्ट्रादपि वरं ततो नात्मार्थमग्रहीत्॥ १८/१६॥
नाशपद् धार्तराष्ट्रांश्च महापद्यपि सा ततः।
न वाचा मनसा वाऽपि प्रतीपं केशवेऽचरत्॥ १८/१७॥
अन्ये भागवतत्वेऽपि छिन्नधर्माः क्वचित्क्वचित्।
स्यमन्तकार्थे रामोऽपि कृष्णस्य विमनाऽभवत्॥ १८/१८॥
अवमेनेऽर्जुनः कृष्णं विप्रस्य शिशुरक्षणे।
प्रद्युम्न उद्धवः साम्बोऽनिरुद्धाद्याश्च सर्वशः॥ १८/१९॥
हरेरिष्टं सुभद्रायाः फल्गुने दानमञ्जसा।
ज्ञात्वाऽपि रुरुधुः सम्यक् सात्यकिः कृष्णसम्मितम्॥ १८/२०॥
कदाचिन्मन्यते पार्थं धर्मजोऽपि नरं हरिम्।
मत्वाऽबिभेज्जरासन्धवधे कृष्णमुदीरितुम्॥ १८/२१॥
बन्धनं शङ्कमानो हि कृष्णस्य विदुरोऽपि तु।
कौरवेयसभामध्ये नावतारमरोचयत्॥ १८/२२॥
नकुलः करदानाय प्रेषयामास केशवे।
अवमेने हरेर्बुद्धिं सहदेवः कुलक्षयात्॥ १८/२३॥
देवकीवसुदेवाद्या मेनिरे मानुषं हरिम्।
भीष्मस्तु भार्गवं राममवमेने युयोध च॥ १८/२४॥
द्रोणकर्णद्रौणिकृपाः कृष्णाभावे मनो दधुः।
देवाः शिवाद्या अपितु विरोधं चक्रिरे क्वचित्॥ १८/२५॥
ऋषिमानुषगन्धर्वा वक्तव्याः किमतः परम्।
जन्मजन्मान्तरेऽज्ञानादवजानन्ति यत् सदा॥ १८/२६॥
तस्मादेको वायुरेव धर्मे भागवते स्थितः।
लक्ष्मीः सरस्वती चेति परशुक्लत्रयं स्मृतम्॥ १८/२७॥
सर्वमेतच्च कथितं तत्रतत्रामितात्मना।
व्यासेनैव पुराणेषु भारते च स्वसंविदा॥ १८/२८॥
यदा ते सर्वशस्त्रास्त्रवेदिनो राजपुत्रकाः।
बभूवू रङ्गमध्ये तान् भारद्वजोऽप्यदर्शयत्॥ १८/२९॥
रक्तचन्दनसत्पुष्पवस्त्रशस्त्रगुडोदनैः।
सम्पूज्य भार्गवं राममनुजज्ञे कुमारकान्॥ १८/३०॥
ते भीष्मद्रोणविदुरगान्धारीधृतराष्ट्रकान्।
सराजमण्डलान् नत्वा कुन्तीं चादर्शयञ्छ्रमम्॥ १८/३१॥
सर्वैः प्रदर्शितेऽस्त्रे तु द्रोणादात्तमहास्त्रवित्।
द्रौणिरस्त्राण्यमेयानि दर्शयामास चाधिकम्॥ १८/३२॥
ततोऽप्यतितरां पार्थो दिव्यास्त्राणि व्यदर्शयत्।
अविध्यन्माशके पादे पक्षिणः पक्ष्म एव च।
एवमादीनि चित्राणि बहून्येष व्यदर्शयत्॥ १८/३३॥
तदैव कर्ण आगत्य रामोपात्तास्त्रसम्पदम्।
दर्शयन्नधिकः पार्थादभूद् राजन्यसंसदि॥ १८/३४॥
कुन्ती निजं सुतं ज्ञात्वा लज्जया नावदच्च तम्।
पार्थोऽसहंस्तं युद्धायैवाह्वयामास संसदि॥ १८/३५॥
रणायाक्षत्रियाह्वानं जानन् धर्मप्रतीपकम्।
भीमो निवार्य बीभत्सुं कर्णायादात् प्रतोदकम्॥ १८/३६॥
अक्षत्रसंस्कारयुतो जातोऽपि क्षत्रिये कुले।
न क्षत्रियो हि भवति यथा व्रात्यो द्विजोत्तमः॥ १८/३७॥
निरुत्तरे कृते कर्णे भीमेनैव सुयोधनः।
अभ्यषेचयदङ्गेषु राजानं पित्रनुज्ञया।
धृतराष्ट्रः पक्षपातात् पुत्रस्यानुवशोऽभवत्॥ १८/३८॥
अभिषिक्ते तदा कर्णे प्रायादधिरथः पिता।
सर्वराजसदोमध्ये ववन्दे तं वृषा तदा।
तुतुषुः कर्मणा तस्य सन्तः सर्वे समागताः॥ १८/३९॥
भीमदुर्योधनौ तत्र शिक्षासन्दर्शनच्छलात्।
समादाय गदे गुर्वी संरम्भादभ्युदीयतुः॥ १८/४०॥
देवासुरमनुष्यादि जगदेतच्चराचरम्।
सर्वं तदा द्विधा भूतं भीमदुर्योधनाश्रयात्॥ १८/४१॥
देवा देवानुकूलाश्च भीममेव समाश्रिताः।
असुरा आसुराश्चैव दुर्योधनसमाश्रयाः।
द्विधाभूता मानुषाश्च देवासुरविभेदतः॥ १८/४२॥
जय भीम महाबाहो जय दुर्योधनेति च।
हुङ्कारांश्चैव फट्कारांश्चक्रुर्देवासुरा अपि॥ १८/४३॥
दृष्ट्वा जगत् सुसंरब्धं द्रोणोऽथ द्विजसत्तमः।
नेदं जगद् विनश्येत भीमदुर्योधनाश्रयात्।
इति पुत्रेण तौ वीरौ न्यवारयदरिन्दमौ॥ १८/४४॥
स्वकीयायांस्वकीयायां योग्यतायां नतु क्वचित्।
युवयोः सम इत्युक्त्वा द्रौणिरेतौ न्यवारयत्।
द्रोणाज्ञया वारितौ तौ ययतुः स्वंस्वमालयम्॥ १८/४५॥
सुरासुरान् सुसंरब्धान् कालेन द्रक्ष्यथेति च।
ब्रह्मा निवार्य ससुरो ययौ सेशः स्वमालयम्॥ १८/४६॥
कर्णं हस्ते प्रगृह्यैव धार्तराष्ट्रो गृहं ययौ।
पार्थं हस्ते प्रगृह्यैव भीमः प्रायात् स्वमालयम्॥ १८/४७॥
पार्थेन कर्णो हन्तव्य इत्यासीद् भीमनिश्चयः।
वैपरीत्येन तस्यासीद् दुर्योधनविनिश्चयः।
तदर्थं नीतिमतुलां चक्रतुस्तावुभावपि॥ १८/४८॥
तथोत्कर्षे फल्गुनस्य यशसो विजयस्य च।
उद्योग आसीद् भीमस्य धार्तराष्ट्रस्य चान्यथा॥ १८/४९॥
भीमार्थं केशवोऽन्ये च देवाः फल्गुनपक्षिणः।
आसन् यथैव रामाद्याः सङ्ग्रहेण हनूमतः।
सुराः सुग्रीवपक्षस्थाः पूर्वमासंस्तथैव हि॥ १८/५०॥
तदर्थमेव भीमस्य ह्यनुजत्वं सुरेश्वरः।
आप पूर्वानुतापेन तेन भीमस्तथाऽकरोत्॥ १८/५१॥
दुर्योधनार्थं कर्णस्य पक्षिणो दैत्यदानवाः।
आसुः सर्वे ग्लहावेतावासतुः कर्णफल्गुनौ॥ १८/५२॥
अथ पृष्टो दक्षिणार्थं द्रोण आह कुमारकान्।
बद्ध्वा पाञ्चालराजानं दत्तेत्यूचुस्तथेति ते॥ १८/५३॥
ते धार्तराष्ट्राः कर्णेन सहिताः पाण्डवा अपि।
ययुर्द्रोणेन सहिताः पाञ्चालनगरं प्रति॥ १८/५४॥
अथाह भीमः सामर्थ्यविवेकाभीप्सया गुरुम्।
गर्व एष कुमाराणामनिवार्यो द्विजोत्तम।
गच्छन्त्वेतेऽग्रतो नैषां वशगो द्रुपदो भवेत्॥ १८/५५॥
निवृत्तेष्वकृतार्थेषु वयं बद्ध्वा रिपुं तव।
आनयाम न सन्देह इति तस्थौ ससोदरः॥ १८/५६॥
सद्रोणकेषु पार्थेषु स्थितेष्वन्ये ससूतजाः।
ययुरात्तप्रहरणाः पाञ्चालान्तःपुरं द्रुतम्॥ १८/५७॥
कुमारान् ग्रहणेप्सूंस्तानुपयातानुदीक्ष्य सः।
अक्षौहिणीत्रितययुङ् निःसृतो द्रुपदो गृहात्॥ १८/५८॥
ते शरैरभिवर्षन्तः परिवार्य कुमारकान्।
अर्दयामासुरुद्वृृत्तान् स्त्रियो बालाश्च सर्वशः॥ १८/५९॥
हर्म्यसंस्थाः स्त्रियो बाला ग्रावभिर्मुसलैरपि।
अत्यर्थमर्दयामासुः कुमारान् सुसुखैधितान्॥ १८/६०॥
द्रुपदस्य वरो ह्यस्ति सूर्यदत्तस्तपोबलात्।
आ योजनात् पुरमुप न त्वा जेष्यति कश्चन॥ १८/६१॥
इति तेन वरेणैव सुखसंवर्धिताश्च ते।
भग्नाः कुमारा आवृत्य दुद्रुवुर्यत्र पाण्डवाः॥ १८/६२॥
स्त्रीबालवृद्धसहितैः पाञ्चालैरप्यनुद्रुताः।
भीमार्जुनेति वाशन्तो ययुर्यत्र स्म पाण्डवाः॥ १८/६३॥
तान् प्रभग्नान् समालोक्य भीमः प्रहरतां वरः।
आरुरोह रथं वीरः पुर आत्तशरासनः॥ १८/६४॥
तमन्वयादिन्द्रसुतो यमौ तस्यैव चक्रयोः।
युधिष्ठिरस्तु द्रोणेन सह तस्थौ निरीक्षकः॥ १८/६५॥
आयान्तमग्रतो दृष्ट्वा भीममात्तशरासनम्।
दुद्रुवुः सर्वपाञ्चाला विविशुः पुरमेव च॥ १८/६६॥
द्रुपदस्त्वभ्ययाद् भीमं सपुत्रः सहसेनया।
चक्ररक्षौ तु तस्यास्तां युधामन्यूत्तमौजसौ॥ १८/६७॥
धात्रर्यमावेशयुतौ विश्वावसुपरावसू।
सुतौ तस्य महावीर्यौ सत्यजित् पृष्ठतोऽभवत्।
स मित्रांशयुतो वीरश्चित्रसेनो महारथः॥ १८/६८॥
अग्रतस्तु शिखण्ड्यागाद् रथोदारः शरान् क्षिपन्।
जनमेजयस्तमन्वेव पूर्वं चित्ररथो हि यः।
त्वष्टुरावेशसंयुक्तः स शरानभ्यवर्षत॥ १८/६९॥
तावुभौ विरथौ कृत्वा विचापौ च विवर्मकौ।
भीमो जघान तां सेनां सवाजिरथकुञ्जराम्॥ १८/७०॥
अथैनं शरवर्षेण युधामन्यूत्तमौजसौ।
अभीयतुस्तौ विरथौ चक्रे भीमो निरायुधौ॥ १८/७१॥
हस्तप्राप्तं स पाञ्चालं नाग्रहीत् स वृकोदरः।
गुर्वर्थमर्जुनस्योर्वीं प्रतिज्ञां कर्तुमप्यृताम्।
मानभङ्गाय कर्णस्य पार्थमेव न्ययोजयत्॥ १८/७२॥
स शरान् क्षिपतस्तस्य पाञ्चालस्यार्जुनो द्रुतम्।
पुप्लुवे स्यन्दने चापं छित्वा तं चाग्रहीत् क्षणात्।
सिंहो मृगमिवादाय स्वरथे चाभिपेदिवान्॥ १८/७३॥
अथ प्रकुपितं सैन्यं फल्गुनं पर्यवारयत्।
जघान भीमस्तरसा तत् सैन्यं शरवृष्टिभिः॥ १८/७४॥
अथ सत्यजिदभ्यागात् पार्थं मुञ्चञ्छरान् बहून्।
तमर्जुनः क्षणेनैव चक्रे विरथकार्मुकम्॥ १८/७५॥
घ्नन्तं भीमं पुनः सैन्यमर्जुनः प्राह मा भवान्।
सेनामर्हति राज्ञोऽस्य वीर हन्तुमशेषतः॥ १८/७६॥
सम्बन्धयोग्यस्तातस्य सखाऽयं नः सुधार्मिकः।
नेष्याम एनमेवातो गुरोर्वचनगौरवात्॥ १८/७७॥
स्नेहपाशं ततश्चक्रे बीभत्सौ द्रुपदोऽधिकम्।
ततः सेनां विहायैव भीमो बीभत्सुमन्वयात्॥ १८/७८॥
मुक्ता कथञ्चिद् भीमास्यात् सा सेना दुद्रुवे भयात्।
द्रुपदं स्थापयामासाथार्जुनो द्रोणसन्निधौ॥ १८/७९॥
पप्रच्छैनं तदा द्रोणः सख्यमस्त्युत नेति ह।
अस्तीदानीमिति प्राह द्रुपदोऽङ्गिरसां वरम्॥ १८/८०॥
अथाह द्रुपदं द्रोणः सख्यमिच्छेऽक्षयं तव।
नह्यराज्ञो भवेत् सख्यं तवेतीदंं कृतं मया॥ १८/८१॥
न विप्रधर्मो यद् युद्धमतस्त्वं न मया धृतः।
शिष्यैरेतत् कारितं मे तव सख्यमभीप्सता॥ १८/८२॥
अतः सख्यार्थमेवाद्य त्वद्राज्यार्धो हृतो मया।
गङ्गाया दक्षिणे कूले त्वं राजैवोत्तरे त्वहम्।
नह्यराजत्व एकस्य सख्यं स्यादावयोः सखे॥ १८/८३॥
इत्युक्त्वोन्मुच्य तं द्रोणो राज्यार्द्धं गृह्य चामुतः।
ययौ शिष्यैर्नागपुरं न्यवसन् सुखमत्र च।
ब्राह्मण्यत्यागभीरुः स नागृह्णद्धनुरप्यसौ॥ १८/८४॥
धार्तराष्ट्रैस्तु भीमस्य भयात् पादौ प्रणम्य च।
शरणार्थं याचितत्वात् सपुत्रो युयुधे परैः।
एवं हरीच्छयैवासौ क्षात्रं धर्ममुपेयिवान्॥ १८/८५॥
द्रुपदस्तु दिवारात्रं तप्यमानः पराभवात्।
भीमार्जुनबलं दृष्ट्वा चेच्छन् पाण्डवसंश्रयम्॥ १८/८६॥
सम्बन्धीत्यर्जुनवचश्चिकीर्षुः सत्यमेव च।
मार्दवं चार्जुने दृष्ट्वा सुतामैच्छत् तदर्थतः।
पुत्रं च द्रोणहन्तारमिच्छन् विप्रवरौ ययौ॥ १८/८७॥
याजोपयाजावानीयाथार्बुदेन गवां नृपः।
चकारेष्टिं तु तद्भार्यां द्विजाभ्यामत्र चाहुता।
द्रुपदात् सुतलब्ध्यर्थं साहङ्काराद् व्यलम्बयत्॥ १८/८८॥
किमेतयेत्यवज्ञाय तावुभौ विप्रसत्तमौ।
अजुह्वतां तत्पुत्रार्थं पत्न्याः प्राश्यं हविस्तदा॥ १८/८९॥
हुते हविषि मन्त्राभ्यां वैष्णवाभ्यां तदैव हि।
दीप्ताङ्गारनिभो वह्निः कुण्डमध्यात् समुत्थितः॥ १८/९०॥
किरीटी कुण्डली दीप्तो हेममाली वरासिमान्।
रथेनादित्यवर्णेन नदन् द्रुपदमभ्ययात्॥ १८/९१॥
धृष्टत्वाद् द्योतनत्वाच्च धृष्टद्युम्न इतीरितः।
मुनिभिर्द्रुपदेनापि सर्ववेदार्थतत्त्ववित्॥ १८/९२॥
अन्वेनं भारती साक्षाद् वेदिमध्यात् समुत्थिता।
प्राणो हि भरतो नाम सर्वस्य भरणाच्छ्रुतः॥ १८/९३॥
तद्भार्या भारती नाम वेदरूपा सरस्वती।
शंरूपमाश्रिता वायुं श्रीरित्येव च कीर्तिता॥ १८/९४॥
आवेशयुक्ता शच्याश्च श्यामलायास्तथोषसः।
ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिताः॥ १८/९५॥
सा कृष्णा नामतश्चासीदुत्कृष्टत्वाद्धि योषिताम्।
कृष्णा सा वर्णतश्चासीदुत्कृष्टानन्दिनी च सा॥ १८/९६॥
उत्पत्तितश्च सर्वज्ञा सर्वाभरणभूषिता।
सम्प्राप्तयौवनैवासीदजरा लोकसुन्दरी।
उमांशयुक्ता नितरां सर्वलक्षणसंयुता॥ १८/९७॥
पूर्वं ह्युमा च देव्यस्ताः कदाचिद् भर्तृभिर्युताः।
विलासं दर्शयामासुर्ब्रह्मणः पश्यतोऽधिकम्॥ १८/९८॥
शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ।
तत्रान्यगाश्च भवतेत्येवं शप्ताः सुराङ्गनाः॥ १८/९९॥
विचार्य भारतीमेत्य सर्वमस्यै निवेद्य च।
सहस्रवत्सरं चैनां शुश्रूषित्वा बभाषिरे॥ १८/१००॥
देवि नो मानुषं प्राप्यमन्यगात्वं च सर्वथा।
तथाऽपि मारुतादन्यं न स्पृशेम कथञ्चन॥ १८/१०१॥
ब्रह्मणैव च शप्ताः स्म पूर्वं चान्यत्र लीलया।
एकदेहत्वमाप्यैनं यदा वञ्चयितुं गताः॥ १८/१०२॥
एकदेहा मानुषत्वमाप्स्यथ त्रिश उद्धताः।
त्रिशो मद्वञ्चनायेता इति तेनोदिता वयम्॥ १८/१०३॥
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु।
चतुर्ष्वपि यतोऽस्माकं शापद्वयनिमित्ततः।
चतुर्जन्म भवेद् भूमौ त्वां नान्यो मारुताद् व्रजेत्॥ १८/१०४॥
नियमोऽयं हरेर्यस्मादनादिर्नित्य एव च।
अतस्त्वयैकदेहान्नो नान्य आप्नोति मारुतात्॥ १८/१०५॥
इतीरिते तथेत्युक्त्वा पार्वत्यादियुतैव सा।
विप्रकन्याऽभवत् तत्र चतस्रः पार्वतीयुताः॥ १८/१०६॥
एकदेहस्थिताश्चक्रुर्गिरीशाय तपो महत्।
तद्देहस्था भारती तु रुद्रदेहस्थितं हरिम्।
तोषयामास तपसा कर्मैक्यार्थं धृतव्रता॥ १८/१०७॥
तस्यै स रुद्रदेहस्थो हरिः प्रादाद् वरं प्रभुः।
अनन्ततोषणं विष्णोः स्वभर्त्रा सह जन्मसु॥ १८/१०८॥
सर्वेष्वपीति चान्यासां ददौ शङ्कर एव च।
वरं स्वभर्तृसंयोगं मानुषेष्वपि जन्मसु॥ १८/१०९॥
ततस्तदैव देहं ता विसृज्य नलनन्दिनी।
बभूवुरिन्द्रसेनेति देहैक्येन सुसङ्गताः॥ १८/११०॥
तदाऽऽसीन्मुद्गलो नाम मुनिस्तपसि संस्थितः।
चकमे पुत्रिकां ब्रह्मेत्यशृणोत् स कथान्तरे॥ १८/१११॥
अपाहसत् सोऽब्जयोनिं शशापैनं चतुर्मुखः।
भारत्याद्याः पञ्च देवीर्गच्छ मानिन्नभूतये॥ १८/११२॥
इतीरितस्तं तपसा तोषयामास मुद्गलः।
शापानुग्रहमस्याथ चक्रे कञ्जसमुद्भवः॥ १८/११३॥
न त्वं यास्यसि ता देवी मारुतस्त्वच्छरीरगः।
यास्यति त्वं तदा मूर्च्छां गतो नैव विबुद्ध्यसे॥ १८/११४॥
नच पापं ततस्ते स्यादित्युक्ते चैनमाविशत्।
मारुतोऽथेन्द्रसेनां च गृहीत्वाऽथाभवद् गृही॥ १८/११५॥
रेमे च स तया सार्द्धं दीर्घकालं जगत्प्रभुः।
ततो मुद्गलमुद्बोद्ध्य ययौ च स्वं निकेतनम्॥ १८/११६॥
ततो देशान्तरं गत्वा तपश्चक्रे स मुद्गलः।
सेन्द्रसेना वियुक्ताऽथ भर्त्रा चक्रे महत् तपः॥ १८/११७॥
तद्देहगा भारती तु केशवं शङ्करे स्थितम्।
तोषयामास तपसा कर्मैक्यार्थं हि पूर्ववत्।
उमाद्या रौद्रमेवात्र तपश्चक्रुर्यथा पुरा॥ १८/११८॥
प्रत्यक्षे च शिवे जाते तद्देहस्थे च केशवे।
पृथक्पृथक् स्वभर्त्राप्त्यै ताः पञ्चाप्येकदेहगाः।
प्रार्थयामासुरभवत् पञ्चकृत्वो वचो हि तत्॥ १८/११९॥
शिवदेहस्थितो विष्णुर्भारत्यै तु ददौ पतिम्।
अन्यासां शिव एवाथ प्रददौ चतुरः पतीन्॥ १८/१२०॥
देव्यश्चतस्रस्तु तदा दत्तमात्रे वरेऽमुना।
देवानामवतारार्थं पञ्च देव्यः स्म इत्यथ।
नाजानन्नेकदेहत्वाच्चिद्योगात् क्षीरनीरवत्॥ १८/१२१॥
ताः श्रुत्वा स्वपतिं देवि नचिरात् प्राप्स्यसीति च।
विष्णूक्तं शङ्करोक्तं च चत्वारः पतयः पृथक्॥ १८/१२२॥
भविष्यन्तीत्यथैकस्या मेनिरे पञ्चभर्तृताम्।
रुरुदुश्चैकदेहस्था एकैवाहमिति स्थिताः॥ १८/१२३॥
अथाभ्यगान्महेन्द्रोऽत्र सोऽब्रवीत् तां वरस्त्रियम्।
किमर्थं रोदिषीत्येव साऽब्रवीद् वटुरूपिणम्॥ १८/१२४॥
शङ्करं दर्शयित्वैव पञ्चभर्तृत्वमेष मे।
वरार्थमर्थितः प्रादादिति तं शिव इत्यथ॥ १८/१२५॥
अजानन् शक्र आहोच्चैः किमेतद् भुवनत्रये।
मत्पालिते योषितं त्वं वृथा शपसि दुर्मते॥ १८/१२६॥
इतीरिते शिवः प्राह पत मानुष्यमाप्नुहि।
अस्याश्च भर्ता भवसि त्वामेवैषा वरिष्यति॥ १८/१२७॥
पश्यात्र मदवज्ञानात् पतितांस्त्वादृशान् सुरान्।
गिरेरधस्तादस्यैवेत्युक्तोऽसौ पाकशासनः॥ १८/१२८॥
उद्बबर्ह गिरिं तं तु ददर्शात्र च तान् सुरान्।
पूर्वेन्द्रान् मारुतवृषनासत्यांश्चतुरः स्थितान्।
मानुषेष्ववताराय मन्त्रं रहसि कुर्वतः॥ १८/१२९॥
ततो वरेण्यं वरदं विष्णुं प्राप्य स वासवः।
तत्प्रसादान्नरांशेन युक्तो भूमावजायत॥ १८/१३०॥
मदवज्ञानिमित्तेन पतिता इति तान् सुरान्।
मारुतादीन् मृषाऽवादीरिति ब्रह्मा शिवं तदा॥ १८/१३१॥
शशाप मानुषेषु त्वं क्षिप्रं जातः पराभवम्।
शक्रान्नरतनोर्यासि यस्मै त्वं तु मृषाऽवदः॥ १८/१३२॥
मच्छप्तानां च देवीनामविचार्य मया यतः।
पतियोगवरं प्रादा नावाप्स्यसि ततः प्रियाम्॥ १८/१३३॥
मानुषेषु ततः पश्चाद् भारतीदेहनिर्गताम्।
स्वलोके प्राप्स्यसि स्वार्थे वरोऽयं ते मृषा भवेत्॥ १८/१३४॥
एषा सा द्रौपदी नाम पञ्चदेवीतनुर्भवेत्।
मृषा वाग् येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः॥ १८/१३५॥
तासां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती।
संयुक्ता व्यवहारेषु प्रवर्तेत नचान्यथा॥ १८/१३६॥
एते हि मारुताद्यास्ते देवकार्यार्थगौरवात्।
जाता इति श्रुतिस्तत्र नावज्ञा तेऽत्र कारणम्।
दीर्घकालं मनुष्येषु ततस्त्वं स्थितिमाप्स्यसि॥ १८/१३७॥
इत्युक्त्वा प्रययौ ब्रह्मा सोऽश्वत्थामा शिवोऽभवत्।
पञ्चदेवीतनुस्त्वेषा द्रौपदी नाम चाभवत्॥ १८/१३८॥
वेदेषु सपुराणेषु भारते चावगम्यते।
उक्तोऽर्थः सर्व एवायं तथा पूर्वोदिताश्च ये॥ १८/१३९॥
मुमुदुः सर्वपाञ्चाला जातयोः सुतयोस्तयोः।
मानुषान्नोपभोगेन संसर्गान्मानुषेषु च॥ १८/१४०॥
मनुष्यपुत्रतायाश्च भावो मानुष एतयोः।
अभून्नातितरामासीत् तदयोनित्वहेतुतः॥ १८/१४१॥
याजोपयाजौ तावेव दयिता द्रुपदस्य सा।
मातृस्नेहार्थमनयोर्ययाचे ददतुश्च तौ॥ १८/१४२॥
जातमात्मनिहन्तारं भारद्वाजो निशम्य तम्।
यशोऽर्थमस्त्राणि ददावग्रहीत् सोऽपि लोभतः।
रामास्त्राणां दुर्लभत्वात् त्रिदशेष्वपि वीर्यवान्॥ १८/१४३॥
भीमार्जुनाभ्यां बद्धं तं श्रुत्वा पाञ्चालभूपतिम्।
प्राहिणोत् कृतवर्माणं पाण्डवानां जनार्दनः।
पाण्डवेष्वतुलां प्रीतिं लोके ख्यापयितुं प्रभुः॥ १८/१४४॥
सम्मान्य पाण्डवान् सोऽपि शूरानुजसुतासुतः।
तैर्मानितः कृष्णभक्त्या भ्रातृत्वाच्च हरिं ययौ॥ १८/१४५॥
ततःप्रभृति सन्त्यज्य देवपक्षा जरासुतम्।
पाण्डवानाश्रिता भूपा ज्ञात्वा भैमार्जुनं बलम्॥ १८/१४६॥
विशेषतश्च कृष्णस्य विज्ञाय स्नेहमेषु हि।
पराजिताश्च बहुशः कृष्णेनाचिन्त्यकर्मणा॥ १८/१४७॥
प्रतापाद्ध्येव ते पूर्वं जरासन्धवशं गताः।
न स्नेहात् तद् बलं ज्ञात्वा पार्थानां केशवस्य च॥ १८/१४८॥
जन्मान्तराभ्यासवशात् स्निग्धाः कृष्णे च पाण्डुषु।
जरासन्धभयं त्यक्त्वा तानेव च समाश्रिताः॥ १८/१४९॥
अपि तं बहुशः कृष्णविजितं नैव तत्यजुः।
आसुराः पूर्वसंस्कारात् संस्कारो बलवान् यतः॥ १८/१५०॥
देवा हि कारणादन्यानाश्रयन्तोऽपि नान्तरम्।
स्नेहं त्यजन्ति दैवेषु तथाऽन्येऽन्येष्वपि स्फुटम्॥ १८/१५१॥
धृतराष्ट्रो बलं दृष्ट्वा बहुशो भीमपार्थयोः।
देवत्वाच्च स्वभावेन ज्येष्ठत्वाद् धर्मजस्य च।
सुप्रीत एव तं चक्रे यौवराज्याभिषेकिणम्॥ १८/१५२॥
भीमार्जुनावथो जित्वा सर्वदिक्षु च भूपतीन्।
चक्रतुः करदान् सर्वान् धृतराष्ट्रस्य दुर्जयौ॥ १८/१५३॥
तयोः प्रीतोऽभवत् सोऽपि पौरजानपदास्तथा।
भीष्मद्रोणमुखाः सर्वेऽप्यतिमानुषकर्मणा॥ १८/१५४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये भीमार्जुनदिग्विजयो नामाष्टादशोऽध्यायः समाप्तः॥
एकोनविंशोऽध्यायः
एवं शुभोच्चगुणवत्सु जनार्दनेन युक्तेषु पाण्डुषु चरत्स्वधिकं शुभानि।
नास्तिक्यनीतिमतुलां गुरुदेवतादिसत्स्वञ्जसैव जगृहुर्धृतराष्ट्रपुत्राः॥ १९/१॥
नाम्ना कलिङ्ग इति चासुरको द्विजोऽभूत् शिष्यः सुरेतरगुरोः शकुनेर्गुरुः सः।
नीतिं स कुत्सिततमां धृतराष्ट्रपुत्रेष्वाधाद् रहो वचनतः शकुनेः समस्ताम्॥ १९/२॥
छद्मैव यत्र परमं न सुराश्च पूज्याः स्वार्थेन वञ्चनकृते जगतोऽखिलं च।
धर्मादि कार्यमपि यस्य महोपधिः स्यात् श्रेष्ठः स एव निखिलासुरदैत्यसङ्घात्॥ १९/३॥
इत्यादि कुत्सिततमां जगृहुः स्म विद्यामज्ञात एव धृतराष्ट्रमुखैः समस्तैः।
तेषां स्वभावबलतो रुचिता च सैव विस्तारिता च निजबुद्धिबलादतोऽपि॥ १९/४॥
सम्पूर्णदुर्मतिरथो धृतराष्ट्रसूनुस्तातप्यमानहृदयो निखिलान्यहानि।
दृष्ट्वा श्रियं परमिकां विजयं च पार्थेष्वाहेदमेत्य पितरं सह सौबलेन॥ १९/५॥
ज्येष्ठस्य तेऽपि हि वयं हृदयप्रजाता नार्हत्वमेव गमिता भवतैव राज्ये।
भ्रातुः कनीयस उतापि हि दारजाता अन्यैश्च राज्यपदवीं भवतैव नीताः॥ १९/६॥
राज्यं महच्च समवाप्स्यति धर्मसूनुस्त्वत्तोऽथवाऽनुजबलात् प्रसभं वयं तु।
दासा भवेम निजतन्तुभिरेव साकं कुन्तीसुतस्य परतोऽपि तदन्वयस्य॥ १९/७॥
नात्मार्थमस्ति मम दुःखमथातिशुद्धलोकप्रसिद्धयशसस्तव कीर्तिनाशः।
अस्मन्निमित्त इति दुःखमतो हि सर्वेऽपीच्छाम मर्तुमथ नः कुरु चाप्यनुज्ञाम्॥ १९/८॥
एवं स्वपुत्रवचनं स निशम्य राजा प्रोवाच नानुगुणमेतदहो मनस्ते।
को नाम पाण्डुतनयेषु गुणोत्तमेषु प्रीतिं न याति निजवीर्यभवोच्चयेषु॥ १९/९॥
ते हि स्वबाहुबलतोऽखिलभूपभूतिं मय्याकृषन्ति नच वः प्रतिषेधकास्ते।
तस्माच्छमं व्रज शुभाय कुलस्य तात क्षेमाय नो भवति वो बलवद्विरोधः॥ १९/१०॥
एवं ब्रुवत्यपि नृपे पुनराह पाप आश्रित्य सौबलमतं यदि नैव पार्थान्।
अन्यत्र यापयसि नागपुरात् परेतान् दृष्ट्वाऽखिलानपि हि नो मुदमेहि पार्थैः॥ १९/११॥
एवं निशम्य गदितं सुतहार्दपाशैराकृष्यताशु स नृपोऽरिधरेच्छयैव।
प्रोवाच पुत्रमपि ते बलिनो हि पार्थाः शक्याः पुरात् तु नच यापयितुं कथञ्चित्॥ १९/१२॥
इत्युक्त आह पितरं शकुनिं निरीक्ष्य सृष्टो मया विधिरिहाद्य शृणुष्व तं च।
आसंस्त्रयोदश समा हि पुरं प्रविष्टेष्वेतेषु तावदयमेव विधिर्मयेष्टः॥ १९/१३॥
द्रौणेर्हि नास्ति सदृशो बलवान् प्रतापी सोऽयं मया बहुविधैः परमैरुपायैः।
नीतो वशं वशगतोऽस्य च मातुलेन साकं पिता तमनु चैष नदीप्रसूतः॥ १९/१४॥
एवं हि सैनिकगणा अपि दानमानैः प्रायो वशं मम गता अपि चैष कर्णः।
अस्त्रे बलेऽप्यधिक एव सुरेन्द्रसूनोर्जेष्ये च मन्त्रबलतस्त्वहमेव भीमम्॥ १९/१५॥
त्रिंशच्छतं परमकाः सुरदुर्लभाश्च दुर्वाससो हि मनवोऽद्य मया गृहीताः।
अन्यत्र ते प्रविहिता नहि वीर्यवन्तः स्युर्भीम इत्यहममून् न नियोजयामि॥ १९/१६॥
ते वीर्यदा विजयदा अपि वह्निवारिस्तम्भादिदाः सकलदेवनिकायरोधाः।
वृष्ट्याद्यभीप्सितसमस्तकरा अमूभिर्जेष्यामि भीमममुमेकमयातयामैः॥ १९/१७॥
सौहार्दमेषु यदि चातितरां करोषि तत्रापि नैव हि मया क्रियते विरोधः।
वत्स्यन्तु वारणवते भवतु स्म राष्ट्रं तेषां तदेव मम नागपुरं त्वदर्थे॥ १९/१८॥
एवं स्वपुत्रपरिपालनतो यशस्ते भूयाद् विनश्यति परप्रसवातिपुष्टौ।
जाते बले तव विरोधकृतश्च ते स्युः स्वार्थं हि तावदनुयान्त्यपि केवलं त्वाम्॥ १९/१९॥
क्षत्तैक एव सततं परिपोषकोऽलं तेषां मम द्विडथ मन्त्रबलादमुष्य।
पौराश्च जानपदकाः सततं द्विषन्ति मां तेष्वतीव दृढसौहृदचेतसश्च॥ १९/२०॥
एतेषु दूरगमितेषु निराश्रयत्वान्मामेव दुर्बलतया परितः श्रयन्ते।
भीष्मादयश्च नहि तन्निकटे विरोधं कुर्युर्विनश्यति गतेषु हि सौहृदं तत्॥ १९/२१॥
भेदः कुलस्य भविता कुलनाशहेतुरस्माभिरेषु सहितेषु पुरे वसत्सु।
तस्मादुपायबलतः प्रतियापनीयास्ते वारणावतमितो विहितोऽप्युपायः॥ १९/२२॥
विष्णुर्जयन्त इति शम्भुसहाय आस्ते देवोत्सवश्च सुमहान् भविताऽत्र सुष्ठु।
भक्ताश्च ते हि नितरामरिशङ्खपाणौ त्वच्चोदिताः समुपयान्ति तमुत्सवं द्राक्॥ १९/२३॥
आज्ञाप्य मत्पुरुषतां पुरुषैर्मदीयैर्मध्यस्थवद् बहुगुणा उदिताश्च तत्र।
तेषां पुरोऽत्र गमनाभिरुचिश्च जाता द्रष्टुं पुरं बहुगुणं ननु पाण्डवानाम्॥ १९/२४॥
इत्युक्तवत्यथ सुते स तथेत्युवाच प्राप्तेषु पाण्डुतनयेषु तथैव चोचे।
ज्ञात्वैव तेऽपि नृपतेर्हृदयं समस्तं जग्मुः पितेति पृथया सह नीतिहेतोः॥ १९/२५॥
भीमस्तदा ह भविताऽत्र हि भैक्षचार इत्येव सम्यगनुविद्य निजं न कर्म।
त्याज्यं त्विति प्रतिजगाद निजाग्रजाय यामो वयं नतु गृहात् स हि नः स्वधर्मः॥ १९/२६॥
निष्कालयन्ति यदि नो निजधर्मसंस्थान् योत्स्यामहेऽत्र नहि दस्युवधोऽप्यधर्मः।
इत्यूचिवांसममुमाह च धर्मसूनुः कीर्तिर्विनश्यति हि नो गुरुभिर्विरोधे॥ १९/२७॥
इत्युक्तवाक्यममुमग्रजमन्वगात् स भीमः प्रदर्श्य निजधर्ममथानुवृत्त्यै।
दोषो भवेदुभयतो यत एव तेन वाच्यः स्वधर्म उत न स्थितिरत्र कार्या॥ १९/२८॥
कीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेऽग्रजस्य वचनात् प्रविहातुमेव।
भीमस्य दोषमुभयं प्रविहन्तुमीशो ज्येष्ठं चकार हरिरत्र सुतं वृषस्य॥ १९/२९॥
हन्तव्यतामुपगतेषु सुयोधनादिष्वन्यो वधान्नहि भवेन्निजधर्म एव।
पूर्वं वधे नहि समस्तश एव दोषास्तेषां प्रयान्ति विवृतिं च तदर्थतोऽपि॥ १९/३०॥
क्षत्ताऽथ चाह सुवचोऽन्त्यजभाषयैव धर्मात्मजं विषहुताशभयात् प्रतीताः।
आध्वं त्विति स्म स तथेति वचोऽप्युदीर्य प्रायाच्च वारणवतं पृथयाऽनुजैश्च॥ १९/३१॥
तान् हन्तुमेव च तदा धृतराष्ट्रसूनुर्लाक्षागृहं सपदि काञ्चनरत्नगूढम्।
कृत्वाऽभ्ययातयदमुत्र हि विष्णुपद्या स्वामात्यमेव च पुरोचननामधेयम्॥ १९/३२॥
पूर्वं प्रहस्त इति यस्त्वभवत् सुपापः सोऽभ्येत्य पाण्डुतनयानभवच्च मन्त्री।
दुर्योधनं प्रतिविहाय भवत्सकाशमायात इत्यवददेषु स कूटवाक्यम्॥ १९/३३॥
दिव्यं गृहं च भवतां हि मयोपनीतं प्रीत्यैव पापमनुयातुमहं न शक्तः।
युष्मासु धर्मधृतिमत्सु सदा निवत्स्य इत्यूचिवांसममुमाहुरहो सुभद्रम्॥ १९/३४॥
दृष्ट्वैव जातुषगृहं वसया समेतं तद्गन्धतो वृषसुतः पवमानजातम्।
तं चातिपापमवदत् सुमुखैष पापो हन्तुं न इच्छति सदा भव च प्रतीतः॥ १९/३५॥
क्षत्ताऽथ नीतिबलतोऽखिललोकवृत्तं जानन् स्वचारमुखतः खनकाय चोचे।
उक्त्वैव धर्मतनयाय मदीयवाक्यं पूर्वोक्तमाशु कुरु तत्र बिलं सुदूरम्॥ १९/३६॥
चक्रे स चैवमथ वर्त्म वृतिच्छलेन द्वारं च तस्य स पिधाय ययौ गृहं स्वम्।
भीमः पुरोचन उभावपि तौ वधाय च्छिद्रार्थिनौ मिथ उतोषतुरब्दकार्धम्॥ १९/३७॥
तस्याग्रजा च सहिता सुतपञ्चकेन तत्रागमत् तदनु मारुतिरेष कालः।
इत्थं विचिन्त्य स निशम्य च तान् प्रसुप्तान् भ्रातॄंश्च मातरमथाशु बिले न्यधात् प्राक्॥ १९/३८॥
तं भागिनेयसहितं भगिनीं च तस्य पापां ददाह सगृहां पवमानसूनुः।
साऽप्यागता हि गरलेन निहन्तुमेतान् भीमस्य पूर्वभुजिनो न शशाक चैतत्॥ १९/३९॥
तप्तं तया ससुतया च तपो नितान्तं स्यां सूनुभिः सह बलाददितिस्तथाऽब्दात्।
तस्या अदाच्च गिरिशो यदि पुत्रकैस्त्वं युक्ता न यासि मृतिमेष वरस्तवेति॥ १९/४०॥
जानन्निदं सकलमेव स भीमसेनो हत्वा सुतैः सह कुबुद्धिमिमां हि तं च।
भ्रातृंश्च मातरमुदूह्य ययौ बिलात् स निर्गत्य भीतिवशतोऽबलतां प्रयातान्॥ १९/४१॥
ज्ञात्वा पुरोचनवधं यदि भीष्ममुख्यैर्वैचित्रवीर्यतनया अभियोधयेयुः।
किं नो भवेदिति भयं सुमहद् विवेश भीमं त्वृते च तनयान् सकलान् पृथायाः॥ १९/४२॥
भीमोऽभयोऽपि गुरुभिः स्वमुखेन युद्धमप्रीयमाण उत धर्मजवाक्यहेतोः।
ऊह्यैव तानपि ययौ द्युनदीं च तीर्त्वा क्षत्त्राऽतिसृष्टमधिरुह्य जलप्रयाणम्॥ १९/४३॥
विश्वासिता विदुरपूर्ववचोभिरेव दाशोदिताभिरधिरुह्य च भीमपृष्ठम्।
सर्वे ययुर्वनमथाभ्युदिते च सूर्ये दृष्ट्वैव सप्त मृतकानरुदंश्च पौराः॥ १९/४४॥
हा पाण्डवानदहदेष हि धार्तराष्ट्रो धर्मस्थितान् कुमतिरेव पुरोचनेन।
सोऽप्येष दग्ध इह दैववशात् सुपापः को नाम सत्सु विषमः प्रभवेत् सुखाय॥ १९/४५॥
पौरेभ्य एव निखिलेन च भीष्ममुख्या वैचित्रवीर्यसहितास्तु निशम्य हेति।
ऊचुः सुदुःखितधियोऽथ सुयोधनाद्याः क्षत्ता मृषैव रुरुदुर्युयुजुश्च कर्म॥ १९/४६॥
भीमोऽप्युदूह्य वनमाप हिडिम्बकस्य भ्रातॄन् पृथां च तृषितैरभियाचितश्च।
पानीयमुत्तरपटेऽम्बुजपत्रनद्धं दूरादुदूह्य ददृशे स्वपतोऽथ तांश्च॥ १९/४७॥
रक्षार्थमेव परिजाग्रति भीमसेने रक्षःस्वसारमभियापयते हिडिम्बीम्।
सा रूपमेत्य शुभमेव ददर्श भीमं साक्षात् समस्तशुभलक्षणसारभूतम्॥ १९/४८॥
सा राक्षसीतनुमवाप सुरेन्द्रलोकश्रीरेव शक्रदयिता त्वपरैव शच्याः।
शापात् स्पृधा पतिमवाप्य च मारुतं सा प्राप्तुं निजां तनुमयाचत भीमसेनम्॥ १९/४९॥
तां भीम आह कमनीयतनुं न पूर्वं ज्येष्ठादुपैमि वनितां नहि धर्म एषः।
सा चाह कामवशगा पुनरेतदेव स्वावेशयुग्घि मरुदग्र्यपरिग्रहस्य॥ १९/५०॥
सा भारती वरमिमं प्रददावमुष्यै स्वावेशमात्मदयितस्य च सङ्गमेन।
शापाद् विमुक्तिमतितीव्रतःप्रसन्ना तेनाप सा निजतनुं पवमानसूनोः॥ १९/५१॥
ज्ञानं च नैजमभिदर्शयितुं पुनश्च प्राहेश्वरोऽखिलजगद्गुरुरिन्दिरेशः।
व्यासस्वरूप इह चेत्य परश्व एव मां ते प्रदास्यति तदा प्रकरोषि मेऽर्थ्यम्॥ १९/५२॥
काले तदैव कुपितः प्रययौ हिडिम्बो भीमं निहन्तुमपि तां च निजस्वसारम्।
भक्षार्थमेव हि पुरा स तु तां न्ययुङ्क्त नेतुं च तानथ समासददाशु भीमम्॥ १९/५३॥
सा भीममेव शरणं प्रजगाम तां च भ्रातॄंश्च मातरमथावितुमभ्ययात् तम्।
भीमः सुदूरमपकृष्य सहोदराणां निद्राप्रभङ्गभयतो युयुधेऽमुना च॥ १९/५४॥
तौ मुष्टिभिस्तरुभिरश्मभिरद्रिभिश्च युद्ध्वा नितान्तरवतः प्रतिबोधितांस्तान्।
सञ्चक्रतुस्तदनु सोदरसम्भ्रमं तं दृष्ट्वैव मारुतिरहन्नुरसि स्म रक्षः॥ १९/५५॥
तद् भीमबाहुबलताडितमीशवाक्यात् सर्वैरजेयमपि भूमितले पपात।
वक्त्रस्रवद्बहुलशोणितमाप मृत्युं प्रायात् तमोऽन्धमपि नित्यमथ क्रमेण॥ १९/५६॥
हत्वैव शर्ववररक्षितराक्षसं तं सर्वैरवध्यमपि सोदरमातृयुक्तः।
भीमो ययौ तमनु सा प्रययौ हिडिम्बी कुन्ती युधिष्ठिरमथास्य कृते ययाचे॥ १९/५७॥
ताभ्यामनूक्तमपि यन्न करोति भीमः प्रादुर्बभूव निखिलोरुगुणाभिपूर्णः।
व्यासात्मको हरिरनन्तसुखाम्बुराशिर्विद्यामरीचिविततः सकलोत्तमोऽलम्॥ १९/५८॥
दृष्ट्वैव तं परममोदिन आशु पार्था मात्रा सहैव परिपूज्य गुरुं विरिञ्चेः।
सल्लालिताश्च हरिणा परमातिहार्दप्रोत्फुल्लपद्मनयनेन सदोपविष्टाः॥ १९/५९॥
तान् भक्तिनम्रशिरसः समुदीक्ष्य कृष्णो भीमं जगाद नत आशु हिडिम्बया च।
एतां गृहाण युवतीं सुरसद्मशोभां जाते सुते सहसुता प्रतियातु चैषा॥ १९/६०॥
एवं ब्रुवत्यगणितोरुगुणे रमेश ओमित्युदीर्य कृतवांश्च तथैव भीमः।
स्कन्धेन चोह्य विबुधाचरितप्रदेशान् भीमं प्रयात्युदय एव रवेर्हिडिम्बी॥ १९/६१॥
सा नन्दनादिषु वनेषु विहृत्य तेन सायं प्रयाति पृथया सहितांश्च पार्थान्।
एवं ययावपि तयोरिह वत्सरार्धो जातश्च सूनुरतिवीर्यबलोपपन्नः॥ १९/६२॥
देवोऽपि राक्षसतनुर्निरृतिः पुरा य आवेशयुक् च गिरिशस्य घटोत्कचाख्यः।
पूर्वं घटोपमममुष्य शिरो बभूव केशा निमेषत उदासुरतो हि नाम॥ १९/६३॥
जाते सुते समयतो भगवत्कृतात् स भीमो जगाद ससुतां गमनाय तां च।
स्मृत्याऽभियान उभयोरपि सा प्रतिज्ञां तेषां विधाय च ययौ सुरलोकमेव॥ १९/६४॥
व्यासोऽपि पाण्डुतनयैः सहितो बकस्य रौद्राद् वराज्जयवधापगतस्य नित्यम्।
यातो वधाय परमागणितोरुधामा पूर्णाक्षयोरुसुख आशु तदैकचक्राम्॥ १९/६५॥
तान् ब्राह्मणस्य च गृहे प्रणिधाय कृष्णः शिष्या ममैत इति विप्रकुमाररूपान्।
आयामि काल इति ताननुशास्य चायात् ते तत्र वासमथ चक्रुरनूच्य वेदान्॥ १९/६६॥
भिक्षामटत्सु सततं प्रतिहुङ्कृतेन भीमो विशां सदन एव गृहप्रमाणम्।
भाण्डं कुलालविहितं प्रतिगृह्य गच्छत्याशङ्कयाऽवगमनस्य तमाह धर्मः॥ १९/६७॥
स्थूलं हि सद्म पृथिवीसहितं त्वरक्ष उद्धृत्य वह्निमुखतस्तदु चैकदोष्णा।
भाण्डं तदर्थमुरु कुम्भकरेण दत्तं भिक्षां च तेन चरसि प्रतिहुङ्कृतेन॥ १९/६८॥
धर्मस्य ते सुनियतेर्बलतश्च बोधो भूयात् सुयोधनजनस्य ततो भयं मे।
मात्रा सहैव वस फल्गुनपूर्वकैस्त्वमानीतमेव परिभुङ्क्ष्व नतु व्रजेथाः॥ १९/६९॥
इत्युक्त आशु स चकार तथैव भीमस्तेऽपि स्वधर्मपरिरक्षणहेतुमौनाः।
भिक्षां चरन्त्यथ चतुर्ष्वपि तेषु यातेष्वेकत्र मातृसहितः स कदाचिदास्ते॥ १९/७०॥
तत्काल एव रुदितं निजवासहेतोर्विप्रस्य दारसहितस्य निशम्य भीमः।
स्त्रीबालसंयुतगृहे शिशुलालनादौ लज्जेदिति स्म जननीमवदन्नचागात्॥ १९/७१॥
जानीहि विप्ररुदितं कुत इत्यतश्च योग्यं विधास्य इति सा प्रययौ च शीघ्रम्।
सा संवृतैव सकलं वचनं गृहेऽस्य शुश्राव विप्रवर आह तदा प्रियां सः॥ १९/७२॥
दातव्य एव हि करोऽद्य च रक्षसोऽस्य साक्षाद् बकस्य गिरिसन्निभभक्षभोज्यः।
पुंसाऽनसा च सहितोऽनडुहा पुमांस्तु नैवास्ति नोऽप्रददतां च समस्तनाशः॥ १९/७३॥
अन्यत्र याम इति पूर्वमुदाहृतं मे नैतत् प्रिये तव मनोगतमास तेन।
यास्यामि राक्षसमुखं स्वयमेव मर्तुं भार्यैनमाह न भवानहमत्र यामि॥ १९/७४॥
अर्थे तवाद्य तनुसन्त्यजनादहं स्यां लोके सतीप्रचरिते तदृते त्वधश्च।
कन्याऽऽह चैनमहमेमि न कन्ययाऽर्थ इत्युक्त आह धिगिति स्म स विप्रवर्यः॥ १९/७५॥
कन्योदिता बत कुलद्वयतारिणीति जाया सखेति वचनं श्रुतिगं सुतश्च।
आत्मैव तेन नतु जीवनहेतुतोऽहं धीपूर्वकं न्रशनके प्रतिपादयामि॥ १९/७६॥
एवं रुदत्सु सहितेषु कुमारकोऽस्य प्राह स्वहस्तगतृणं प्रतिदर्श्य चैषाम्।
एतेन राक्षसमहं निहनिष्य एवेत्युक्ते सुवाक्यमनु सा प्रविवेश कुन्ती॥ १९/७७॥
पृष्टस्तयाऽऽह स तु विप्रवरो बकस्य वीर्यं बलं च दितिजारिभिरप्यसह्यम्।
संवत्सरत्रययुते दशके करं च प्रातिस्विकं दशमुखस्य च मातुलस्य॥ १९/७८॥
श्रुत्वा तमुग्रबलमत्युरुवीर्यमेव रामायणे रघुवरोरुशरातिभीतम्।
विष्टं बिलेष्वथ नृपान् वशमाशु कृत्वा भीत्यैव तैस्तदनु दत्तकरं ननन्द॥ १९/७९॥
एवं बलाढ्यममुमाशु निहत्य भीमः कीर्तिं च धर्ममधिकं प्रतियास्यतीह।
सर्वे वयं च तमनु प्रगृहीतधर्मा यास्याम इत्यवददाशु धरासुरं तम्॥ १९/८०॥
सन्ति स्म विप्रवर पञ्च सुता ममाद्य तेष्वेक एव नरवैरिमुखाय यातु।
इत्युक्त आह स न ते सुतवध्ययाऽहं पापो भवानि तव हन्त मनोऽतिधीरम्॥ १९/८१॥
उक्तैवमाह च पृथा तनये मदीये विद्याऽस्ति दिक्पतिभिरप्यविषह्यरूपा।
उक्तोऽपि नो गुरुभिरेष नियुङ्क्त एतां वध्यस्तथाऽपि न सुरासुरपालकैश्च॥ १९/८२॥
उक्त्वैवमेत्य निखिलं च जगाद भीम उद्धर्ष आस स निशम्य महास्वधर्मम्।
प्राप्तं विलोक्य तमतीवविघूर्णनेत्रं दृष्ट्वा जगाद यमसूनुरुपेत्य चान्यैः॥ १९/८३॥
मातः किमेष मुदितोऽतितरामिति स्म तस्मै च सा निखिलमाह स चाब्रवीत् ताम्।
कष्टं त्वया कृतमहो बलमेव यस्य सर्वे श्रिता वयममुं च विहंसि भीमम्॥ १९/८४॥
यद्बाहुवीर्यपरमाश्रयतो हि राज्यमिच्छाम एव निखिलारिवधं स्वधर्मम्।
सोऽयं त्वयाऽद्य निशिचारिमुखाय मातः प्रस्थाप्यते वद ममाशु कयैव बुद्ध्या॥ १९/८५॥
इत्युक्तवन्तममुमाह सुधीरबुद्धिः कुन्ती न पुत्रक निहन्तुमयं हि शक्यः।
सर्वैः सुरैरसुरयोनिभिरप्यनेन चूर्णीकृतो हि शतशृङ्गगिरिः प्रसूत्याम्॥ १९/८६॥
एष स्वयं हि मरुदेव नरात्मकोऽभूत् को नाम हन्तुमिममाप्तबलो जगत्सु।
इत्येवमस्त्विति स तामवदत् परेद्युर्भीमो जगाम शकटेन कृतोरुभोगः॥ १९/८७॥
गत्वा त्वरन् बकवनाय सकाश आशु भीमः सपायससुभक्ष्यपयोघटाद्यैः।
युक्तं च शैलनिभमुत्तममन्नराशिं स्पर्शात् पुरैव नरभक्षितुरत्तुमैच्छत्॥ १९/८८॥
तेनैव चान्नसमितौ परिभुज्यमान उत्पाट्य वृक्षममुमाद्रवदाशु रक्षः।
वामेन मारुतिरपोह्य तदा प्रहारान् हस्तेन भोज्यमखिलं सहभक्ष्यमादत्॥ १९/८९॥
पीत्वा पयोऽत्वरित एनमवेक्षमाण आचम्य तेन युयुधे गुरुवृक्षशैलैः।
तेनाहतोऽथ बहुभिर्गिरिभिर्बलेन जग्राह चैनमथ भूमितले पिपेष॥ १९/९०॥
आक्रम्य पादमपि पादतलेन तस्य दोर्भ्यां प्रगृह्य च परं विददार भीमः।
मृत्वा स चोरु तम एव जगाम पापो विष्णुद्विडेव हि शनैरनिवृत्ति चोग्रम्॥ १९/९१॥
हत्वा तमक्षतबलो जगदन्तकं स यो राक्षसो न वश आस जरासुतस्य।
भौमस्य पूर्वमपि नो भरतस्य राज्ञो भीमो न्यधापयदमुष्य शरीरमग्रे॥ १९/९२॥
द्वार्येव तत् प्रतिनिधाय पुरः स भीमः स्नात्वा जगाम निजसोदरपार्श्वमेव।
श्रुत्वाऽस्य कर्म परमं तुतुषुः समेता मात्रा च ते तदनु भीतियुताः पुरस्थाः॥ १९/९३॥
दृष्ट्वैव राक्षसशरीरमुरु प्रभीता ज्ञात्वैव हेतुभिरथ क्रमशो मृतं च।
विप्रस्य तस्य वचनादपि भीमसेनभग्नं निशम्य परमं तुतुषुश्च तस्मै॥ १९/९४॥
अन्नात्मकं करममुष्य च सम्प्रचक्रुः सोऽप्येनमाशु नरसिंहवपुर्धरस्य।
चक्रे हरेस्तदनु सत्यवतीसुतस्य विष्णोर्हि वाक्प्रमुदिताः प्रययुस्ततश्च॥ १९/९५॥
उत्पत्तिपूर्वककथां द्रुपदात्मजाया व्यासो ह्यनूच्य जगतां गुरुरीश्वरश्च।
यातेत्यचोदयदथाप्यपरे द्विजाग्र्यास्तान् ब्राह्मणा इति भुजिर्भवितेति चोचुः॥ १९/९६॥
पूर्वं हि पार्षत इमान् जतुगेहदग्धान् श्रुत्वाऽतिदुःखितमनाः पुनरेव मन्त्रः।
याजोपयाजमुखनिःसृत एवमेष नासत्यतार्ह इति जीवनमेषु मेने॥ १९/९७॥
यत्र क्वचित् प्रतिवसन्ति निलीनरूपाः पार्था इति स्म स तु फल्गुनकारणेन।
चक्रे स्वयंवरविघोषणमाशु राजस्वन्यैरधार्यधनुरीशवराच्च चक्रे॥ १९/९८॥
तत्काल एव वसुदेवसुतोऽपि कृष्णः सम्पूर्णनैजपरिबोधत एव सर्वम्।
जानन्नपि स्म हलिना सहितो जगाम पार्थान् निशम्य च मृतानथ कुल्यहेतोः॥ १९/९९॥
स प्राप्य हस्तिनपुरं धृतराष्ट्रपुत्रान् संवञ्चयंस्तदनुसारिकथाश्च कृत्वा।
भीष्मादिभिः परिगतोऽप्रियवज्जगाम द्वारावतीमुदितपूर्णसुनित्यसौख्यः॥ १९/१००॥
तस्यान्तरे हृदिकसूनुरनन्तरं स्वं श्वाफल्किबुद्धिबलमाश्रित इत्युवाच।
सत्राजिदेष हि पुरा प्रतिजज्ञ एनामस्मत्कृते स्वतनयां मणिना सहैव॥ १९/१०१॥
सर्वांश्च नः पुनरसाववमत्य कृष्णायादात् सुतां जहि च तं निशि पापबुद्धिम्।
आदाय रत्नमुपयाहि च नौ विरोधे कृष्णस्य दानपतिना सह साह्यमेमि॥ १९/१०२॥
इत्युक्त आशु कुमतिः स तु पूर्वदेहे दैत्यो यतस्तदकरोदथ सत्यभामा।
आनन्दसंविदपि लोकविडम्बनाय तद्देहमस्य तिलजे पतिमभ्युपागात्॥ १९/१०३॥
श्रुत्वा तदीयवचनं भगवान् पुरीं स्वामायात एव तु निशम्य महोत्सवं तम्।
पाञ्चालराजपुरुषोदितमाशु वृष्णिवर्यैरगान्मुसलिना सह तत्पुरीं च॥ १९/१०४॥
भीमोऽपि रुद्रवररक्षितराक्षसं तं हत्वा तृणोपमतया हरिभक्तवन्द्यः।
उष्याथ तत्र कतिचिद्दिनमच्युतस्य व्यासात्मनो वचनतः प्रययौ निजैश्च॥ १९/१०५॥
माङ्गल्यमेतदतुलं प्रतियात शीघ्रं पाञ्चालकान् परमभोजनमत्र सिद्ध्येत्।
विप्रैरितस्तत इतीरितवाक्यमेते शृण्वन्त एव परिचक्रमुरुत्तराशाम्॥ १९/ १०६॥
षण्णां च मध्यगमुदीर्णभुजं विशालवक्षस्थलं बहुलपौरुषलक्षणं च।
दृष्ट्वैव मारुतिमसावुपलप्स्यतीह कृष्णामिति स्म च वचः प्रवदन्ति विप्राः॥ १९/१०७॥
रात्रौ दिवा च सततं पथि गच्छमानाः प्रापुः कदाचिदथ विष्णुपदीं निशायाम्।
सर्वस्य रक्षितुमगादिह पृष्ठतस्तु भीमोऽग्र एव शतमन्युसुतोऽन्तरेऽन्ये॥ १९/१०८॥
प्राप्ते तदोल्मुकधरेऽर्जुन एव गङ्गां गन्धर्वराज इह चित्ररथोऽर्धरात्रे।
दृष्ट्वैव विप्ररहितानुदकान्तरस्थः क्षत्रात्मजा इति हि धर्षयितुं स चागात्॥ १९/१०९॥
हन्ताऽस्मि वो ह्युपगतानुदकान्तमस्या नद्याश्च मर्त्यचरणाय निषिद्धकाले।
इत्थं वदन्तममुमाह सुरेन्द्रसूनुर्गन्धर्व नास्त्रविदुषां भयमस्ति तेऽद्य॥ १९/११०॥
सर्वं हि फेनवदिदं बहुलं बलं ते नार्थप्रदं भवति चास्त्रविदि प्रयुक्तम्।
इत्युक्तवन्तममुमुत्तमयानसंस्थो बाणान् क्षिपन्नभिससार सुरेशभृत्यः॥ १९/१११॥
आग्नेयमस्त्रमभिमन्त्र्य तदोल्मुके स चिक्षेप शक्रतनयोऽस्य रथश्च दग्धः।
तं चाग्निना परिगृहीतमभिप्रगृह्य केशेषु सञ्चकर्षाशु सुरेन्द्रसूनुः॥ १९/११२॥
पार्थेन सन्धर्षितः शरणं जगाम धर्मात्मजं तमपि सोऽथ निजास्त्रमुग्रम्।
सञ्जह्र एव तत आस च नामतोऽसावङ्गारवर्ण इति वर्णविपर्ययेण॥ १९/११३॥
गन्धर्व उल्बणसुरक्ततनुः स भूत्वा स्वर्णावदात उत पूर्वमुपेत्य सख्यम्।
पार्थेन दुर्लभमहास्त्रमिदं ययाचे जानन्नपि स्म नहि तादृशमेष वेद॥ १९/११४॥
विद्या सुशिक्षिततमा हि सुरेन्द्रसूनौ तामस्य चावददसावपि कालतोऽस्मै।
गन्धर्वगामवददन्वगदृश्यविद्यां पश्चादिति स्म पुरुहूतसुतस्य वाक्यात्॥ १९/११५॥
आधिक्यतः स्वगतसंविद एव साम्ये नैवेच्छति स्म निमयं स धनञ्जयोऽत्र।
धर्मार्थमेव स तु तां परिदाय तस्मै कालेन संविदमुष्य च धर्मतोऽयात्॥ १९/११६॥
पार्थेन सोऽपि बहुलाश्च कथाः कथित्वा धौम्यस्य सङ्ग्रहणमाह पुरोहितत्वे।
दास्यामि दिव्यतुरगानिति सोऽर्जुनाय वाचं निगद्य दिवमारुहदप्यगुस्ते॥ १९/११७॥
ते धौम्यमाप्य च पुरोधसमुत्तमज्ञं विप्रात्मजोपमतया विविशुः पुरं च।
पाञ्चालकस्य निखिलां ददृशुश्च तत्र मूर्धाभिषिक्तसमितिं समलङ्कृतां च॥ १९/११८॥
राजन्यमण्डलमुदीक्ष्य सुपूर्णमत्र कृष्णां प्रगृह्य सहजः प्रगृहीतमालाम्।
तेषां च मध्यमगमत् कुलवीर्यसम्पद्युक्तां विभूतिमथ चाह समस्तराज्ञाम्॥ १९/११९॥
तांश्च प्रदर्श्य सकलान् स हुताशनांशश्चापं च तत् प्रतिनिधाय सपञ्चबाणम्।
आहाभिभाष्य सकलान् नृपतीनथोच्चैर्दीप्यद्धुताशनवपुर्घनतुल्यघोषः॥ १९/१२०॥
एतेन कार्मुकवरेण तरूपरिस्थमत्स्यावभासमुदके प्रतिवीक्ष्य येन।
एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णाऽनुयास्यति तमद्य नरेन्द्रवीराः॥ १९/१२१॥
इत्यस्य वाक्यमनु सर्वनरेन्द्रपुत्रा उत्तस्थुरुद्धतमदाश्चलकुण्डलास्याः।
अस्त्रं बलं च बहु नैजमभीक्षमाणाः स्पर्धन्त एव च मिथः समलङ्कृताङ्गाः॥ १९/१२२॥
केचिन्निरीक्ष्य धनुरेत्य न मे सुशक्यमित्येव चापययुरन्य उत प्रचाल्य।
तत्राससाद शिशुपाल उरुप्रतापः सङ्गृह्य तत् समधिरोपणयत्न आसीत्॥ १९/१२३॥
माषान्तराय स चकर्ष यदैव कोट्या उन्नम्य तत् प्रतिजघान तमेव चाशु।
अन्यत्र फल्गुनत एतदशक्यमेवेत्यञ्जो गिरीशवरतः स ययौ च भग्नः॥ १९/१२४॥
मद्रेश एत्य चकृषे स्थविरोऽपि वीर्याच्चेदीशतोऽप्यधिकमेव स मुद्गमात्रे।
शिष्टेऽमुना प्रतिहतः स ययावशक्यं मत्वाऽऽत्मनस्तदनु भूपतयो विषण्णाः॥ १९/१२५॥
सन्नेषु भूपतिषु मागध आससाद सोऽवज्ञयैव बलवीर्यमदेन दृप्तः।
चापं चकर्ष चलपादतलो बलेन शिष्टे स सर्षपमितेऽभिहतोऽमुनैव॥ १९/१२६॥
जानुन्यमुष्य धरणीं ययतुस्तदैव दर्पेण चास्थिरपदः स्थितिमात्रहेतोः।
रौद्राद् वरात् स जडतां गमितोऽथ राजा राज्ञां मुखान्यनभिवीक्ष्य ययौ स्वराष्ट्रम्॥ १९/१२७॥
प्रायो गतास्तमनु भूपतयोऽथ कर्णो दुर्योधनार्थमनुगृह्य धनुश्चकर्ष।
रामादुपात्तशुभशिक्षितमात्रतोऽसौ रोमावशिष्टमकरोद् धनुषोऽन्तमाशु॥ १९/१२८॥
तस्मिंश्च तेन विहते प्रतिसन्निवृत्ते भीमार्जुनौ द्विजसदस्युपसन्निविष्टौ।
उत्तस्थतू रविशशिप्रतिमानरूपौ विप्रेषु तत्र च भिया विनिवारयत्सु॥ १९/१२९॥
विप्राश्च केचिदतियुक्तमिमौ हि वीरौ देवोपमाविति वचो जगदुस्ततस्तौ।
दृष्ट्वैव कृष्णमुखपङ्कजमाशु चापसान्निध्यमाययतुरुत्तमवीर्यसारौ॥ १९/१३०॥
तत्रार्जुनः पवनजात् प्रियतोऽप्यनुज्ञामादाय केशवमजं मनसा प्रणम्य।
कृत्वा गुणान्वितमदो धनुरश्रमेण यन्त्रान्तरेण स शरैरधुनोच्च लक्ष्यम्॥ १९/१३१॥
कृष्णा तदाऽस्य विदधे नवकञ्जमालां मध्ये च तां प्रतिविधाय नरेन्द्रपुत्रौ।
भीमार्जुनौ ययतुरच्युतमाभिनम्य क्षुब्धस्तदा नृपवराब्धिरिमावधावत्॥ १९/१३२॥
द्रष्टुं हि केवलगतिर्नतु कन्यकाया अर्थे न चापमिह वृष्णिवराः स्पृशन्तु।
इत्याज्ञयैव वरचक्रधरस्य लिप्सामन्यत्र चक्रुरिह नैव यदुप्रवीराः॥ १९/१३३॥
भीमस्तु राजसमितिं प्रतिसम्प्रयातां दृष्ट्वैव योजनदशोच्छ्रयमाशु वृक्षम्।
आरुज्य सर्वनृपतीनभितोऽप्यतिष्ठद् दृष्ट्वा पलायनपराश्च बभूवुरेते॥ १९/१३४॥
भीमोऽयमेष पुरुहूतसुतोऽन्य एते पार्था इति स्म हलिने हरिरभ्यवोचत्।
दृष्ट्वैव सोऽपि मुदमाप शिनेश्च पौत्रः खड्गं प्रगृह्य हर्षात् परिपुप्लुवेऽत्र॥ १९/१३५॥
प्रीतेषु सर्वयदुषु प्रपलायितेषु दुर्योधनादिनृपतिष्वखिलेषु भीमात्।
कर्णोऽभ्ययाद्धरिहयात्मजमाशु मद्रराजो जगाम पवनात्मजमेव वीरः॥ १९/१३६॥
विप्रेषु दण्डपटदर्भमहाजिनानि कोपात् क्षिपत्सु न विनाशनमत्र भूयात्।
क्षत्रस्य वैरत इति द्रुपदे च कृष्णं विप्रांश्च याचति स मारुतिरार शल्यम्॥ १९/१३७॥
वृक्षं त्वसौ प्रतिनिधाय च मद्रराजं दोर्भ्यां प्रगृह्य जवतो गगने निधाय।
बन्धुत्वतो भुवि शनैरदधात् स तस्य विज्ञाय वीर्यमगमन्निजराजधानीम्॥ १९/१३८॥
पार्थोऽपि तेन धनुषा युयुधे स्म कर्णं सोऽप्यत्र बाहुबलमाविरमुत्र चक्रे।
तौ धन्विनामनुपमौ चिरमस्यतां च सूर्यात्मजोऽत्र वचनं व्यथितो बभाषे॥ १९/१३९॥
त्वं फल्गुनो हरिहयो द्विजसत्तमो वा मूर्तं न मे प्रमुखतः स्थितिमन्य ईष्टे।
यो वाऽस्मि कोऽपि यदि ते क्षममद्य बाणान् मुञ्चान्यथैहि रणतस्त्विति पार्थ आह॥ १९/१४०॥
कार्यं न मे द्विजवरैः प्रतियोधनेनेत्युक्त्वा ययौ रविसुतः स सुयोधनाद्यैः।
नागाह्वयं पुरमथ द्रुपदात्मजां तामादाय चार्जुनयुतः प्रययौ स भीमः॥ १९/१४१॥
अग्नेऽश्विपुत्रसहितः स तु धर्मसूनुः प्रायात् कुलालगृहमन्वपि भीमपार्थौ।
भिक्षेति तैरभिहिते प्रजगाद कुन्ती भुङ्ध्वं समस्तश इति प्रददर्श कन्याम्॥ १९/१४२॥
प्रामादिकं च वचनं न मृषा तयोक्तं प्रायो हि तेन कथमेतदिति स्म चिन्ता।
तेषां बभूव वसुदेवसुतो हरिश्च तत्राजगाम परमेण हि सौहृदेन॥ १९/१४३॥
सम्भाष्य तैः स भगवानमितात्मशक्तिः प्रायान्निजां पुरममा यदुभिः समस्तैः।
ज्ञातुं च तान् निशि स तु द्रुपदः स्वपुत्रं प्रास्थापयत् स च विलीन इमानपश्यत्॥ १९/१४४॥
भिक्षान्नभोजिन उतो भगिनीं निजां च तत्रातितृप्तहृदयामथ युद्धवार्ताम्।
तेषां निशम्य नदतां घनवद् गभीरं क्षत्रोत्तमा इति मतिं स चकार वीरः॥ १९/१४५॥
प्रातस्तु तस्य जनितुर्वचसा पुरोधास्तान् प्राप्य मन्त्रविधिना मरुदात्मजेन।
सम्पूजितोऽतिविदुषा प्रतिगृह्य तांश्च प्रावेशयन्नृपतिगेहममैव मात्रा॥ १९/१४६॥
तानागतान् समभिपूज्य निजात्मजां च विप्रादियोग्यपृथगुक्तपदार्थजातैः।
पूर्णान् गृहांश्चतुर एव दिदेश राजा तत्रायुधादिपरिपूर्णगृहं च तेऽगुः॥ १९/१४७॥
चेष्टास्वराकृतिविवक्षितवीर्यशौर्यप्रागल्भ्यपूर्वकगुणैः क्षितिभर्तृपुत्रान्।
विज्ञाय तान् द्रुपद एत्य च धर्मसूनुं पप्रच्छ कोऽसि नरवर्य वदस्व सत्यम्॥ १९/१४८॥
स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः।
पुत्रीकृते तव सुतेन तु लक्ष्यवेध उक्तो नरेन्द्रसमितौ स कृतोऽप्यनेन॥ १९/१४९॥
एवं ब्रुवाणमथ तं पृथया सहैव राजा वदेति पुनरेव ययाच एषः।
सर्वं पृथाऽप्यवदतां स च तेन तुष्टो वाचं जगाद कृतकृत्य इहासमद्य॥ १९/१५०॥
पार्थार्थमेव हि मयैष कृतः प्रयत्नः त्वं फल्गुनोऽन्य उत वाऽद्य करं सुतायाः।
गृह्णात्वितीरित इमं स तु धर्मसूनुराह स्म सर्व इति मे मनसि प्ररूढम्॥ १९/१५१॥
नात्र प्रमा मम हृदि प्रतिभात्यथापि धर्माचला मम मतिर्हि तदेव मानम्।
इत्युक्तवत्यपि सहैव सुतेन राजा नैवैच्छदत्र भगवानगमच्च कृष्णः॥ १९/१५२॥
व्यासं तमीक्ष्य भगवन्तमगण्यपूर्णनित्याव्ययात्मगुणमाशु समस्त एव।
नत्वाऽभिपूज्य वरपीठगतस्य चाज्ञामादाय चोपविविशुः सहितास्तदन्ते॥ १९/१५३॥
कृष्णस्तदाऽऽह नृपतिं प्रति देहि कन्यां सर्वेभ्य एव वृषवायुपुरन्दरा हि।
नासत्यदस्रसहिता इम एव इन्द्राः पूर्वे च सम्प्रतितनश्च हरेर्हि पश्चात्॥ १९/१५४॥
एषां स्त्रियश्च निखिला अपिचैकदेहा पुत्री तवैव न ततोऽत्र विरुद्धता हि।
इत्युक्तवत्यपि यदा द्रुपदश्चकार संवादिनीं न धियमेनमथाह कृष्णः॥ १९/१५५॥
दिव्यं हि दर्शनमिदं तव दत्तमद्य पश्याशु पाण्डुतनयान् दिवि संस्थितांस्त्वम्।
एतां च ते दुहितरं सह तैः पृथक्स्थां तल्लक्षणैः सह ततः कुरु ते यथेष्टम्॥ १९/१५६॥
इत्युक्तवाक्यमनु तान् स ददर्श राजा कृष्णप्रसादबलतो दिवि तादृशांश्च।
एतान् निशाम्य चरणौ जगदीशितुश्च भीतो जगाम शरणं तदनादरेण॥ १९/१५७॥
दत्त्वाऽभयं स भगवान् द्रुपदस्य कार्ये तेनोमिति स्म कथिते स्वयमेव सर्वाम्।
वैवाहिकीं कृतिमथ व्यदधाच्च धौम्ययुक्तः क्रमेण जगृहुर्निखिलाश्च पाणिम्॥ १९/१५८॥
पाञ्चालकेषु च महोत्सव आस राजा तुष्टोऽभवत् सह सुतैः स्वजनैश्च सर्वैः।
पौरैश्च जानपदिकैश्च यथैव रामे दत्त्वा सुतां जनक आप मुदं ततोऽनु॥ १९/१५९॥
उद्वाह्य तत्र निवसत्सु च पाण्डवेषु श्रुत्वैव रामसहितः सह यादवैश्च।
आदाय पारिबर्हं बहुलं स कृष्ण आयान्मुदैव पृथया सहितांश्च पार्थान्॥ १९/१६०॥
दृष्ट्वैव तं मुमुदुराशु कुरुप्रवीरा आश्लिष्य कृष्णमथ नेमुरसौ च कृष्णाम्।
दृष्ट्वा प्रदाय गृहयोग्यसमस्तभाण्डं सौवर्णमेभ्य उरु भूषणमच्युतोऽदात्॥ १९/१६१॥
देवाङ्गयोग्यशुभकुण्डलहारमौलिकेयूरवस्त्रसहितान्युरुभूषणानि।
षण्णां पृथक्पृथगदात् पृथगेव योग्यान्यन्यद् ददावथ पितृष्वसुरात्मयोग्यम्॥ १९/१६२॥
रत्नानि गोगजतुरङ्गरथान् सुवर्णभारान् बहूनपि ददावथ चाशिषोऽग्र्याः।
व्यासोऽप्यदादिह परत्र च पार्षतोऽपि भूषारथाश्वगजरत्नसुकाञ्चनानि॥ १९/१६३॥
दासीश्च दाससहिताः शुभरूपवेषाः साहस्रशो ददतुरत्र हरिर्नृपश्च।
तासां विचित्रवसनान्युरुरत्नमालाः प्रत्येकशो ददतुरप्युरुभूषणानाम्॥ १९/१६४॥
मासान् बहूनपि विहृत्य सहैव पार्थैः कृष्णो ययौ यदुपुरीं सहितोऽग्रजेन।
अन्तर्हिते भगवति प्रततोरुशक्तौ व्यासे च वत्सरमिहोषुरिमे च पार्थाः॥ १९/१६५॥
वैचित्रवीर्यतनयाः सह सौबलेन कर्णेन सिन्धुपतिना रथहस्तियोधैः।
भूरिश्रवःप्रभृतिभिश्च सहैव हन्तुं पाञ्चालराजमगुरेत्य पुरीं पुनस्ते॥ १९/१६६॥
तैरर्दिते स्वपुर आशु स सोमकानां राजा सुतैः सह ससैनिक उद्गतोऽभूत्।
तेषां च तस्य च बभूव महान् विमर्दः पुत्रौ च तस्य निहतौ विधुताश्च सेनाः॥ १९/१६७॥
चित्रे हते समर आशु सचित्रकेतौ धावत्सु सैनिकवरेषु च पार्षतस्य।
पार्था रथैरभिययुर्धृतचापबाणा वैचित्रवीर्यतनयान् रविसूनुयुक्तान्॥ १९/१६८॥
तैस्तेषु पञ्चसु समं प्रतियोधयत्सु भूरिश्रवाः सरविजो विरथं चकार।
शक्रात्मजं तदनु पर्वतसन्निकाशं दोर्भ्यां तु मारुतिरुरुं तरुमुद्बबर्ह॥ १९/१६९॥
आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा निखिलाः सकर्णाः।
भूरिश्रवाः शकुनिभूरिजयद्रथाश्च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम्॥ १९/१७०॥
ज्ञात्वा समस्तमपि तद् विदुरोऽग्रजं स्वं वर्धन्त एव तनया भवतो नरेन्द्र।
इत्याह सोऽपि मुदितः स्वसुतेन कृष्णा प्राप्तेति भूषणवराण्यदिशच्च वासः॥ १९/१७१॥
पार्था इति स्म विदुरोऽवददाशु सोऽपि स्वाकारगूहनपरो यदि तर्ह्यतीव।
भद्रं मृता नहि पृथासहिताः स्म पार्थास्तेषां प्रवृत्तिमपि मे वद सर्वशस्त्वम्॥ १९/१७२॥
इत्युक्त आह विदुरः स हिडिम्बवध्यापूर्वां प्रवृत्तिमखिलामपि लक्ष्यवेधम्।
उद्वाहमप्यथ नदीजमुखाश्च सर्वे तुष्टा बभूवुरपि वत्सरमूषुरेवम्॥ १९/१७३॥
श्रुत्वाऽथ कृष्णमुपयातमुरु प्रदाय रत्नं च पाण्डुतनयेषु गतं पुनश्च।
तातप्यमानहृदयास्तु सुयोधनाद्या मन्त्रं प्रचक्रुरथ कर्णमुखा ययुश्च॥ १९/१७४॥
युद्धाय तेषु पुनरेव रथैः प्रयातेष्वाहाग्रजं स विदुरोऽपि नदीजमुख्यान्।
एते हि पापतमचेतस एत्य पार्थान् युद्धाय मृत्युमुपयान्ति न संशयोऽत्र॥ १९/१७५॥
भीमार्जुनौ विषहितुं नहि कश्चनास्ति सामर्थ्ययुक् सुरवरेष्वपि वर्धितास्ते।
ज्ञात्वैव वत्सरत एव महानधर्मस्तेषामुपेक्षणकृतस्तदलं नियुङ्क्ष्व॥ १९/१७६॥
आनीतये च विनियुज्य सुसान्त्वपूर्वमानीय योजय नृपेषु तथाऽर्धराज्यम्।
एवं कृते तव भवेत् कुलवृद्धये हि धर्माय चोभयविनाशकरोऽन्यथा स्याः॥ १९/१७७॥
इत्युक्तवत्यनु तथेत्यवदन्नदीजो द्रोणः कृपश्च विदुरं स नृपोऽप्युवाच।
याह्यानयेति स च वेगवता रथेन तत्रागमत् तदनु तैरभिपूजितश्च॥ १९/१७८॥
तत्काल एव वसुदेवसुतश्च कृष्णो व्यासश्च तानुपसमेत्य दुरन्तशक्ती।
आदाय कुन्तिसहितान् विदुरेण युक्तौ नागाह्वयं पुरमितां सह भार्ययैव॥ १९/१७९॥
तेष्वागतेषु सुमहानभवत् प्रहर्षः पौरस्य जानपदिकस्य जनस्य चोच्चैः।
भीष्मादिकाश्च मुदिताः प्रतिपूज्य गेहमावेशयन् सह नृपेण महोत्सवेन॥ १९/१८०॥
कृष्णामपूजयदतीव च सौबली सा दुर्योधनस्य दयितासहिताऽत्र तेऽपि।
ऊषुस्ततश्च निजपुत्रकदुर्विनीत्या कृष्णानिमित्तमुरुभीतित आह भीमात्॥ १९/१८१॥
कुन्ति प्रयाहि सहिता स्नुषया गृहं स्वं भीमाद् बिभेमि निजपुत्रकदुर्विनीत्या।
कृष्णा त्रिलोकवनिताधिकरूपसारा यस्मादिति स्म ससुता प्रययौ गृहं सा॥ १९/१८२॥
ऊषुस्तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः।
कृष्णा च तेषु पृथगेव चतुःस्वरूपा रेमे तथैकतनुरप्यभिमानिभेदात्॥ १९/१८३॥
कन्यैव साऽभवदतः प्रतिवासरं च जन्माभवद्ध्यभिमतेः पृथगेव नाशात्।
प्रायो हि नाभिमतिनाशमवाप वाणी तस्मान्मरुच्च सकलेष्वभिविष्ट आसीत्॥ १९/१८४॥
धर्मात्मजादिषु मरुत् प्रतिविष्ट एषां बुद्धिं विमोह्य रमते सततं तया यत्।
शुद्धैव सा हि तत एव दिनेदिने च सम्मोहतो मरणवद् भवतीह कन्या॥ १९/१८५॥
नो सुप्तिवत् त्विदमतोऽन्यवशत्वतो हि देहस्य संस्मृतित एव हरेर्न मोहः।
नावेशवच्च तत एव मृतेः स्वरूपमेतत् त्वतः प्रतिदिनं जननाद्धि कन्या॥ १९/१८६॥
एवं स वायुरनुविष्टयुधिष्ठिरादिभीमात्मनैव रमते सततं तयैकः।
अन्यादृशा हि सुरभुक्तिरतोऽन्यरूपा मानुष्यभुक्तिरिति नात्र विचार्यमस्ति॥ १९/१८७॥
वासिष्ठयादववृषावपि केशवौ तौ तत्रोषतुः परमसौहृदतो हि तेषु।
ताभ्यामनन्तगुणपूर्णसुखात्मकाभ्यां पार्थाश्च ते मुमुदिरे युतसत्कथाभिः॥ १९/१८८॥
पूर्वं हि तेषु वनगेषु बभूव काशिराज्ञः सुताकृत उरुक्षितिपालयोगः।
तत्र स्वयंवरगतां धृतराष्ट्रपुत्रः कन्यां बलाज्जगृह आत्मबलातिदृप्तः॥ १९/१८९॥
पूर्वं हि राजगणने मगधाधिराजः सङ्ख्यात इत्यतिरुषा प्रगृहीतकन्ये।
दुर्योधने नृपतयो युयुधुः स्म तेन भग्नाश्च कर्णसहितेन सहानुजेन॥ १९/१९०॥
भग्नेषु तेषु पुनरात्तशरासनेषु कर्णो जगाद धृतराष्ट्रसुतं प्रयाहि।
युक्तः सहोदरजनैर्गुरुभीष्ममुख्ययुक्तस्य ते न पुरमेत्य हि धर्षणेशाः॥ १९/१९१॥
एकान्ततो जयमवीक्ष्य च नानुयाति बार्हद्रथः पुरगतस्य जये न निष्ठा।
द्रौणिं हि रुद्रतनुमेष सदा विजानन् नो तेन युद्धमभिवाञ्छति रुद्रभक्तः॥ १९/१९२॥
एकोऽहमेव नृपतीन् प्रतियोधयिष्य एतैर्मयि प्रविजितेऽपि न तेऽस्त्यकीर्तिः।
एकं च तेऽनुजमिमे यदि पौरुषेण गृह्णीयुरत्र तव कीर्तिरुपैति नाशम्॥ १९/१९३॥
भीष्मादयोऽपि नहि योधयितुं समर्था राज्ञा ह्यनेन तत एव हि बाह्लिकोऽस्य।
भृत्यो बभूव नहि भीष्ममयं युधेऽगाद् राजा नहीति नच तेन विरोध आसीत्॥ १९/१९४॥
इत्युक्त आशु स विमृश्य ययौ पुरं स्वं कर्णोऽपि तैः प्रतियुयोध जिगाय चैनान्।
कर्णस्य वीर्यमगणय्य जरासुतोऽपि ह्येकैकमेव नृपतिं स दिदेश योद्धुम्॥ १९/१९५॥
सर्वेषु तेषु विजितेष्वभिजग्मिवान् स योद्धुं बृहद्रथसुतोऽप्यमुना रथेन।
तं चैव रामवरतो विरथं विशस्त्रं चक्रे स चैनमथ मुष्टिभिरभ्युपेतौ॥ १९/१९६॥
सन्धौ यदैव जरया प्रतिसन्धितस्य कर्णो जघान न परत्र तुतोष राजा।
न ज्ञातमेतदपि हो हलिना तदेतज्ज्ञातं त्वया भव ततो मम भृत्य एव॥ १९/१९७॥
एवंविधं सुकुशलं बहुयुद्धशौण्डं न त्वां हनिष्य उत ते पितुरेव पूर्वम्।
बाह्वोर्बलादभिहृतं हि मयाऽङ्गराज्यं तत् त्वं गृहाण युधि कर्मकरश्च मे स्याः॥ १९/१९८॥
इत्युक्त आशु स तथैव चकार कर्णः पूर्वं हि तस्य निजराज्यपदैकदेशः।
दुर्योधनेन विहितो मगधाधिराजं जित्वा वृकोदरहृतः पितुरेव दत्तः॥ १९/१९९॥
अङ्गाधिराज्यमुपलभ्य जरासुतस्य स्नेहं च सूर्यसुत आशु कुरून् जगाम।
दृष्ट्वैव तं मुमुदिरे धृतराष्ट्रपुत्रा नानेन तुल्यमधिजग्मुरतो हरिं च॥ १९/२००॥
उद्वाह्य काशितनयां गिरिजाभिविष्टां साक्षान्नरेषु जनितां प्रथमामलक्ष्मीम्।
तस्यां सुतं त्वजनयत् पुर आस योऽक्षः कन्यां पुरा प्रियतमां च षडाननस्य॥ १९/२०१॥
पुत्रो बभूव स तु लक्षणनामधेयः सा लक्षणेत्यधिकरूपगुणाऽस कन्या।
तस्यानुजाश्च निजयोग्यगुणा अवापुर्भार्याः पुनश्च स सुयोधन आप भार्याः॥ १९/२०२॥
पूर्वं सुरान्तक इति प्रथितः सुतोऽभूद् दुःशासनस्य तदनु प्रतितप्यमानाः।
दृष्ट्वैव पार्थबलवीर्यगुणान् समृद्धिं तां चैव ते प्रतिययुः स्म कलिङ्गदेशम्॥ १९/२०३॥
आसीत् स्वयंवर उतात्र कलिङ्गराजपुत्र्याः सुवज्र इति यं प्रवदन्ति भूपाः।
रौद्राद् वरादविजितस्य च तस्य कन्यां दृप्तो बलात् स जगृहे धृतराष्ट्रसूनुः॥ १९/२०४॥
तत्राथ रुद्रवरतः स जरासुतेन युक्तो बबन्ध च सुयोधनमाशु जित्वा।
कर्णः पराद्रवदिह स्म सुतेषु पाण्डोर्यस्मात् स्पृधाऽगमदतः स पराजितोऽभूत्॥ १९/२०५॥
दुर्योधनेऽनुजजनैः सह तैर्गृहीते भीष्माम्बिकेयविदुराग्रजवाक्यनुन्नः।
भीमो विजित्य नृपतीन् सजरासुतांस्तान् हत्वा सुवज्रममुचद् धृतराष्ट्रपुत्रान्॥ १९/२०६॥
तेऽपि स्म कर्णसहिता मृतकप्रतीका नागाह्वयं पुरमथाययुरप्यमीषाम्।
दृष्ट्वा विरोधमवदन्नृपतिश्च धर्मपुत्रं पुरन्दरकृतस्थलमाशु याहि॥ १९/२०७॥
तत्रार्धराज्यमनुभुङ्क्ष्व सहानुजैस्त्वं कोशार्धमेव च गृहाण पुरा हि शक्रः।
तत्राभिषिक्त उत कञ्जभवादिदेवैस्तत्रस्थ एव स चकार चिरं च राज्यम्॥ १९/२०८॥
त्वं वीर शक्रसम एव ततस्तवैव योग्यं पुरं तदत आश्वभिषेचयामि।
इत्युक्त आह स युधिष्ठिर ओमिति स्म चक्रेऽभिषेकमपि तस्य स आम्बिकेयः॥ १९/२०९॥
तस्याभिषेकमकरोत् प्रथमं स कृष्णो वासिष्ठनन्दन उरुर्भव चक्रवर्ती।
यष्टाऽश्वमेधनिखिलात्मकराजसूयपूर्वैर्मखैः सततमेव च धर्मशीलः॥ १९/२१०॥
इत्येव पार्षतसुतासहितेऽभिषिक्ते कृष्णोऽपि वृष्णिवृषभः स तथाऽभ्यषिञ्चत्।
एवं च मारुतिशिरस्यभिषेकमेतौ सञ्चक्रतुः स्म युवराजपदे सभार्यम्॥ १९/२११॥
भीमे च पार्षतसुतासहितेऽभिषिक्ते ताभ्यामनन्तसुखशक्तिचिदात्मकाभ्याम्।
अन्यैश्च विप्रवृषभैः सुकृतेऽभिषेके धर्मात्मजानु मुमुदुर्निखिलाश्च सन्तः॥ १९/२१२॥
तस्मिन् महोत्सववरे दिनसप्तकानुवृत्ते वसिष्ठवृषभेण च वृष्णिपेन।
कृष्णेन ते ययुरमा पृथया तया च पाञ्चालराजसुतया स्थलमिन्द्रवासम्॥ १९/२१३॥
कोशस्य चार्धसहितास्तु यदैव पार्था गच्छन्ति ताननुययुर्निखिलाश्च पौराः।
ऊचुश्च हा बत सुयोधन एष पापो दूरे चकार ननु पाण्डुसुतान् गुणाढ्यान्॥ १९/२१४॥
भीमप्रतापमवलम्ब्य कलिङ्गबन्धान्मुक्तः सुतामपि हि तस्य पुरं निनाय।
द्वेष्ट्येवमप्यतिबलान् हि सदैव पार्थान् यामो वयं गुणिभिरद्य सहैव पार्थैः॥ १९/२१५॥
आज्ञापयत्यपि स भेरिरवेण पार्थान् नैवानुगच्छत यदि व्रजथानु वोऽद्य।
वित्तं हरिष्य इह सर्वमपीति तच्च पापः करोतु न वयं विजहाम पार्थान्॥ १९/२१६॥
सद्भिर्हि सङ्गतिरिहैव सुखस्य हेतुर्मोक्षैकहेतुरथ तद्विपरीतमन्यत्।
तस्माद् व्रजेम सह पाण्डुसुतैर्हि शक्रप्रस्थं त्विति स्म धृतचेतस आह धर्मः॥ १९/२१७॥
प्रीतिर्यदि स्म भवतां मयि सानुजेऽस्ति तिष्ठध्वमत्र पितुरेव हि शासने मे।
कीर्तिर्हि वोऽनुगमनात् पितुरत्ययेन नश्येन्न इत्यनुसरध्वमिहाम्बिकेयम्॥ १९/२१८॥
इत्येव तैः पुरजना निखिलैर्निषिद्धाः कृच्छ्रेण तस्थुरपि तान् मनसाऽन्वगच्छन्।
प्राप्याथ शक्रपुरमस्मरतां च कृष्णौ देवेशवर्धकिमथागमदत्र सोऽपि॥ १९/२१९॥
वासिष्ठपेन यदुपेन च पाण्डवानां रत्नोत्करं कुरु पुरं पुरुहूतपुर्याः।
सादृश्यतस्त्विति नियुक्त उभौ प्रणम्य सर्वेश्वरौ स कृतवांश्च पुरं तथैव॥ १९/२२०॥
देशं च नातिजनसंवृतमन्यदेशसंस्थैर्जनैरभिपुपूरिर आशु पार्थाः।
तेषां गुणैर्हरिपदानतिहेतुतश्च राष्ट्रान्तरा इह शुभा वसतीः स्म चक्रुः॥ १९/२२१॥
प्रस्थाप्य दूरमनुजस्य सुतान् स राजा चक्रेऽभिषेकमपि तत्र सुयोधनस्य।
दुःशासनं च युवराजमसौ विधाय मेने कृतार्थमिव च स्वमशान्तकामः॥ १९/२२२॥
पार्थाश्च ते मुमुदुरत्र वसिष्ठवृष्णिवर्योदितानखिलतत्त्वविनिर्णयांस्तु।
शृण्वन्त एव हि सदा पृथिवीं च धर्माद् भुञ्जन्त आश्रितरमापतिपादयुग्माः॥ १९/२२३॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये पाण्डवराज्यलाभो नाम एकोनविंशोऽध्यायः समाप्तः॥
विंशोऽध्यायः
यज्ञोरुदाननरदेववन्द्यताप्रश्नर्षिपूजासु युधिष्ठिरोऽभूत्।
धर्मानुशास्तिहरितत्त्वशंसनस्वराष्ट्ररक्षादिषु भीम आसीत्॥ २०/१॥
स्त्रीधर्मसंशासनभृत्यकोशरक्षाव्ययादौ गुणदोषचिन्तने।
अन्तःपुरस्थस्य जनस्य कृष्णा त्वासीद्धरेर्धर्मनिदर्शनी च॥ २०/२॥
बीभत्सुरासीत् परराष्ट्रमर्दने तेनानियम्यांंस्तु जरासुतादीन्।
सकीचकादींश्च ममर्द भीमस्तस्यैव ते बलतो नित्यभीताः॥ २०/३॥
राष्ट्रेषु भीमेन विमर्दितेषु जिताश्च युद्धेषु निरुद्यमास्ते।
बभूवुरासीद्धरिधर्मनिष्ठः प्रायेण लोकश्च तदीयशासनात्॥ २०/४॥
आजीविनां वेतनदस्तदाऽऽसीन्माद्रीसुतः प्रथमोऽथ द्वितीयः।
सन्धानभेदादिषु धर्मराजपश्चाच्च खड्गी स बभूव रक्षन्॥ २०/५॥
धृष्टद्युम्नस्तत्र सेनाप्रणेता शक्रप्रस्थे नित्यमास्तेऽतिहार्दात्।
विशेषतो भीमसखा स आसीद् राष्ट्रं चैषां सर्वकामैः सुपूर्णम्॥ २०/६॥
नावैष्णवो न दरिद्रो बभूव न धर्महानिश्च बभूव कस्यचित्।
तेषां राष्ट्रे शासति भीमसेने न व्याधितो नापि विपर्ययान्मृतिः॥ २०/७॥
युधिष्ठिरं यान्ति हि दर्शनोत्सुकाः प्रतिग्रहायाप्यथ याजनाय।
कार्यार्थिनो नैव वृकोदरेण कार्याणि सिद्ध्यन्ति यतोऽखिलानि॥ २०/८॥
गन्धर्वविद्याधरचारणाश्च सेवन्त एतान् सततं समस्ताः।
यथा सुरेन्द्रं मुनयश्च सर्व आयान्ति देवा अपि कृष्णमर्चितुम्॥ २०/९॥
तेषां राष्ट्रे कार्तयुगा हि धर्माः प्रवर्तिता एव ततोऽधिकाश्च।
वृद्धिश्च तस्मादधिका सुवर्णरत्नाम्बरादेरपि सस्यसम्पदाम्॥ २०/१०॥
अथोपयेमे शिशुपालपुत्रीं युधिष्ठिरो देवकीं नाम पूर्वाम्।
स्वीयां भार्यां यत्सहजो धृष्टकेतुरनुह्लादः सवितुश्चांशयुक्तः॥ २०/११॥
तस्यां सुहोत्रो नामतः पुत्र आसीद् यश्चित्रगुप्तो नाम पूर्वं सुलेखः।
कृष्णा सैवाऽप्यन्यरूपेण जाता काशीशपुत्री यां प्रवदन्ति कालीम्॥ २०/१२॥
सा केवला भारती नान्यदेव्यस्तत्राविष्टास्तत्कृते काशिराजः।
स्वयंवरार्थे नृपतीनाजुहाव सर्वांस्तेऽपि ह्यत्र हर्षात् समेताः॥ २०/१३॥
तेषां मध्ये भीमसेनांस एषा मालामधात् तत्र जरासुताद्याः।
क्रुद्धा विष्णोराश्रितानाक्षिपन्त आसेदुरुच्चैः शिवमास्तुवन्तः॥ २०/१४॥
पूर्वं वाक्यैर्वैदिकैस्तान् स भीमो जिग्ये तर्कैः साधुभिः सम्प्रयुक्तैः।
वेदा ह्यदोषा इति पूर्वमेव संसाधयित्वैव सदागमैश्च॥ २०/१५॥
वेदाधिक्यं शैवशास्त्राणि चाहुर्वेदोज्झितानां बहुलां च निन्दाम्।
तथा शाक्तेयस्कान्दसौरादिकानां तत्रैवोक्तं छन्दसां वैष्णवत्वम्॥ २०/१६॥
विष्णोराधिक्यं तानि शास्त्राणि चाहुः शिवादिभ्यः कुत्रचिन्नैव वेदे।
विष्णूत्कर्षः कथितो बौद्धपूर्वाश्चाहुर्विष्णुं परमं सर्वतोऽपि॥ २०/१७॥
लोकायताश्च क्वचिदाहुरग्र्यं विष्णुं गुरुं सर्ववरं बृहस्पतेः।
सर्वागमेषु प्रथितोऽत एव विष्णुः समस्ताधिक एव मुक्तिदः॥ २०/१८॥
तेष्वागमेष्वेव परस्परं च विरुद्धता ह्यन्यपक्षेषु भूपाः।
प्रत्यक्षतश्चात्र पश्यध्वमाशु बलं बाह्वोर्विष्णुपदाश्रयस्य॥ २०/१९॥
पूर्वं हि गङ्गा मम विष्णुपूजाविघ्नार्थमायाद् वामकरेण सा मे।
नुन्ना परस्ताद् बहुयोजनं गता पुरे कुरूणां शिव आगतस्तदा॥ २०/२०॥
स व्याघ्ररूपी कपिलात्मिकामुमां परीक्षयन् मां हन्तुमिवाद्रवद् द्रुतम्।
स मे युद्धे विजितो मूर्च्छितश्च गदाप्रहारादास लिङ्गान्तरस्थः॥ २०/२१॥
व्याघ्रेश्वरं नाम लिङ्गं पृथिव्यां ख्यातं तदास्ते तद्वदन्यत्र युद्धे।
तीरे गोमत्या हैमवते गिरौ हि जितस्तत्राप्यास शार्दूललिङ्गम्॥ २०/२२॥
एवं प्रत्यक्षे विष्णुपदाश्रयस्य बलाधिक्ये किमु वक्तव्यमत्र।
विष्णोराधिक्ये क्षत्रियाणां प्रमाणं बलं विप्रे ज्ञानमेवेति चाहुः॥ २०/२३॥
मया केदारे विप्ररूपी जितश्च रुद्रोऽविशल्लिङ्गमेवाशु भीतः।
ततः परं वेदविदामगम्यताशापं प्रादाच्छङ्करो व्रीडितोऽत्र॥ २०/२४॥
एवं प्रत्यक्षे विष्णुबले प्रतीपं मनो यस्य ह्युत्तरं स ब्रवीतु।
क्रोधाधिकश्चेत् क्षिप्रमायातु योद्धुमित्युक्तास्तेऽभ्याययुरात्तशस्त्राः॥ २०/२५॥
विद्राव्य तान् बाणसङ्घैः समस्तान् जरासुतं गदया योधयित्वा।
बाहुभ्यां चैनं परिगृह्याशु विष्णोः पदोत्थायां प्राक्षिपद् देवनद्याम्॥ २०/२६॥
स व्रीडितः प्रययौ मागधांश्च भूपैः समेतो भीमसेनो रथं स्वम्।
आरुह्य काशीश्वरपूजितश्च ययौ काल्या शक्रसनामकं पुरम्॥ २०/२७॥
तस्यां त्रिलोकाधिकरूपसद्गुणैरासम्मितायां रममाणः सुतं च।
शर्वत्रातं नामाजनयत् पुरा यः समानवायुर्बलवीर्ययुक्तः॥ २०/२८॥
कृष्णोऽपि गत्वा द्वारवतीं सरामः सत्यापितुर्वधकर्तारमेव।
शतधन्वानं हन्तुमैच्छत् स चैव ययाचेऽक्रूरं कृतवर्मानुयुक्तम्॥ २०/२९॥
तावब्रूतां सर्वलोकैककर्तुर्नावां विरोधं मनसाऽपि कुर्वः।
कृष्णस्य सर्वेशितुरित्यनूक्त आरुह्य चाश्वीं भयतः पराद्रवत्॥ २०/३०॥
अन्वेव तं कृष्णरामौ रथेन यातौ शतं योजनानां दिनेन।
गत्वा मृतायां वडवायां पदैव स प्राद्रवत् कृष्ण एनं पदाऽगात्॥ २०/३१॥
छित्वा शिरस्तस्य चक्रेण कृष्णो जानन्नक्रूरे मणिमेतेन दत्तम्।
अप्यज्ञवल्लोकविडम्बनाय परीक्ष्य वासोऽत्र नेत्याह रामम्॥ २०/३२॥
अविश्वासात् स तु सक्रोध एव ययौ विदेहानवसत् पञ्च चाब्दान्।
जानन् पार्थेभ्योऽहार्यतां केशवस्य वशीकर्तुं धार्तराष्ट्रो बलं गात्॥ २०/३३॥
बभूव शिष्योऽस्य तथा गदायामसन्निधानं केशवस्य प्रतीक्षन्।
तदा ययाचे भगिनीं च तस्य स च प्रतिज्ञामकरोत् प्रदाने॥ २०/३४॥
ज्येष्ठं ह्येनं केशवो नातिवर्तेदित्येव मेने धार्तराष्ट्रः स तस्मात्।
जग्राह हस्तं दक्षिणं सत्यहेतोर्ददौ च रामः करमस्मै हलाङ्कम्॥ २०/३५॥
रूपेण तस्या मोहितो धार्तराष्ट्रो विशेषतः कृष्णरामौ भगिन्याः।
स्नेहाद् वशं यास्यत इत्यगृह्णाद्धस्तं हलाङ्कं हलिनो रिपुघ्नम्॥ २०/३६॥
जाता देवक्यां सा सुभद्रेति नाम्ना भद्रा रूपेणानकदुन्दुभेस्ताम्।
कृत्वा पुत्रीं रोहिणी स्वामरक्षत् पूर्वं तु यासीत् त्रिजटैव नाम्ना॥ २०/३७॥
सीतायाः प्राङ्नित्यशुश्रूषणात् सा बभूव विष्णोर्भगिनी प्रिया च।
उमावेशाद् रूपगुणोपपन्ना पद्मेक्षणा चम्पकदामगौरी॥ २०/३८॥
एतत् कृत्वा धृतराष्ट्रात्मजः स ययौ कुरून् निवसत्यत्र रामे।
कृष्णोऽक्रूरं विवसन्तं भयेन सहार्दिक्यं चानयित्वा जगाद॥ २०/३९॥
आनीय रामं च समस्तसात्त्वतां यदाऽवादीत् केशवः सन्निधाने।
मणिस्त्वय्यास्ते दर्शयेत्येव भीतस्तदाऽक्रूरोऽदर्शयद् रत्नमस्मै॥ २०/४०॥
अव्याजतामात्मनो दर्शयित्वा हलायुधे केशवस्तस्य जानन्।
रत्नाकाङ्क्षामुग्रसेनस्य चैव मातुश्च साम्बस्य पुनर्बभाषे॥ २०/४१॥
आस्तामक्रूरे मणिरन्यैरधार्यः सदा यज्ञाद् दानपतेः स धार्यः।
न सत्या कृष्णावाञ्छितं किञ्चिदिच्छेत् तथाऽपि तस्या योग्य इत्याह कृष्णः॥ २०/४२॥
लब्ध्वा रत्नं दानपतिः सदैव सन्दीक्षितोऽभूद् यज्ञकर्मण्यतन्द्रः।
प्रदर्श्य कृष्णो हलिने रत्नमेतच्छक्रप्रस्थं पाण्डवस्नेहतोऽगात्॥ २०/४३॥
वसन्नजस्तत्र बहूंश्च मासान् सफल्गुनोऽयान्मृगयां कदाचित्।
हत्वा मृगान् यमुनातीरसंस्थः सोऽन्यां कालिन्दीं ददृशे तत्स्वसारम्॥ २०/४४॥
सा सूर्यपुत्री यमुनानुजाता तपश्चरन्ती कृष्णपत्नीत्वकामा।
पृष्टाऽर्जुनेनाह समस्तमेतत् पत्नीं च तां जगृहे वासुदेवः॥ २०/४५॥
ततो गत्वा नग्नजितो गृहं च स्वयंवरे सप्त वृषानगृह्णात्।
सर्वैरग्राह्यानसुरान् वरेण शिवस्य यैर्निर्जिता भूमिपालाः॥ २०/४६॥
ततो नीलां तस्य सुतां च लेभे पूर्वं नीला गोपकन्याऽपि याऽसीत्।
सा देहेऽस्याः प्राविशत् पूर्वमेषा यस्मादेका द्विविधा सम्प्रजाता॥ २०/४७॥
पितृष्वसुर्मित्रविन्दा सुता च कृष्णे मालामासजद् राजमध्ये।
विन्दानुविन्दौ भ्रातरावेव तस्या न्यषेधतां धार्तराष्ट्रार्थमुग्रौ॥ २०/४८॥
जित्वाऽवन्त्यौ नृपतींश्चैव सर्वानादाय तां प्रययौ वासुदेवः।
पितृष्वसुस्तनयां च द्वितीयां भद्रां दत्तामाग्रहीद् भ्रातृभिः सः॥ २०/४९॥
विश्वेषां देवानामवतारा हि पञ्च ते कैकया भ्रातरोऽस्या हरेश्च।
भक्ता नित्यं पाण्डवानां च तातोऽप्येषां वशे शैब्यनामर्भुरग्रे॥ २०/५०॥
स्वयंवरो लक्षणायास्तथाऽऽसीद् यथा द्रौपद्या लक्ष्यवेधात्मकः सः।
मद्रेषु तस्याश्च पिता पिनाकं स्वयंवरार्थं जगृहे गिरीशात्॥ २०/५१॥
लक्ष्यं च तत् सर्वतश्छन्नमेव द्वारं च तस्याप्युपरि स्म लक्षात्।
छिन्नेषुणा पातनीयं च तद्धि द्रौपद्यर्थात् तदशक्यं ततोऽलम्॥ २०/५२॥
तत्राजग्मुर्मागधाद्याश्च सर्वे पार्था अपि द्रष्टुमिहाभ्युपाययुः।
दुर्योधनाद्याश्च ससूतपुत्रा सज्जीकर्तुं धनुरप्युत्सहन्ते॥ २०/५३॥
केचिन्निपेतुर्धनुषैव ताडिता न वै केचिच्चालयितुं च शेकुः।
दुर्योधनो मागधः सूतपुत्रः सज्यं कृत्वा लक्ष्यवीक्षां न शेकुः॥ २०/५४॥
धनञ्जयः स्वात्मबलं प्रकाशयन् सज्यं कृत्वा धनुरैक्षच्च लक्ष्यम्।
नैवाददे बाणमनिच्छयैव प्राप्यां जानन् केशवेनैव तां च॥ २०/५५॥
भीमश्चापं लक्ष्यमप्येतदत्र द्रष्टुं च नैवैच्छदरीन्द्रधारिणः।
योग्ये कर्मण्यायतंश्चापराधी स्यामित्यञ्जः पश्यमानो महात्मा॥ २०/५६॥
कृष्णस्ततश्चापमधिज्यमाशु कृत्वाऽचिन्त्यश्छिन्नबाणेन लक्ष्यम्।
अपातयद् दुन्दुभयश्च दिव्या नेदुः प्रसूनं ववृषुः सुराश्च॥ २०/५७॥
कृष्णे ब्रह्माद्यैः स्तूयमाने नरेन्द्रकन्या मालां केशवांसे निधाय।
तस्थावुपास्याथ सर्वे नरेन्द्रा युद्धायागुः केशवं ह्यात्तशस्त्राः॥ २०/५८॥
विद्राव्य तान् मागधादीन् स कृष्णो भीमार्जुनाभ्यां सहितः पुरीं स्वाम्।
ययावेता अष्ट महामहिष्यः कृष्णस्य दिव्या लोकसुन्दर्य इष्टाः॥ २०/५९॥
भैष्मी सत्या चैकतनुर्द्विधैव जाता भूमौ प्रकृतिर्मूलभूता।
तयैवान्याः सर्वदाऽनुप्रविष्टास्तासां मध्ये जाम्बवती प्रधाना॥ २०/६०॥
रामेण तुल्या जाम्बवती प्रियत्वे कृष्णस्यान्याः किञ्चिदूनाश्च तस्याः।
यदाऽऽवेशो बहुलः स्याद् रमायास्तदा तासु प्रीयते केशवोऽलम्॥ २०/६१॥
यदाऽऽवेशो ह्रासमुपैति तत्र प्रद्युम्नतो विंशगुणाधिकाः स्युः।
अनादितस्ताः केशवान्नान्यसंस्था रेमे ताभिः केशवो द्वारवत्याम्॥ २०/६२॥
एवं कृष्णे द्वारकामध्यसंस्थे गिरिं भूपा रैवतकं समाययुः।
दुर्योधनाद्याः पाण्डवाश्चैव सर्वे नानादेश्या ये च भूपालसङ्घाः॥ २०/६३॥
आत्मानं तान् द्रष्टुमभ्यागतान् स कृष्णो गिरौ रैवतके ददर्श।
नमस्कृते सर्वनरेन्द्रमुख्यैः कृष्णे वैदर्भ्या सह दिव्यासनस्थे॥ २०/६४॥
एत्याकाशान्नारदः कृष्णमाह सर्वोत्तमस्त्वं त्वादृशो नास्ति कश्चित्।
इत्याश्चार्यो धन्य इत्येव शब्दद्वये तूक्ते वासुदेवस्तमाह॥ २०/६५॥
दक्षिणाभिः साकमित्येव कृष्णं पप्रच्छुरेतत् किमिति स्म भूपाः।
नारायणो मुनिमूचे वदेति शृणुध्वमित्याह स नारदोऽपि॥ २०/६६॥
कूर्मो दृष्टो विष्णुपद्यां मयोक्तस्त्वमुत्तमो नास्ति समस्तवेति।
ऊचे गङ्गामुत्तमां सा जलेशमुमामूचे पृथिवीनामिकां सः॥ २०/६७॥
या मादृशा देवताः सर्वशस्ता धृतास्तया प्रथितत्वात् पृथिव्या।
शिवं शेषं गरुडं चाह साऽपि परावनात् पर्वतनामधेयान्॥ २०/६८॥
तैरेवाहं मत्समाश्चैव देव्यो ध्रियन्त इत्येव त ऊचिरेऽथ।
ब्रह्माणमेवोत्तममाह सोऽपि वेदात्मिकां प्रकृतिं विष्णुपत्नीम्॥ २०/६९॥
सैका देवी बहुरूपा बभाषे युक्ता यदाऽहं ज्ञेन नारायणेन।
यज्ञक्रियामानिनी यज्ञनाम्नी तदोत्तमा तत्प्रवेशात् तदाख्या॥ २०/७०॥
विष्ण्वाविष्टा यज्ञनाम्नी तदङ्कस्थिता सोचे केशवो ह्युत्तमोऽलम्।
न तत्समश्चाधिकोऽतः कुतः स्यादृषे सत्यं नान्यथेति स्म भूयः॥ २०/७१॥
तयोक्तोऽहं नावतारेषु कश्चिद् विशेष इत्येव यदुप्रवीरम्।
सर्वोत्तमोऽसीत्यवदं स चाह न केवलं मेऽङ्कगायाः श्रियोऽहम्॥ २०/७२॥
सदोत्तमः किन्तु यदा तु सा मे वामार्धरूपा दक्षिणानामधेया।
यस्मात् तस्या दक्षिणतः स्थितोऽहं तस्मान्नाम्ना दक्षिणेत्येव सा स्यात्॥ २०/७३॥
सा दक्षिणामानिनी देवता च सा च स्थिता बहुरूपा मदर्धा।
वामार्धो मे तत्प्रविष्टो यतो हि ततोऽहं स्यामर्धनारायणाख्यः॥ २०/७४॥
तदाऽप्यस्या उत्तमोऽहं सुपूर्णो न मादृशः कश्चिदस्त्युत्तमो वा।
इत्येवावादीद् दक्षिणाभिः सहेति सर्वोत्तमत्त्वं दक्षिणानां स्मरन् सः॥ २०/७५॥
ताभिश्चैताभिर्दक्षिणाभिः समेताद् वरिष्ठोऽहं जगतः सर्वदैव।
मत्सामर्थ्यान्नैव चानन्तभागो दक्षिणानां विद्यते नारदेति॥ २०/७६॥
उक्तं कृष्णेनाप्रतिमेन भूपा अन्योत्तमत्वं दक्षिणानां च शश्वत्।
सेयं भैष्मी दक्षिणा केशवोऽयं तस्याः श्रेष्ठः पश्यत राजसङ्घाः॥ २०/७७॥
प्रत्यक्षं वो वीर्यमस्यापि कुन्त्या युद्धेऽर्थितः केशवो वीर्यमस्यै।
अदर्शयत् पाण्डवान् धार्तराष्ट्रान् भीष्मद्रोणद्रौणिकृपान् सकर्णान्।
निरायुधांश्चक्र एकक्षणेन लोकश्रेष्ठान् दैवतैरप्यजेयान्॥ २०/७८॥
व्रतं भीमस्यास्ति नैवाभिकृष्णमियामिति स्माज्ञया तस्य विष्णोः।
चक्रं रथस्याग्रहीत् स प्रणम्य कृष्णं स तं केशवोऽपाहरच्च॥ २०/७९॥
एवं क्रीडन्तोऽप्यात्मशक्त्या प्रयत्नं कुर्वन्तस्ते विजिताः केशवेन।
ततः सर्वे नेमुरस्मै पृथा च सविस्मया वासुदेवं ननाम॥ २०/८०॥
एवंविधान्यद्भुतानीह कृष्णे दृष्टानि वः शतसाहस्रशश्च।
तस्मादेष ह्यद्भुतोऽप्युत्तमश्चेत्युक्ता नेमुस्तेऽखिला वासुदेवम्॥ २०/८१॥
वाय्वाज्ञया वायुशिष्यः स सत्यमित्याद्युक्त्वा नारदो रुक्मिणीं च।
स्तुत्वा पुष्पं पारिजातस्य दत्त्वा ययौ लोकं क्षिप्रमब्जोद्भवस्य॥ २०/८२॥
साक्षात् सत्या रुक्मिणीत्येकसंविद् द्विधा भूता नात्र भेदोऽस्ति कश्चित्।
तथाऽपि सा प्रमदानां स्वभावप्रकाशनार्थं कुपितेवास सत्या॥ २०/८३॥
साकं रुक्मिण्या राजमध्ये प्रवेशात् स्तवादृषेः पुष्पदानाच्च देवीम्।
कोपाननं दर्शयन्तीमुवाच विडम्बनार्थं कामिजनस्य कृष्णः॥ २०/८४॥
दाताऽस्म्यहं पारिजातं तरुं त इत्येव तत्राथागमद् वासवोऽपि।
सर्वैर्देवैर्भौमजितोऽप्यदित्यास्तेनैवाथो कुण्डलाभ्यां हृताभ्याम्॥ २०/८५॥
तदैवागुर्मुनयस्तेन नुन्ना बदर्यास्ते सर्व एवाशु कृष्णम्।
ययाचिरे भौमवधाय नत्वा स्तुत्वा स्तोत्रैर्वैदिकैस्तान्त्रिकैश्च॥ २०/८६॥
इन्द्रेण देवैः सहितेन याचितो विप्रैश्च सस्मार विहङ्गराजम्।
आगम्य नत्वा पुरतः स्थितं तमारुह्य सत्यासहितो ययौ हरिः॥ २०/८७॥
नित्यैव या प्रकृतिः स्वेच्छयैव जगच्छिक्षार्थं द्वादशीं भीमसञ्ज्ञाम्।
उपोष्य बभ्रे कोटिधाराजलस्य विष्णोः प्रीत्यर्थं सैव हि सत्यभामा॥ २०/८८॥
तया युक्तो गरुडस्कन्धसंस्थो दूरानुयातो वज्रभृताऽप्यनुज्ञाम्।
दत्त्वाऽमुष्मै प्रययौ वायुजुष्टामाशां कृष्णो भौमवधे धृतात्मा॥ २०/८९॥
भौमो ह्यासीद् ब्रह्मवरादवध्यो न शस्त्रभृज्जीयस इत्यमुष्मै।
दत्तो वरो ब्रह्मणा तद्वदेव तस्यामात्यानां तद्वदवध्यता च॥ २०/९०॥
भौमेन जेयत्वमपि ह्यमीषां दत्तं भौमाय ब्रह्मणा क्रोडरूपात्।
विष्णोर्जातायास्य दुर्गं च दत्तं प्राग्ज्योतिषं नाम पुरं समस्तैः॥ २०/९१॥
आसीद् बाह्ये गिरिदुर्गं तदन्तः पानीयदुर्गं मौरवं पाशदुर्गम्।
तस्याप्यन्तः क्षुरधारोपमं तत्पाशाश्च ते षट्सहस्राः सुघोराः॥ २०/९२॥
अभेद्यत्वमरिभिरतार्यता च दत्ता दुर्गाणां ब्रह्मणाऽऽराधितेन।
तस्यामात्याः पीठमुरौ निशुम्भहयग्रीवौ पञ्चजनश्च शूराः॥ २०/९३॥
सङ्कल्प्य तान् लोकपालानहं च ब्रह्मेत्यद्धा भाषमाणः स आस्ते।
हन्तुं कृष्णो नरकं तत्र गत्वा गिरिं दुर्गं गदया निर्बिभेद॥ २०/९४॥
वायव्यास्त्रेणोदकं शोषयित्वा चकर्त खड्गेन मुरस्य पाशान्।
अथाभिपेतुर्मुरपीठौ निशुम्भहयग्रीवौ पञ्चजनश्च शूराः॥ २०/९५॥
ताञ्छैलशस्त्रास्त्रशिलाभिवर्षिणश्चक्रे व्यसूंश्चक्रनिकृत्तकन्धरान्।
तेषां सुताः सप्तसप्तोरुवीर्या वरादवध्या गिरिशस्याभिपेतुः॥ २०/९६॥
तानस्त्रशस्त्राभिमुचः शरोत्तमैः समर्पयामास स मृत्यवेऽच्युतः।
हत्वा पञ्चत्रिंशतो मन्त्रिपुत्रान् जगाम भौमस्य सकाशमाशु॥ २०/९७॥
श्रुत्वा भौमः कृष्णमायातमारादक्षौहिणीत्रिंशकेनाभ्ययात् तम्।
जघ्ने सेनां गरुडः पक्षपातैः पादं शेषं केशवः सायकौघैः॥ २०/९८॥
अथाससादाशु भौमोऽच्युतं तं मुञ्चन् बाणानस्त्रसम्मन्त्रितान् द्राक्।
विव्याध तं केशवः सायकौघैर्भौमः शतघ्नीं ब्रह्मदत्ताममुञ्चत्॥ २०/९९॥
अच्छेद्योऽभेद्यो नित्यसंवित्सुखात्मा नित्याव्ययः पूर्णशक्तिः स कृष्णः।
निगीर्य तां देववरः शतघ्नीं नित्याश्रान्तोऽदर्शयच्छ्रान्तवच्च॥ २०/१००॥
बहून् वरान् ब्रह्मणोऽन्येष्वमोघान् मोघीकृतान् वीक्ष्य परात्परेशः।
भवेत् कथञ्चिद् बहुमानेन युक्त इत्येव कृष्णोऽदर्शयच्छ्रान्तवत् स्वम्॥ २०/१०१॥
तदा दृप्तं नरकं वीक्ष्य देवी सत्याऽऽददे कार्मुकं शार्ङ्गसञ्ज्ञम्।
चकार तं यतमानं च भौमं निरायुधं विरथं च क्षणेन॥ २०/१०२॥
आलिङ्घ्य कृष्णः सत्यभामां पुनश्च रथान्तरे संस्थितं भौममुग्रम्।
सृजन्तमस्त्राण्यरिणा निकृत्तस्कन्धं मृत्योरर्पयामास शीघ्रम्॥ २०/१०३॥
स मन्त्रिभिर्मन्त्रिपुत्रैः समेतो जगाम कृष्णावज्ञयाऽन्धं तमश्च।
तदाविष्टो वायुरगाच्च कृष्णमन्तःपुरं प्राविशत् सत्ययेशः॥ २०/१०४॥
तदा भूमिः पञ्चभूतावरा या यस्यां जज्ञे नरकः श्रीवराहात्।
मूलप्रकृत्यैव भूम्या नितान्तमाविष्टा या साऽगमत् कृष्णपादौ॥ २०/१०५॥
साऽदित्यास्ते कुण्डले पादयोश्च निधाय पौत्रं भगदत्तसञ्ज्ञम्।
समर्पयामास तस्याभिषेकं प्राग्ज्योतिषे कारयामास कृष्णः॥ २०/१०६॥
संस्थाप्य तं सर्वकिरातराज्ये भौमाहृतं वैश्रवणाद् बलेन।
शिवेन दत्तं धनदायातिसत्त्वं भगदत्तेऽधात् सुप्रतीकं रमेशः॥ २०/१०७॥
करीन्द्रमेकं तं निधायैव तस्मिन् कृत्वा प्रसादं च वसुन्धरायाः।
चतुर्दन्तान् षट्सहस्रान् करीन्द्रान् पयोब्धिजान् प्राहिणोद् द्वारवत्यै॥ २०/१०८॥
नराधिपान् देवगन्धर्वनागाञ्जित्वाऽऽनीतं हेमरत्नोच्चराशिम्।
शतद्वयं योजनानां समृद्धं समन्ततः प्राहिणोत् स्वां पुरीं सः॥ २०/१०९॥
महावीर्यैर्नैरृतै राक्षसेन्द्रैर्भौमानीतैर्निरृतिं योधयित्वा।
स प्राहिणोत् सर्वरत्नोच्चराशिं गजांश्च नारायण आदिदेवः॥ २०/११०॥
तत्रापश्यत् कन्यका भूमिपानां भौमानीताः समरे तान् विजित्य।
द्व्यष्टौ सहस्राणि शतं च रूपशीलोदारा अक्षताः सद्व्रतस्थाः॥ २०/११०॥
काश्चित् तत्रासन् देवगन्धर्वकन्यास्तासां प्रधाना त्वष्टृपुत्री कशेरुः।
पुत्रा अग्नेः पूर्वमासंश्च तेऽथ स्त्रीत्वप्राप्त्यै चक्रुरुग्रं तपश्च॥ २०/१११॥
भार्यात्वार्थे वासुदेवस्य योषित्तनुं तासामिच्छतीनां समीरः।
अदाद् वरं तपसाऽऽराधितः सन् स्त्रीभूतास्ते बदरीं सम्प्रजग्मुः॥ २०/११२॥
नारायणं तत्र शुश्रूषमाणाः प्राप्याप्सरस्त्वं राजकुलेषु जाताः।
काश्चित् स्वर्गे ता निशम्यैव कृष्णं वव्रुः पतिं सर्वगुणाभिरामम्॥ २०/११३॥
आजानदेवैः सर्वगुणैः समास्ताः स्वभावतोऽथेन्दिरावेशतोऽतः।
गुणाधिकास्ताः शिबिकासु कृष्ण आरोपयित्वा प्राहिणोद् द्वारवत्यै॥ २०/११४॥
समन्ततो योजनानां शते द्वे प्रवृद्धमिन्द्रस्य स रत्नपर्वतम्।
नित्यामृतस्रावि जलेश्वरस्य छत्रं च दोर्भ्यां गरुडे न्यधाद्धरिः॥ २०/११५॥
स्वयं च सत्यासहितः समारुहत् स चाश्रमेणैव ययौ त्रिविष्टपम्।
अभिप्रयातोऽखिललोकपालैर्जनार्दनः शक्रगृहं विवेश॥ २०/११६॥
सम्पूजितः सत्यभामासहायः शक्रेण शच्या सहितेन सादरम्।
ददावदित्या अपि कुण्डले शुभे समस्तदेवैर्मुनिभिश्च वन्दितः॥ २०/११७॥
तमासुरावेशवशादजानती सत्यां च सर्वप्रभवौ जगत्प्रभू।
निर्दोषसौख्यैकतनू शुभाशिषस्ताभ्यां ददौ साऽदितिरात्मपुत्रवत्॥ २०/११८॥
अथो सदानन्दचिदात्मदेहः स नन्दनोद्यानमजोऽनुरूपया।
अनन्तशक्तिः सह सत्यभामया विवेश रन्तुं प्रिययाऽखिलेश्वरः॥ २०/११९॥
तयाऽच्युतोऽसौ कनकावदातया सुकुङ्कुमादिग्धपिशङ्गवाससा।
पूर्णेन्दुकोट्यौघजयन्मुखाब्जया रेमेऽमितात्मा जगदेकसुन्दरः॥ २०/१२०॥
सर्वर्तुनित्योदितसर्ववैभवे सुरत्नचामीकरवृक्षसद्वने।
सदैव पूर्णेन्दुविराजिते हरिश्चचार देव्या पवनानुसेविते॥ २०/१२१॥
निर्दोषसंवित्तनुरत्र सत्तरुं ददर्श सत्याऽमृतमन्थनोद्भवम्।
सा पारिजातं मणिकाञ्चनात्मकं समस्तकामप्रदमार्तिहारिणम्॥ २०/१२२॥
दृष्ट्वैव तं सुस्मितचन्द्रिकास्फुरन्मुखारविन्दाऽसितलोललोचना।
कपोलनिर्भातचलत्सुकुण्डला जगाद देवाधिपतिं पतिं सती॥ २०/१२३॥
तरुर्जगज्जीवद मे गृहाङ्गणे संस्थापनीयोऽयमचिन्त्यपौरुष।
इतीरितस्तां कलशोपमस्तनीमालिङ्घ्य देवस्तरुमुद्बबर्ह॥ २०/१२४॥
स तेन वृक्षेण सहैव केशवस्तया च देव्याऽऽरुहदग्र्यपौरुषम्।
खगेश्वरं तच्च निशम्य शच्या प्रचोदितो वासव आगमत् सुरैः॥ २०/१२५॥
तानासुरावेशयुतान् हरेश्च बलप्रकाशाय समुद्यतान् सुरान्।
न्यवारयच्छार्ङ्गशरासनच्युतैर्हरिप्रिया बाणवरैः समस्तशः॥ २०/१२६॥
निरायुधं वैश्रवणं चकार चिक्षेप चाब्धौ गरुडो जलेश्वरम्।
प्रधानवायोस्तनयं तु वायुं कोणाधिपं वह्नियमादिकानपि॥ २०/१२७॥
विबोध्य शार्ङ्गोत्थरवैः स्वकां तनुुमावेशितानामसुरैरगाद्धरिः।
ते बोधितास्तेन रणं विसृज्य ययुर्विदित्वा तमनादिपूरुषम्॥ २०/१२८॥
शिवं च शक्रार्थमुपागतं हरिर्व्यद्रावयच्छार्ङ्गविनिःसृतैः शरैः।
सवाहनो दूरतरे निपातितो गरुत्मता शम्भुरगाच्छराहतः॥ २०/१२९॥
विद्राविते बाणगणैश्च शौरिणा हरे हरौ वज्रमवासृजद् द्रुतम्।
शक्रोऽग्रहीत् तं प्रहसन् जनार्दनः करेण वामेन स चापजग्मिवान्॥ २०/१३०॥
अपाहसत् तं जगदेकसुन्दरी हरिप्रियाऽथो जगदेकमातरम्।
उवाच शक्रो जगतां जनित्रे प्रदर्शयामो वयमात्मशैशवम्॥ २०/१३१॥
जगाम चाथो शरणं जनार्दनं सुरैर्वृतो देवपतिः क्षमापयन्।
शृङ्गं च दत्त्वा मणिपर्वतस्य प्रणम्य देव्या सहितं जगद्गुरुम्॥ २०/१३२॥
ययाच एनं परिरक्षणाय शचीपतिः केशवमर्जुनस्य।
जगाद कृष्णोऽपि धरातलस्थिते न मय्यमुं कश्चन जेष्यतीति॥ २०/१३३॥
तमर्जुनार्थं वरमाप्य वासवः पुनःपुनश्चक्रधरं प्रणम्य।
प्रसन्नदृष्ट्या हरिणाऽभिवीक्षितो ययौ महाभागवतः स्वमालयम्॥ २०/१३४॥
कृष्णोऽप्यनुज्ञाप्य पुरन्दरं पुरीं निजां व्रजन्नभ्यधिकं व्यरोचत।
किरीटधारी चलकुण्डलोल्लसन्मुखाम्बुजः पीतपटः सुकौस्तुभः॥ २०/१३५॥
विरोचमानस्य सदा जगत्प्रभोर्न वै विशेषः क्वचिदच्युतस्य।
तथाऽपि तत् स्मारयितुं वचो भवेदपेक्ष्य चाल्पज्ञमतिं पुराणगम्॥ २०/१३६॥
प्रविश्य चेशः स्वपुरीं स यादवैः सुपूजितोऽन्तःपुरमेत्य चाङ्गणे।
तरुं प्रियाया न्यदधाद् गृहस्य सहैव शृङ्गेण च रत्नसद्गिरेः॥ २०/१३७॥
प्रदाय रत्नानि च सर्वसात्त्वतां यथेष्टतस्ता अपि कन्यकाः प्रभुः।
उद्वाह्य रेमे पृथगेव रत्नप्रसादसंस्थाभिरनन्तरूपः॥ २०/१३८॥
पृथक्पृथक् तासु दशैव पुत्रकान्यधत्त कन्यामपि सर्वशः प्रभुः।
प्रद्युम्नसाम्बावपि भानुचारुदेष्णौ च तेषां नितरां गुणाधिकाः॥ २०/१३९॥
विवस्वतो योऽवरजोऽदितेः सुतः ख्यातश्च नाम्ना सवितेति कृष्णात्।
जातः स सत्याजठरेऽत्र नाम्ना भानुस्तु भैष्म्या अपि चारुदेष्णः॥ २०/१४०॥
स चारुदेष्णोऽपि हि विघ्नराजो येऽन्ये च कृष्णस्य सुताः समस्ताः।
ते चैव गीर्वाणगणास्तथाऽन्ये ये द्वारकायां निवसन्ति सर्वे॥ २०/१४१॥
तस्यां समस्तैरभिपूज्यमाने देवे स्वपुर्यां निवसत्यनन्ते।
ययौ कदाचित् स तु रौक्मिणेयः साम्बेन सार्धं भुजगेन्द्रलोकम्॥ २०/१४२॥
अज्ञानतस्तैरभियोधितः स जिगाय सर्वानपि वासुकिं च।
विद्राप्य बाणैरथ रत्नसञ्चयान् समाददे नेमुरमुं ततस्ते॥ २०/१४३॥
तैः पूजितः साम्बसहाय आशु मयं च मायाविनमस्त्रवर्षैः।
विजित्य रुन्धानमनेन पूजितो ययौ रथेनाम्बरगेन नाकम्॥ २०/१४४॥
तत्रैव कृष्णेन तु पारिजाते हृते जयन्तं प्रजिगाय चाजौ।
संस्पर्धयाऽऽयातममुष्य चानुजं साम्बोऽजयद् वृषभं नाम शस्त्रैः॥ २०/१४५॥
अस्त्राणि तावस्त्रवरैर्निहत्य तयोश्च ताभ्यां प्रतिदग्धयानौ।
विद्राव्य तौ बाणवरैः सुरेन्द्रसम्पूजितौ ययतुर्विद्यया खे॥ २०/१४६॥
स विद्यया साम्बमुदूह्य रत्या प्रदत्तया रुक्मिणिनन्दनः पुरीम्।
ययौ ततो नारद आगमद् द्रुतं ज्ञातुं हरेर्बहुभार्यासु वृत्तिम्॥ २०/१४७॥
तं द्व्यष्टसाहस्रगृहेषु दृष्ट्वा तावत्स्वरूपैर्विहरन्तमेकम्।
सुविस्मितः प्रययौ तं प्रणम्य शक्रप्रस्थं पूजितश्चात्र पार्थैः॥ २०/१४८॥
स आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसंस्थाम्।
अन्या देवीः स्वापयित्वा शरीरे तस्या भारत्याः पूर्णभोगार्थमेव॥ २०/१४९॥
सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् परस्परादन्यतो नैव वध्यौ।
तिलोत्तमार्थे निहतौ परस्परं तयोर्वधार्थे सृष्टया तेन दैत्यौ॥ २०/१५०॥
अतः पृथग् वत्सरतो भवत्सु क्रमात् कृष्णा तिष्ठतां योऽन्ययुक्ताम्।
पश्येद् वोऽसौ वत्सरं तीर्थयात्रां कुर्यादिति स्माथ चक्रुस्तथा ते॥ २०/१५१॥
ततः कदाचिद् धर्मराजेन युक्तां शस्त्रागारे विप्रगोरक्षणार्थम्।
शस्त्रादित्सुः फल्गुनोऽद्राक् स शस्त्रैर्दस्यून् हत्वा तीर्थयात्रोन्मुखोऽभूत्॥ २०/१५२॥
युधिष्ठिराद्यै सौहृदाद् वारितोऽपि ययौ सत्यार्थं स कदाचिद् द्युनद्याम्।
कुर्वन् स्नानं मायया नागवध्वा हृतो लोकं भुजगानां क्षणेन॥ २०/१५३॥
तस्याः पिता गरुडेनात्तपत्युः पुत्राकाङ्क्षी चोदयामास पार्थम्।
संवत्सरं ब्रह्मचर्ये तु पार्थैः कृष्णाहेतोः समये साधु बद्धम्॥ २०/१५४॥
पुनःपुनर्याच्यमानः स पार्थः पुत्रार्थमस्या भुजगेन तस्याम्।
उत्पादयामास सुतं कुजांशं नाम्नेरावन्तं वरुणावेशयुक्तम्॥ २०/१५५॥
गुणाः पितुर्मातृजातिः सुतानां यस्मात् सतां प्रायशस्तेन नागः।
बली च पार्थप्रथमोद्भवत्वान्मायाविदस्त्री च सुधार्मिकश्च॥ २०/१५६॥
ततो ययावर्जुनस्तीर्थयात्राक्रमेण पाण्ड्यान् तनयोऽस्य मात्रा।
सह त्यक्तो भुजगैर्देवलोके सम्पूजितो न्यवसद् दैवतैश्च॥ २०/१५७॥
सत्यात्ययान्नैव दोषोऽर्जुनस्य तेजीयसश्चिन्तनीयः कथञ्चित्।
श्रेष्ठापराधान्नान्यदोषस्य लेपस्तेजीयसां निर्णयोऽयं हि शास्त्रे॥ २०/१५८॥
अतिस्नेहाच्चाग्रजाभ्यां तदस्य क्षान्तं सुता पाण्ड्यराजेन दत्ता।
संवत्सरान्ते फल्गुनस्यानुरूपा चित्राङ्गदा वीरसेनेन तोषात्॥ २०/१५९॥
स वीरसेनस्त्वष्टुरंशो यमस्याप्यावेशयुक् सा च कन्या शची हि।
तारादेहे सूर्यजस्याङ्गसङ्गात् स्वर्गं नागादन्तरिक्षादिहासीत्॥ २०/१६०॥
तेनैव हेतोर्नातिसामीप्यमासीत् तस्याः पार्थे पुत्रिकापुत्रधर्मात्।
तस्यां जातो बभ्रुवाहोऽर्जुनेन पूर्वं जयन्तः कामदेवांशयुक्तः॥ २०/१६१॥
पुत्रं वीरं जनयित्वाऽर्जुनोऽतो गच्छन् प्रभासं शापतो ग्राहदेहाः।
अमूमुचच्चाप्सरसः स पञ्च ताभिर्गृहीतः प्रविकृष्य तीरम्॥ २०/१६२॥
एवं हि तासां शापमोक्षः प्रदत्तो यदाऽखिला वो युगपत् सम्प्रकर्षेत्।
एकस्तदा निजरूपाप्तिरेवेत्यलं तुष्टेन ब्राह्मणेनानतानाम्॥ २०/१६३॥
विप्रापहासात् कुत्सितयोनितस्ताः कन्यातीर्थे पाण्डवः सम्प्रमोच्य।
प्राप्तः प्रभासं वासुदेवानुजातां शुश्राव रामेण सुयोधनोद्यताम्॥ २०/१६४॥
विचिन्त्य कार्यं यतिरूपं गृहीत्वा कुशस्थलीं प्रययौ तं समीपे।
प्राप्तं कृष्णः प्राहसत् संविजानन् सत्यासहायः शयनीयाधिरूढः॥ २०/१६५॥
सर्वज्ञा सा लीलया हासहेतुमपृच्छत् तं सोऽपि तस्यै बभाषे।
लीलाभाजौ दर्शनार्थं पुनस्तावगच्छतां रैवतं शैलराजम्॥ २०/१६६॥
आक्रीडोऽसौ वृष्णिभोजान्धकानां तत्रापश्यत् केशवः फल्गुनं तम्।
स्वसुर्दाने स प्रतिज्ञां रहोऽस्मै चक्रे कृष्णोऽथासदत् सर्ववृष्णीन्॥ २०/१६७॥
दृष्ट्वा गिरौ रौहिणेयो यतीन्द्रवेषं पार्थं ज्ञातियुक्तः प्रणम्य।
चक्रे पूजां फल्गुनोऽपि प्रणामं गुणज्येष्ठोऽसीति चक्रे बलाय॥ २०/१६८॥
सर्वज्ञं तं वाग्मिनं वीक्ष्य रामः कन्यागारे वर्षकाले निवासम्।
सत्कारपूर्वं कारयेत्याह कृष्णं नैवेत्यूचे केशवो दोषवादी॥ २०/१६९॥
युवा बली दर्शनीयोऽतिवाग्मी नायं योग्यः कन्यकागारवासम्।
इत्युक्तवन्तं राम आहाप्तविद्ये नास्मिञ्छङ्केत्येव लोकाधिनाथम्॥ २०/१७०॥
नास्मन्मते रोचते त्वन्मतं तु सर्वेषां नः पूज्यमेवास्तु तेन।
इत्युक्त्वा तं केशवः सोदरायै शुश्रूषस्वेत्याह सन्तं यतीन्द्रम्॥ २०/१७१॥
नित्याप्रमत्ता साधु सन्तोषयेति प्रोक्ता तथा साऽकरोत् सोऽपि तत्र।
चक्रे मासान् वार्षिकान् सत्कथाभिर्वासं वाक्यं श्रद्दधानो हरेस्तत्॥ २०/१७२॥
संयाचितः फल्गुनेनाह वाक्यं यद् वासुदेवस्तन्न जानाति कश्चित्।
ऋते पित्रोर्विपृथोः सात्यकेर्वा सुभद्रां ते प्रददानीति सत्यम्॥ २०/१७३॥
अस्त्रे शस्त्रे तत्त्वविद्यासु चैव शिष्यः शैनेयो वासुदेवेन्द्रसून्वोः।
तस्मादस्मै कथयामास कृष्णः स्वशिष्यत्वाद् विपृथोश्चापि सर्वम्॥ २०/१७४॥
अन्ये सर्वे वासुदेवस्य पार्थान् प्रियान् नित्यं जानमाना अपि स्म।
रामेणादिष्टा उद्धवोऽथाहुकाद्या हार्दिक्याद्या नैव दित्सन्ति जिष्णोः॥ २०/१७५॥
दुर्योधने दातुमिच्छन्ति सर्वे रामप्रियार्थं जानमाना हरेस्तत्।
अप्यप्रियं राक्षसावेशयुक्तास्तस्मात् सर्वान् वञ्चयामास कृष्णः॥ २०/१७६॥
प्रद्युम्नसाम्बप्रमुखाश्च वञ्चिता ययुस्तीर्थार्थं रामयुक्ताः समग्राः।
पिण्डोद्धारं तत्र महोत्सवेषु स्वावर्तयत्सु क्वचिदूचे सुभद्रा॥ २०/१७७॥
यते तीर्थान्याचरन् बान्धवांस्त्वमद्राक्षीर्नः क्वचिदिष्टान् स्म पार्थान्।
कुन्तीं कृष्णां चेत्याह पृष्टः स पार्थ ओमित्येतेषामाह चानामयं सः॥ २०/१७८॥
भूयः साऽवादीद् भगवन्निन्द्रसूनुर्गतस्तीर्थार्थं ब्राह्मणेभ्यः श्रुतो मे।
क्वचिद् दृष्टो भवतेत्योमिति स्म पार्थोऽप्यूचे क्वेति साऽपृच्छदेनम्॥ २०/१७९॥
अत्रैवेति स्मयमानं च पार्थं पुनःपुनः पर्यपृच्छच्छुभाङ्गी।
सोऽप्याहोन्मत्ते सोऽस्मि हीति स्मयंस्तां फुल्लाक्षी तं सा ददर्शातिहृष्टा॥ २०/१८०॥
ततो हर्षाल्लज्जया चोत्पलाक्षी किञ्चिन्नोचे पार्थ एनामुवाच।
कामाविष्टो मुख्यकालो ह्ययं नावुद्वाहार्थेऽस्त्विति सा चैनमाह॥ २०/१८१॥
नातिक्रमो वासुदेवस्य युक्तस्तस्मात् तेन स्वपितृभ्यां च दत्ताम्।
युक्तो निजैर्बन्धुभिश्चोत्सवे मां समुद्वहेत्यथ कृष्णं स दध्यौ॥ २०/१८२॥
मातापितृभ्यां सहितोऽथ कृष्णस्तत्रैवायाद् वासवश्चाथ शच्या।
समं मुनीन्द्रैः फल्गुनेन स्मृतः सन् तत्रैवागात् प्रीतियुक्तो निशायाम्॥ २०/१८३॥
कृष्णस्ततः पुरुहूतेन साकं तयोर्विवाहं कारयामास सम्यक्।
मातापितृभ्यां सात्यकिनाऽपि युक्तो महोत्सवेऽन्याविदिते मुनीन्द्रैः॥ २०/१८४॥
ततः कृष्णः स्यन्दनं फल्गुनार्थे निधाय स्वं प्रययौ तद्रजन्याम्।
गते च शक्रे रथमारुरोह प्रातः पार्थः सहितो भार्ययैव॥ २०/१८५॥
सर्वायुधैर्युक्तरथं समास्थिते गृहीतचापे फल्गुने द्वारवत्याम्।
आसीद् रावः किं किमेतत् त्रिदण्डी कन्यां हरत्येष कोदण्डपाणिः॥ २०/१८६॥
ततस्तु तं सतनुत्रं महेन्द्रदत्ते दिव्ये कुण्डले वाससी च।
दिव्यानि रत्नानि च भूषणानि दृष्ट्वा बिभ्राणं रक्षिणोऽवारयन् स्म॥ २०/१८७॥
ततः स आबद्धतलाङ्गुलित्रः सतूणीरश्चापमायम्य बाणैः।
चक्रेऽन्तरिक्षं प्रदिशो दिशश्च निरन्तरं शिक्षया विद्यया च॥ २०/१८८॥
चक्रे सारथ्यं केशवेनैतदर्थं सुशिक्षिता तस्य सम्यक् सुभद्रा।
तया पार्थो वारितो नैव कञ्चित् भिन्नत्वचं कृतवान् क्रीडमानः॥ २०/१८९॥
सुशिक्षया त्वद्भुतया शरौघैर्विद्राव्य तान् भीषयित्वैव सर्वान्।
निर्गत्य पुर्या विपृथुं ददर्श रामेण पुर्या रक्षणे सन्नियुक्तम्॥ २०/१९०॥
प्रियं कुर्वन्निव रामस्य सोऽपि व्याजेन पार्थं सेनयैवावृणोत् तम्।
कृष्णादेशान्नैव पार्थस्य चक्रे सम्यग् रोधं युयुधे च च्छलेन॥ २०/१९१॥
एको ह्यसौ मरुतां सौम्यनामा शुश्रूषार्थं वासुदेवस्य जातः।
तं यादवं शरवर्षैर्ववर्ष यथा क्षतं न भवेत् सव्यसाची॥ २०/१९२॥
निरायुधं विरथं चैव चक्रे पार्थः सेनां तस्य नैवाहनच्च।
दृष्ट्वा शरांस्तस्य तीक्ष्णांस्त्वचोऽपि न च्छेदकान् विपृथुस्तं तुतोष॥ २०/१९३॥
शिक्षां पार्थस्याधिकां मानयान उपेत्य पार्थं च शशंस सर्वाम्।
आज्ञां विष्णोः सन्नियुद्ध्यन्निवास्मै कृत्तायुधः फल्गुनेनैव पूर्वम्॥ २०/१९४॥
ततः पराजितवच्छीघ्रमेत्य शशंस सर्वं हलिनेऽथ सोऽपि।
प्रद्युम्नसाम्बादियुतोऽथ कोपादायात् पुरीं हन्तुकामोऽर्जुनं च॥ २०/१९५॥
कृष्णोऽपि सर्वं विपृथोर्निशम्य प्राप्तः सुधर्मां विमना इवासीत्।
अवाङ्मुखस्तत्र यदुप्रवीराः प्रद्युम्नाद्या आहुरुच्चैर्नदन्तः॥ २०/१९६॥
मायाव्रतं तं विनिहत्य शीघ्रं वयं सुभद्रामानयामः क्षणेन।
इत्युक्तवाक्यानवदद् बलस्तान् कृष्णाज्ञया यान्तु न स्वेच्छयैव॥ २०/१९७॥
ज्ञातव्यमेतस्य मतं पुरस्ताद्धरेर्विरोधे न जयो भवेद् वः।
इत्युक्तवाक्ये हलिनि स्म सर्वे पप्रच्छुरानम्य जनार्दनं तम्॥ २०/१९८॥
अथाब्रवीद् वासुदेवोऽमितौजाः शृण्वन्तु सर्वे वचनं मदीयम्।
पुरैवोक्तं तन्मया कन्यकाया मायाव्रतोऽसौ नार्हति सन्निधिस्थितिम्॥ २०/१९९॥
तां मे वाचं नाग्रहीदग्रजोऽयं बहून् दोषान् व्याहरतोऽप्यतो मया।
अनुल्लङ्घ्यत्वादग्रजोऽनुप्रवृत्तः कन्यागृहे वासने कूटबुद्धेः॥ २०/२००॥
अतीतश्चायं कार्ययोगोऽसमक्षं हृता कन्या नोऽत्र का मानहानिः।
भूयस्तरां मानिनस्तस्य सा स्यात् ज्ञाता च वो विपृथोः पार्थताऽस्य॥ २०/२०१॥
देया च कन्या नास्ति पार्थेन तुल्यो वरोऽस्माकं कौरवेयश्च पार्थः।
पौत्रश्च कृष्णस्य सुपूर्णशक्तेः पैतृष्वसेयो वीरतमो गुणाढ्यः॥ २०/२०२॥
अर्थ्योऽस्माभिः स्वयमेवाहरत् स शक्रात्मजो नात्र नः कार्यहानिः।
अनुद्रुत्यैनं यदि वः स्यात् पराजयो हानिर्दृढं यशसो वो भवेत॥ २०/२०३॥
जित्वा यद्येनं कन्यका चाहृता चेत् परामृष्टां नैव कश्चिद्धि लिप्सेत्।
अतो न मे रोचते वोऽनुयानमित्यूचिवानास तूष्णीं परेशः॥ २०/२०४॥
श्रुत्वा हली कृष्णवाक्यं बभाषे मा यात चित्तं विदितं मयाऽस्य।
अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्च मुक्त्यै॥ २०/२०५॥
ततोऽर्जुनो यत्र तिष्ठन् न कश्चित् पराभवं याति कृष्णाज्ञयैव।
रथेन तेनैव ययौ सभार्यः शक्रप्रस्थं चाविशद् भ्रातृगुप्तम्॥ २०/२०६॥
सम्भावितो भ्रातृभिश्चातितुष्टैरूचेऽथ सर्वं तेषु यच्चात्मवृत्तम्।
शान्तेषु वाक्यादात्मनो यादवेषु कृष्णो युक्तो हलिनाऽगाच्च पार्थान्॥ २०/२०७॥
सार्द्धं ययौ शकटै रत्नपूर्णैः शक्रप्रस्थं पूजितस्तत्र पार्थैः।
ददौ तेषां तानि रामेण युक्तस्तथा कृष्णायै भूषणानि स्वसुश्च॥ २०/२०८॥
मासानुषित्वा कतिचिद् रौहिणेयो ययौ पुरीं स्वां केशवोऽत्रावसच्च।
बहून् वर्षान् पाण्डवैः पूज्यमानः प्रीतिं तेषामादधानोऽधिकां स्वाम्॥ २०/२०९॥
आसन् कृष्णायाः पञ्च सुता गुणाढ्या विश्वेदेवाः पञ्चगन्धर्वमुख्यैः।
आविष्टास्ते चित्ररथाभिताम्रकिशोरगोपालबलैः क्रमेण॥ २०/२१०॥
प्रतिविन्ध्यः श्रुतसोमः श्रुताख्यकीर्तिः शतानीक उत श्रुतक्रियः।
युधिष्ठिराद्यैः क्रमशः प्रजातास्तेषां द्वयोश्चावरजोऽभिमन्युः॥ २०/२११॥
चन्द्रांशयुक्तोऽतितरां बुधोऽसौ जातः सुभद्राजठरेऽर्जुनेन।
धर्मेरशक्रांशयुतोऽश्विनोश्च तथैव कृष्णस्य च सन्निधानयुक्॥ २०/२१२॥
सर्वेऽपि ते वीर्यवन्तः सुरूपा भक्ता विष्णोः सर्वशास्त्रेष्वभिज्ञाः।
मोदं ययुः पाण्डवास्तैः सुतैश्च विशेषतः सात्त्वतीनन्दनेन॥ २०/२१३॥
ततः कदाचित् खाण्डवं कृष्णपार्थौ चिक्रीडिषू सत्यभामासुभद्रे।
आदाय यातौ परिचारकैश्च रथेन गन्धर्ववरानुगीतौ॥ २०/२१४॥
स्वैरं तयोस्तत्र विक्रीडतोश्च स्त्रीरत्नाभ्यां मन्दवातानुजुष्टे।
वने प्रसूनस्तबकोरुराजिते जले च तिग्मद्युतिकन्यकायाः॥ २०/२१५॥
भूत्वा विप्रस्तौ ययाचेऽन्नमेत्य कृशानुरूचेऽनुमते रमेशितुः।
पार्थः कीदृक् तेऽन्नमिष्टं वदेति स चावादीद् वह्निरहं वनार्थी॥ २०/२१६॥
प्रयाजान् देवाननुयाजांश्च शुल्कं हविर्दाने देवतानामयाचिषम्।
बलह्रासस्तव भूयादिति स्म शप्त्वैव ते तांश्च ददुः पुरा मम॥ २०/२१७॥
पुनः पूर्तिः केन मे स्याद् बलस्येत्यब्जोद्भवं पृष्टवानस्मि नत्वा।
यदा वनं खाण्डवं हि त्वमत्सि तदा बलं ते भवतीति सोऽब्रवीत्॥ २०/२१८॥
शक्रस्येदं खाण्डवं तेन विघ्नं करोत्यसौ तेन वां प्रार्थयामि।
इत्युक्ते तं पार्थ ऊचे यदि स्याद् रथो धनुश्चाथ शक्रं निरोत्स्ये॥ २०/२१९॥
नरावेशादन्नदानप्रतिश्रवात् स्वस्यापि शक्रस्य विरोधमैच्छत्।
पार्थः कृष्णस्य प्रेरणाच्चैव वह्निः पार्थं ययाचे शक्रविरोधशान्त्यै॥ २०/२२०॥
नहि स्वदत्तस्य पुनः स वैरं शक्रः कुर्यात् स्वयमिन्द्रो हि पार्थः।
नाप्रेरितो विष्णुना तस्य रोधं पार्थः कुर्यादिति कृष्णं ययाचे॥ २०/२२१॥
नचायुक्तः केशवेनैष शक्त इति स्म कृष्णादाप भूयोऽप्यनुज्ञाम्।
ययौ समीपं च हरेर्बदर्यामादाय चक्रं चामुतः केशवेऽदात्॥ २०/२२२॥
चक्रं गोमन्ते कृष्णमायाद्धि पूर्वं भक्त्या वह्निः केशवेऽदात् पुनस्तत्।
चक्रं च विष्णोर्बहुधा व्यवस्थितं तदग्निदत्तं प्राक्तनं चैकधाऽऽसीत्॥ २०/२२३॥
धनुश्च गाण्डीवमथाब्जजस्य करोति येनाखिलसंयतिं सः।
अंशेन दत्तं तदुमापतेश्च शक्रस्य सोमस्य जलेशितुश्च॥ २०/२२४॥
तेनैव ते जिग्युरथो जगत्त्रयं प्रसादतस्ते क्रमशोऽब्जयोनेः।
अनन्यधार्यं विजयावहं च भारेण लक्षस्य समं शुभावहम्॥ २०/२२५॥
रथं च शुभ्राश्वयुतं जयावहं तूणौ तथा चाक्षयसायकौ शुभौ।
ध्वजं च रामस्य हनूमदङ्कमादाय सर्वं वरुणादर्जुनेऽदात्॥ २०/२२६॥
विशेषतो ध्वजसंस्थे हनूमत्यजेयता स्याज्जयरूपो यतोऽसौ।
सर्वं च तद् दिव्यमभेद्यमेव विद्युत्प्रभा ज्या च गाण्डीवसंस्था॥ २०/२२७॥
गाण्डीवमप्यास कृष्णप्रसादाच्छक्यं धर्तुं पाण्डवस्याप्यधार्यम्।
देवैश्च तैर्ब्रह्मवराद् धृतं तद् ब्रह्मैव साक्षात् प्रभुरस्य धारणे॥ २०/२२८॥
इन्द्रस्य दत्तश्च वरः स्वयम्भुवा तेनापि पार्थस्य बभूव धार्यम्।
इन्द्रो ह्यसौ फल्गुनत्वेन जातस्ततः सोऽस्त्रैः शरशालां चकार॥ २०/२२९॥
आ योजनद्वादशकाभिविस्तृतं पुरं चकाराशु पुरन्दरात्मजः।
हुताशनोऽप्याशु वनं प्रगृह्य प्रभक्षयामास समुद्धतार्चिः॥ २०/२३०॥
प्रभक्ष्यमाणं निजकक्षमीक्ष्य सन्धुक्षयामास तदाऽऽशुशुक्षणिम्।
अक्षोपमाभिर्बहुलेक्षणोऽम्भसां धाराभिराक्षुब्धमनाः क्षयाय॥ २०/२३१॥
अस्त्रैस्तु वृष्टिं विनिवार्य कृष्णः पार्थश्च शक्रं सुरपूगयुक्तम्।
अयुद्ध्यतां सोऽपि पराजितोऽभूत् प्रीतश्च दृष्ट्वा बलमात्मनस्तत्॥ २०/२३२॥
स्नेहं च कृष्णस्य तदर्जुने धृतं विलोक्य पार्थस्य बलं च तादृशम्।
निवर्त्य मेघानतितुष्टचित्तः प्रणम्य कृष्णं तनयं समाश्लिषत्॥ २०/२३३॥
विष्णुश्च शक्रेण सहेत्य केशवं समाश्लिषन्निर्विशेषोऽप्यनन्तः।
स केवलं क्रीडमानः सशक्रः स्थितो हि पूर्वं युयुधे न किञ्चित्॥ २०/२३४॥
ब्रह्मा च शर्वश्च समेत्य कृष्णं प्रणम्य पार्थस्य च कृष्णनाम।
सञ्चक्रतुश्चापि शिक्षाप्रकर्षाच्चक्रुश्च सर्वे स्वास्त्रदाने प्रतिज्ञाम्॥ २०/२३५॥
अनुज्ञातास्ते प्रययुः केशवेन क्रीडार्थमिन्द्रो युयुधे हि तत्र।
प्रीत्या कीर्तिं दातुमप्यर्जुनस्य ततस्तुष्टः सह देवैर्ययौ स्वः॥ २०/२३६॥
दैत्याश्च नागाश्च पिशाचयक्षा हताः सर्वे तद्वनस्था हि ताभ्याम्।
ऋते चतुष्पक्षिणश्चाश्वसेनं मयं च नान्यत् किञ्चिदासात्र मुक्तम्॥ २०/२३७॥
अयमग्ने जरितेत्यादिमन्त्रैः स्तुत्वा वह्निं पक्षिणो नैव दग्धाः।
स चाश्वसेनः पुत्रकस्तक्षकस्य मात्रा ग्रस्तः प्रातिलोम्येन कण्ठे॥ २०/२३८॥
छिन्नेऽर्जुनेनान्तरिक्षे पतन्त्यास्तस्याः शक्रेणावितश्छिन्नपुच्छः।
वधान्मातुः पुच्छभङ्गाच्च रोषाद्धन्तुं पार्थं कर्णतूणीरगोऽभूत्॥ २०/२३९॥
मयः कृष्णेनात्तचक्रेण दृष्टो ययौ पार्थं शरणं जीवितार्थी।
पार्थार्थमेनं न जघान कृष्णः स्वभक्तश्चेत्यतिमायं रमेशः॥ २०/२४०॥
देवारिरित्येव मयि प्रकोपः कृष्णस्य तेनाहमिमं पुरन्दरम्।
पार्थात्मकं शरणं यामि तेन कृष्णप्रियः स्यामिति तस्य बुद्धिः॥ २०/२४१॥
प्राणोपकृत्प्रत्युपकारमाशु किं ते करोमीति स पार्थमाह।
कृष्णप्रसादाद्धि भवान् विमुक्तस्तस्मै करोत्वित्यवदत् स पार्थः॥ २०/२४२॥
कृष्णोऽपि राज्ञोऽतिविचित्ररूपसभाकृतावादिशत् तां स चक्रे।
अनिर्गमं प्राणिनामर्थितौ तौ हुताशनेनाथ विधाय जग्मतुः॥ २०/२४३॥
दृष्ट्वा च तौ पाण्डवाः सर्व एव महामुदं प्रापुरेतन्निशम्य।
कृष्णोऽपि पार्थैर्मुमुदेऽनन्तशक्तिः सुखज्ञानप्रभवौदार्यवीर्यः॥ २०/२४४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये खाण्डवदाहो नाम विंशोऽध्यायः समाप्तः॥
एकविंशोऽध्यायः
जनार्दनाज्ञया मयः समस्तकौतुकोत्तराम्।
सभां विधाय भूभृते ददौ गदां वृकोदरे॥ २१/१॥
स वायुधारितां गदां हि यौवनाश्वभूभृता।
प्रसादतोऽस्य लम्भितामवाप्य मोदमाप ह॥ २१/२॥
पुनश्च वत्सरद्वयं समुष्य केशवो ययौ।
समर्चितश्च पाण्डवैर्वियोजनेऽस्य चाक्षमैः॥ २१/३॥
ततो वसन् स्वपुर्यजः क्वचिद् रविग्रहे हरिः।
सदारपुत्रबान्धवः स्यमन्तपञ्चकं ययौ॥ २१/४॥
पृथासुताश्च सर्वशः सदारपुत्रमातृकाः।
क्षितीश्वराश्च सर्वशः प्रियाप्रिया हरेश्च ये॥ २१/५॥
तथैव नन्दगोपकः सदारगोपगोपिकः।
मुनीश्वराश्च सर्वतः समीयुरत्र च प्रजाः॥ २१/६॥
प्रियाश्च ये रमेशितुर्हरिं त्रिरूपमेत्य ते।
वसिष्ठवृष्णिनन्दनौ भृगूत्तमं तथाऽर्चयन्॥ २१/७॥
कृतार्थतां च ते ययू रमेशपाददर्शनात्।
रविग्रहे समाप्लुता भृगूद्वहोत्थतीर्थके॥ २१/८॥
अनुग्रहं विधाय स स्वकेषु केशवस्त्रिवृत्।
अयाजयच्च शूरजं मखैः समाप्तदक्षिणैः॥ २१/९॥
समस्तलोकसंस्थितात्मभक्तिमज्जनस्य सः।
सुकालदर्शनात् परं व्यधादनुग्रहं हरिः॥ २१/१०॥
ततो ययौ स्वकां पुरीं पृथासुतैः सहाच्युतः।
चकार तत्र चाह्निकं क्रतुं महाश्वमेधकम्॥ २१/११॥
हयं सभीमफल्गुना हरे रथं समास्थिताः।
व्यचारयन् हरेः सुता दिनस्य पादमात्रतः॥ २१/१२॥
जिताः समस्तभूभृतो जरासुतादयः क्षणात्।
वृकोदरादिभिस्तु तैर्हयश्च दिव्य आययौ॥ २१/१३॥
हयः स कृष्णनिर्मितो दिनेन लक्षयोजनम्।
क्षमो हि गन्तुमञ्जसा दिनाश्वमेधसिद्धये॥ २१/१४॥
पराशरात्मजो हरिर्हरिं यदा त्वदीक्षयत्।
तदाऽऽससाद ह द्विजस्तृणावहो रुराव च॥ २१/१५॥
व्रजन्ति जन्मनोऽनु मे सदा सुता अदृश्यताम्।
इतीरितेऽर्जुनोऽब्रवीदहं हि पामि ते सुतान्॥ २१/१६॥
सकृष्णरामकार्ष्णिभिः सुता न मेऽत्र पालिताः।
क्व तेऽत्र शक्तिरित्यमुं जगाद सोऽर्जुनं द्विजः॥ २१/१७॥
तदा जगाद फल्गुनोऽसुरैर्विदूषितात्मना।
न विप्र तादृशोऽस्म्यहं यथैव केशवादयः॥ २१/१८॥
मया जिता हि खाण्डवे सुरास्तथाऽसुरानहम्।
निवातवर्मनामकान् विजेष्य उत्तरत्र हि॥ २१/१९॥
उदीर्य चेति केशवं स ऊचिवान् व्रजाम्यहम्।
इतीरितोऽवदद्धरिस्तवात्र शक्यते नु किम्॥ २१/२०॥
विलज्जमानमीक्ष्य तं जगाद केशवोऽरिहा।
व्रजेति स प्रतिश्रवं चकार हाप्यरक्षणे॥ २१/२१॥
वह्निं प्रवेक्ष्येऽशक्तश्चेदित्युक्त्वा सर्वयादवैः।
ययौ न रामप्रद्युम्नावनिरुद्धं च केशवः॥ २१/२२॥
न्ययोजयत् तत्साहाय्ये यशस्तेष्वभिरक्षितुम्।
प्रियो हि नितरां रामः कृष्णस्यानु च तं सुतः॥ २१/२३॥
अनिरुद्धः कार्ष्णिमनु प्रद्युम्नाद् योऽजनिष्ट हि।
रुक्मिपुत्र्यां रुक्मवत्यामाहृतायां स्वयंवरे॥ २१/२४॥
रतिरेव हि या तस्यां जातोऽसौ कामनन्दनः।
पूर्वमप्यनिरुद्धाख्यो विष्णोस्तन्नाम्न एव च॥ २१/२५॥
आवेशयुक्तो बलवान् रूपवान् सर्वशास्त्रवित्।
तस्मात् तांस्त्रीनृते कृष्णः पार्थसाहाय्यकारणात्॥ २१/२६॥
न्ययोजयत् सूतिकाले ब्राह्मण्याः स च फल्गुनः।
अस्त्रैश्चकार दिग्बन्धं कुमारोऽथापि तु क्षणात्॥२१/२७॥
अदर्शनं ययौ पार्थो विषण्णः सह यादवैः।
अधिक्षिप्तो ब्राह्मणेन ययौ यत्र श्रियःपतिः॥ २१/२८॥
अग्निं विविक्षन्तममुं निवार्य ययौ सविप्रः सहफल्गुनो हरिः।
आशामुदीचीं बृहता रथेन क्षणेन तीर्त्वैव च सप्तवारिधीन्॥ २१/२९॥
ददुश्च मार्गं गिरयोऽब्धयस्तथा विदार्य चक्रेण तमोऽन्धमीशः।
घनोदकं चाप्यतितीर्य तत्र ददर्श धाम स्वमनन्तवीर्यः॥ २१/३०॥
संस्थाप्य दूरे सरथं सविप्रं पार्थं स्वरूपे द्विचतुष्कबाहौ।
समस्तरत्नोज्ज्वलदिव्यभूषणे विवेश नित्योरुगुणार्णवे प्रभुः॥ २१/३१॥
सहस्रमूर्धन्युरुशेषभोग आसीनरूपेऽमितसूर्यदीधितौ।
रमासहाये तटिदुज्वलाम्बरे मुक्तैर्विरिञ्चादिभिरर्चिते सदा॥ २१/३२॥
स्थित्वैकरूपेण मुहूर्तमीश्वरो विनिर्ययौ विप्रसुतान् प्रगृह्य।
सुनन्दनन्दादय एव पार्षदास्ते वैष्णवा भूमितले प्रजाताः॥ २१/३३॥
दर्पं निहन्तुं हरिरर्जुनस्य समानयद् विप्रसुतान् परेशः।
प्रीतिर्महत्येव यतोऽर्जुने हरेः संशिक्षयामास ततः स एनम्॥ २१/३४॥
अप्राकृतात् सदनाद् वासुदेवो निःसृत्य सूर्याधिकलक्षदीधितेः।
रथं समारुह्य सपार्थविप्र आगात् सुतांश्चैव ददौ द्विजाय॥ २१/३५॥
लोकशिक्षार्थमेवासौ प्रायश्चित्तं च चालने।
चक्रे सार्धमुहूर्तेन समागम्य पुनर्मखम्॥ २१/३६॥
ब्रह्मादीनागतांश्चैव सदा स्वपरिचारकान्।
पूजयित्वाऽभ्यनुज्ञाय ब्राह्मणानप्यपूजयत्॥ २१/३७॥
सस्नाववभृथं कृष्णः सदारः ससुहृज्जनः।
आयान्तं द्वारकां कृष्णं दन्तवक्रो रुरोध ह॥ २१/३८॥
जघान गदया कृष्णस्तत्क्षणात् सविडूरथम्।
विडूरथस्तमोऽगच्छद् दन्तवक्रे च योऽसुरः॥ २१/३९॥
हरेश्च पार्षदः क्षिप्रं हरिमेव समाश्रितः।
कृष्णे प्राप्ते स्वलोकं च निःसृत्यास्मात् स्वरूपतः॥ २१/४०॥
एकीभावं स्वरूपेण द्वारपेण गमिष्यति।
ततः कृष्णः पुरीमेत्य बोधयामास फल्गुनम्॥ २१/४१॥
किमेतद् दृष्टमित्येव तेन पृष्टो रमापतिः।
अयं द्वीपः सागरश्च लक्षयोजनविस्तृतौ॥ २१/४२॥
तदन्ये तु क्रमेणैव द्विगुणेनोत्तरोत्तराः।
अन्त्याध्यर्धस्थलं हैमं बाह्यतो वज्रलेपकम्॥ २१/४३॥
एतत् सर्वं लोकनाम ह्येतस्माद् द्विगुणं तमः।
अन्धं यत्र पतन्त्युग्रा मिथ्याज्ञानपरायणाः॥ २१/४४॥
घनोदकं तद्द्विगुणं तदन्ते धाम मामकम्।
यत् तद् दृष्टं त्वया पार्थ तत्र मुक्तैरजादिभिः॥ २१/४५॥
सेव्यमानः स्थितो नित्यं सर्वैः परमपूरुषः।
लोकालोकप्रदेशस्तु पञ्चाशल्लक्षविस्तृतः॥ २१/४६॥
सपञ्चाशत्सहस्रश्च तस्यापि गणनं तथा।
योजनानां पञ्चविंशत्कोटयो मेरुपर्वतात्॥ २१/४७॥
चतसृष्वपि दिक्षूर्ध्वमधश्चाण्डं प्रकीर्तितम्।
अबग्नीरनभोहङ्कृन्महत्तत्वगुणत्रयैः॥ २१/४८॥
क्रमाद् दशगुणैरैरेतदावृतं परतस्ततः।
व्याप्तोऽहं सर्वगोऽनन्तोऽनन्तरूपो निरन्तरः॥ २१/४९॥
अनन्तशीर्षोऽनन्ताक्षोऽनन्तपादकरोरुकः।
अनन्तगुणमाहात्म्यश्चिदानन्दशरीरकः॥ २१/५०॥
मद्वशा एव सर्वेऽपि त्वं चान्ये च धनञ्जय।
मत्प्रसादाद् बलं चैव विजयश्चाखिला गुणाः॥ २१/५१॥
तस्मान्न विस्मयः कार्यो न दर्पश्च त्वयाऽनघ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु॥ २१/५२॥
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।
इत्युक्तः प्रणिपत्यैनं क्षमस्वेत्याह फल्गुनः॥ २१/५३॥
उषित्वा कतिचिन्मासान् ययुः सर्वेऽपि पाण्डवाः।
अनुज्ञाताः केशवेन भक्तिनम्रधियोऽच्युते।
सम्भाविताः केशवेन सौहार्देनाधिकेन च॥ २१/५४॥
ततः कदाचित् प्रवरे सभातले धर्मात्मजो राजभिर्भ्रातृभिश्च।
वृतो निशम्यैव सभाः सुराणां यथा स्थिता नारदमन्वपृच्छत्॥ २१/५५॥
अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितम्।
अर्धकोट्युुच्छ्रितः स्वर्गो विमानावलिसङ्कुलः॥ २१/५६॥
भुवः स्वर्गश्च कोट्यैैव योजनानां प्रविस्तृतौ।
महर्जनस्तपश्चैव क्रमादध्यर्धयोजनाः॥ २१/५७॥
पञ्चाशत्कोटिविस्तारा योजनानां समस्तशः।
यावन्त एते मिलितास्तत्प्रमाण उदीरितः।
सत्याख्यो ब्रह्मलोकस्तु यत्र ब्रह्मा विराजते॥ २१/५३॥
ततश्च द्विगुणः प्रोक्तो विष्णुलोकः सनातनः।
उत्तरोत्तरतः सर्वे सुखे शतगुणोत्तराः॥ २१/५४॥
अनन्तजनसम्पूर्णा अपि ते हीच्छया हरेः।
अवकाशवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन।
सर्वकामसुखैः पूर्णा दिव्यस्त्रीपुरुषोज्ज्वलाः॥ २१/५५॥
दिव्यरत्नसमाकीर्णं तथा पातालसप्तकम्।
अधस्ताच्छेषदेवेन बलिना समधिष्ठितम्॥ २१/५६॥
कामभोगसमायुक्ता बहुवर्षसहस्रिणः।
सप्तद्वीपेषु पुरुषा नार्यश्चोक्ताः सुरूपिणः॥ २१/५७॥
एषां च सर्वलोकानां धाता नारायणः परः।
विष्णुलोकस्थितो मुक्तैः सदा सर्वैरुपास्यते॥ २१/५८॥
सेवका ब्रह्मणः सर्वे वेदा देवाश्च सर्वशः।
शक्रस्य मुनयः सर्वे हरिश्चन्द्रश्च भूमिपः॥ २१/५९॥
अखिला अपि राजानः पाण्डुश्चास्मत्पिता मुने।
यमस्यैवानुगाः प्रोक्ता राजभिस्तैर्यमेन च॥ २१/६०॥
उपास्यमानो भगवान् रामो यमसभातले।
उक्त इन्द्रेण चोपास्यो वामनात्मा जनार्दनः॥ २१/६१॥
प्रादुर्भावाश्च निखिला ब्रह्मणोपासिताः सदा।
वरुणस्यानुगा नागास्तत्र मत्स्याकृतिर्हरिः।
गन्धर्वा धनदस्यापि तत्र कल्की हरिः प्रभुः॥ २१/६२॥
रुद्रस्योग्राणि भूतानि नृसिंहात्मा शिवेन च।
उपास्यते सदा विष्णुरित्याद्युक्तं त्वयाऽनघ।
सर्वरत्नस्थलान् दिव्यान् देवलोकान् प्रभाषता॥ २१/६३॥
तत्र मे संशयो भूयान् हरिश्चन्द्रः कथं नृपः।
ऐन्द्रं सभातलं प्राप्तः पाण्डुर्नास्मत्पिता मुने॥ २१/६४॥
इत्युक्तो नारदः प्राह राजसूयकृतोन्नतिम्।
हरिश्चन्द्रस्य तां दृष्ट्वा पिता मां प्राह पाण्डव॥ २१/६५॥
करोतु राजसूयं मे पुत्रो ज्येष्ठोऽनुजार्चितः।
पालितो वासुदेवेन किं तस्यासाध्यमत्र हि॥ २१/६६॥
एतच्छ्रुत्वा धर्मसुतो भ्रातृभिः सहितो वशी।
अवाप्तिं राजसूयस्य मन्त्रयामास धर्मवित्॥ २१/६७॥
सुकार्यमेतदित्यलं निशम्य सोदरोदितम्।
अयातयत् स्वसारथिं स केशवाय भूपतिः॥ २१/६८॥
तदैव केशवस्य याः स्त्रियस्तदीयतातकैः।
सहोदरैश्च यापितः स दूत आप माधवम्॥ २१/६९॥
प्रणम्य केशवं वचः स आह मागधेन ते।
विवाहबान्धवा रणे विजित्य रोधिता गिरौ॥ २१/७०॥
नृपायुतद्वयेन सोऽष्टविंशकैः शतैरपि।
यियक्षुरुग्ररूपिणं त्रिलोचनं त्वयि स्थिते॥ २१/७१॥
विमोचयस्व तान् प्रभो निहत्य मागधेश्वरम्।
अवैदिकं मखं च तं विलुम्प धर्मगुप्तये॥ २१/७२॥
इतीरितेऽथ सारथिं निशाम्य धर्मजस्य च।
निशम्य तद्वचस्तदा जगाम पाण्डवालयम्॥ २१/७३॥
स पाण्डवैः समर्चितो मखाय धर्मजेन च।
प्र पृष्ट आह माधवो वचो जगत्सुखावहम्॥ २१/७४॥
क्रतुर्यथाविधानतः कृतो हि पारमेष्ठ्यकम्।
पदं नयेत तत्पदे सुयोग्यमेव नान्यथा॥ २१/७५॥
अयोग्यकान् महापदे विधातुरेष हि क्रतुः।
समानयोग्यतागणात् करोति मुक्तिगं वरम्॥ २१/७६॥
पुरा तु मुक्तितोऽधिकं स्वजातितः करोति च।
अतस्त्रिशङ्कुपुत्रको नृपानतीत्य वर्तते॥ २१/७७॥
सुरांशकोऽपि ते पिता विना हि राजसूयतः।
न शक्ष्यति त्रिशङ्कुजाद् वरत्वमाप्तुमद्य तु॥ २१/७८॥
तपश्चरन् समागते शचीपतौ पिता तव।
मरुद्गणोत्तमः पुरा नतूत्थितः शशाप सः॥ २१/७९॥
व्रजस्व मानुषीं तनुं ततो मृतः पुनर्दिवम्।
गतोऽपि च स्वकां तनुं प्रवेष्टुमत्र नेशसे॥ २१/८०॥
तदाऽधिकस्त्रिशङ्कुजो भविष्यति त्वदित्यथ।
क्षमापितश्च वासवो जगाद राजसूयतः।
त्रिशङ्कुजाधिको भवानवाप्स्यति स्वकां तनुम्॥ २१/८१॥
अतः सुकार्य एव ते युधिष्ठिर क्रतूत्तमः।
भवद्भिरप्यवाप्यते स्वयोग्यताऽमुनाऽखिला॥ २१/८२॥
उदीर्य चैवमीश्वरः क्रतोरमुष्य योग्यता।
वृकोदरे यतोऽखिला चतुर्मुखत्वयोग्यता॥ २१/८३॥
ततः सुपूर्णमस्य तत्फलं विधातुमञ्जसा।
जगाद वायुवाहनो वचो युधिष्ठिरं त्विदम्॥ २१/८४॥
क्व राजसूयमद्य ते जरासुते तु जीवति।
जयेत् क एव तं युधा मृतो न योऽपि सीरिणा॥ २१/८५॥
विरिञ्चशर्ववाक्यतः समस्तलोकजायिनि।
स्थिते तु ते जरासुते न सेत्स्यति क्रतूत्तमः॥ २१/८६॥
इतीरिते रथाङ्गिना जगाद धर्मनन्दनः।
निवर्तितं मनः क्रतोरलं ममामुना प्रभो॥ २१/८७॥
बभूविरे च भूभृतो नचाधिराज्यमापिरे।
यदा च चक्रवर्तिनस्तदेदृशा न शत्रवः॥ २१/८८॥
इतीरितेऽमुनाऽवदत् प्रधानमारुतात्मजः।
पदं चतुर्मुखस्य वा सुसाध्यमेव यत्नतः॥ २१/८९॥
निजानुभाववर्जिता हरेरनुग्रहोज्झिताः।
महाप्रयत्नवर्जिता जना न जग्मुरुन्नतिम्॥ २१/९०॥
स्थिरोऽनुभाव एव मे महाननुग्रहो हरेः।
प्रयत्नमेकमग्रतो निधाय भूतिमाप्नुमः॥ २१/९१॥
इतीरितेऽमुना हरिः समुद्यमात् प्रधानतः।
स्थिते हि यज्ञकारणे वृकोदरे जगाद ह॥ २१/९२॥
स एक एव पूरुषो जरासुतोऽद्य वर्तते।
समस्तसद्विरोधिनां बलं कलेरनन्तरः॥ २१/९३॥
तथा सतां समाश्रयो यदुद्भवाः सतां गुणाः।
स एक एव तादृशस्त्वया विचिन्त्य यात्यताम्॥ २१/९४॥
यदि स्म तेन मागधो निहन्यते सतां जयः।
विपर्ययेण चासतामिति स्म विद्धि नान्यथा॥ २१/९५॥
स पारमेष्ठ्यसत्पदं प्रयात्यसंशयं युधि।
य एव हन्ति मागधं स एव धर्मपालकः॥ २१/९६॥
निहन्ति मागधेश्वरं य एष वैष्णवं जगत्।
करोति शर्वपालितो यतः स बारुहद्रथः॥ २१/९७॥
निहन्ति शैवनायकं य एव वैष्णवाग्रणीः।
इति स्म भावसंयुते वदत्यजेऽबिभेन्नृपः॥ २१/९८॥
युधिष्ठिरे ब्रुवत्यजं मखेन मे त्वलं त्विति।
तमाह मारुतात्मजो निहन्मि मागधं रणे॥ २१/९९॥
इतीरितेऽवदद्धरिर्व्रजामहे वयं त्रयः।
अहं च भीमफल्गुनौ निहन्तुमेव मागधम्॥ २१/१००॥
वृकोदरेण हन्यते यदि स्म मागधाधिपः।
मखश्च सेत्स्यते ध्रुवं जगच्च ते वशे भवेत्॥ २१/१०१॥
इतीरिते तु शौरिणा जगाद धर्मनन्दनः।
स शूरसेनमण्डलप्रहाणतो हरेस्त्रसन्॥ २१/१०२॥
भयाद्धि यस्य माधुरं विहाय मण्डलं गताः।
भवन्त एव सागरं ततो बिभेम्यहं रिपोः॥ २१/१०३॥
इमौ हि भीमफल्गुनौ ममाक्षिणी सदा प्रभो।
मनोनिभो भवान् सदा न वो विनाऽस्म्यहं पुमान्॥ २१/१०४॥
अतो न जीवितात् प्रियानहं रिपोर्बलीयसः।
सकाशमात्महेतुतः प्रयातयामि वो विभो॥ २१/१०५॥
इतीरितेऽवदत् पुनर्वृकोदरोऽरिकक्षभुक्।
यदीयनेतृका रमाविरिञ्चशर्वपूर्वकाः॥ २१/१०६॥
वशे च यस्य तद् बलं सुरासुरोरगादिनाम्।
स एष केशवः प्रभुः क्व चास्य बारुहद्रथः॥ २१/१०७॥
अधृष्यमस्ति मे बलं हरिप्रणायकस्य च।
समस्तलोकनेतरि प्रभौ हि सर्वशक्तिता॥ २१/१०८॥
अजेयता तथाऽर्जुने हरेर्वरोद्भवाऽस्ति हि।
अतो वयं त्रयोऽद्य तं प्रयाम मागधं रिपुम्॥ २१/१०९॥
हनिष्य एव मागधं हरेः पुरो न संशयः।
इतीरितेऽमुना हरिर्जगाद धर्मनन्दनम्॥ २१/११०॥
वयं त्रयः समेत्य तं प्रयातयाम मृत्यवे।
हनिष्यति स्फुटं रणे वृकोदरो जरासुतम्॥ २१/१११॥
भयं न कार्यमेव ते मया हतः स नेति ह।
मया हि नीतिहेतुतः स्वयं न हन्यते रिपुः॥ २१/११२॥
स शर्वसंश्रयाग्रणीर्मदाश्रयोत्तमेन तु।
निहन्यते यदा तदा प्रकाशितं हि मे बलम्॥ २१/११३॥
अतो न शङ्कितं मनः कुरुष्व भूपते क्वचित्।
प्रदर्शयामि तेऽनुजौ निहत्य मागधेश्वरम्॥ २१/११४॥
इतीरितः स विष्णुना विचार्य तद्गुणान् परान्।
तथेति चाह ते त्रयः प्रतस्थुराशु मागधान्॥ २१/११५॥
समेत्य मागधांस्तु ते शिवोरुलिङ्गमित्यलम्।
सुमाल्यवस्त्रभूषणैः समर्चितं गिरिं ययुः॥ २१/११६॥
स्वशीर्षतोऽपिचादृतं जरासुतेन ते गिरिम्।
न्यपातयन्त बाहुभिस्तमस्य चोत्तमाङ्गवत्॥ २१/११७॥
अद्वारतस्ते नगरं प्रविश्य माषस्य नालेन कृतास्त्रिभेरीः।
पुुष्टिप्रदा बिभिदुस्तस्य कीर्तिशास्त्रोपमा न्यक्कृतमागधेशाः॥ २१/११८॥
तथाऽऽपणेभ्यो बहुमाल्यगन्धान् प्रसह्य सङ्गृह्य शुभांश्च दध्रुः।
अद्वारतस्तस्य गृहं च सस्रुर्भोशब्दतस्तं च नृपं प्रसस्रुः॥ २१/११९॥
तान् विप्रवेषान् स निशाम्य राजा महाभुजान् स्नातकवेषयुक्तान्।
द्वितीयवर्णान् प्रविचिन्त्य बाहून् ज्याकर्कशान् वीक्ष्य बभाष एतान्॥ २१/१२०॥
के ष्ठाथ किं हेतुत आगताश्च कुतश्च मे पर्वतलिङ्गभेदनम्।
कृतं भवद्भिः कुत एव दुर्नयाः कृतास्तथाऽन्ये द्विजवर्यवेषैः॥ २१/१२१॥
इति ब्रुवाणं भगवानुवाच कार्यं हि शत्रोरखिलं प्रतीपम्।
इत्युक्त ऊचे नहि विप्रशत्रुरहं कुतो वो मम शत्रुता भवेत्॥ २१/१२२॥
इत्युक्तवाक्यं नृपतिं जगाद जनार्दनो नैव हि तादृशा द्विजाः।
अहं रिपुस्तेऽस्मि हि वासुदेव इमौ च भीमार्जुननामधेयौ॥ २१/१२३॥
यद् बान्धवान् नः पिशिताशिधर्मतो रौद्रे मखे कल्पयितुं पशुत्वे।
इच्छस्यरे वेदपथं विहाय तं त्वां बलाच्छास्तुमिहागता वयम्॥ २१/१२४॥
विमोक्षयामः स्वजनान् यदि त्वं न मोचयस्यद्य निगृह्य च त्वाम्।
मुञ्चाथवा तानभियाहि वाऽस्मान् रणाय मर्तुं कृतनिश्चयोऽत्र॥ २१/१२५॥
इतीरितोऽसौ मगधाधिपो रुषा जगाद नाहं शिवयागयुक्तान्।
मोक्ष्ये पशून् युगपद् वा क्रमेण योत्स्ये च वोऽथापि चमूसहायान्॥ २१/१२६॥
निरायुधः सायुधो वा युष्मदिष्टायुधेन वा।
एकोऽपि सकलैर्योत्स्ये ससेनो वा ससैनिकान्॥ २१/१२७॥
इत्युक्तवन्तमवददजितोरुबलो हरिः।
एह्येकमेको वाऽस्मासु ससैन्यो वा रणे नृप॥ २१/१२८॥
येन कामयसे योद्धुं तं न आसादय द्रुतम्।
निरायुधः सायुधो वा त्वदभीष्टायुधेन वा।
इत्याह भगवाञ्छत्रुं यशो भीमे विवर्धयन्॥ २१/१२९॥
घातयित्वा स्वशत्रुं च भीमेनानुग्रहं परम्।
भीमस्य कर्तुमिच्छंश्च भक्तिज्ञानादिवर्धनम्॥ २१/१३०॥
तृणीकर्तुं रिपुं चैव निरायुधतयाऽगमत्।
कृष्णभीमार्जुनास्तेन विप्रवेषाश्च तेऽभवन्॥ २१/१३१॥
निरायुधः क्षत्रवेषो नैव योग्यः कथञ्चन।
ततो जग्मुर्विप्रवेषास्तृणीकर्तुं हि मागधम्॥ २१/१३२॥
मागधस्य ससैन्यस्य स्वगृहे संस्थितस्य च।
निरायुधेन भीमेन समाह्वाने कृतेऽमितम्।
धर्मं यशश्च भीमस्य वर्धयामास केशवः॥ २१/१३३॥
तृतीयमर्जुनं चैव समादाय ययौ रिपुम्।
हरिस्तस्माच्च भीमस्य महाधिक्यं प्रकाशयन्।
मुखेन मागधस्यैव वृण्वेकं न इति ब्रुवन्॥ २१/१३४॥
वृण्वेकमस्मास्विति स प्रोक्त आह जरासुतः।
कुर्यां नैवार्जुनेनाहमबलेनैव सङ्गरम्॥ २१/१३५॥
पञ्चपञ्चाशदब्दोऽद्य ह्ययमेव च बालवत्।
अबलत्वाद् युवाऽप्येष बाल एव मतो मम॥ २१/१३६॥
इत्युक्तोऽप्यर्जुनो नाह कुरु तर्हि परीक्षणम्।
बाहुभ्यां धनुषा वेति शङ्कमानः पराजयम्॥ २१/१३७॥
अतो भीमे बलाधिक्यं सुप्रसिद्धमभून्महत्।
एतदर्थं हि कृष्णेन समानीतः स फल्गुनः॥ २१/१३८॥
जानन् कृष्णे बलं घोरमविषह्यं स मागधः।
कुत्सयन् गोप इति तं भयान्नैवाह्वयत् प्रभुम्॥ २१/१३९॥
आह्वयामास भीमं तु स्याद् वा मे जीवनं त्विति।
हनिष्यत्येव मां कृष्ण इत्यासीन्नृपतेर्भयम्।
तस्मात् तं नाह्वयामास वासुदेवं स मागधः॥ २१/१४०॥
अर्जुने तु जिते कृष्णभीमौ मां निहनिष्यतः।
त्रयाणां दुर्बलाह्वानान्नश्येत् कीर्तिश्च मे ध्रुवा॥ २१/१४१॥
इति मत्वाऽऽह्वयामास भीमसेनं स मागधः।
कथञ्चिज्जीवितं वा स्यान्नतु नश्यति मे यशः॥ २१/१४२॥
इतीक्ष्य भीमं प्रतियोधनाय सङ्गृृह्य राजा स जरासुतो बली।
राज्ये निजं चात्मजमभ्यषिञ्चत् पुरा ख्यातं पत्रतापाख्यरुद्रम्॥ २१/१४३॥
बलं भीमे मन्यमानोऽधिकं तु गदाशिक्षामात्मनि चाधिकां नृपः।
भीतो नियुद्धेऽस्य ददौ गदां स भीमाय चान्यां स्वयमग्रहीद् बली॥ २१/१४४॥
तदर्थमेवाशु गदां प्रगृह्य भीमो ययौ मागधसंयुतो बहिः।
पुरात् सकृष्णार्जुन एव तत्र त्वयुद्ध्यतां केशवपार्थयोः पुरः॥ २१/१४५॥
वाचाऽजयत् तं प्रथमं वृकोदरः शिवाश्रयं विष्णुगुणप्रकाशया।
ततो गदाभ्यामभिपेततुस्तौ विचित्रमार्गानपि दर्शयन्तौ॥ २१/१४६॥
तयोर्गदे तेऽशनिसन्निकाशे चूर्णीकृते देहमहाद्रढिम्ना।
अन्योन्ययोर्वक्षसि पातिते रुषा यथाऽश्मनोः पांसुपिण्डौ सुमुक्तौ॥ २१/१४७॥
सञ्चूर्णितगदौ वीरौ मुष्टिभिर्जघ्नतुर्मिथः।
ब्रह्माण्डस्फोटसङ्काशैर्यथा केशवकैटभौ॥ २१/१४८॥
चचाल पृथ्वी गिरयश्च चूर्णिताः कुलाचलाश्चेलुरलं विचुक्षुभुः।
समस्तवारां पतयः सुरासुरा विरिञ्चशर्वादय आसदन्नभः॥ २१/१४९॥
सुरास्तु भीमस्य जयाभिकाङ्क्षिणस्तथाऽसुराद्या मगधाधिपस्य।
पश्यन्ति सर्वे क्रमशो बलं स्वं समाददे मारुतनन्दनोऽपि॥ २१/१५०॥
मानयित्वा वरं धातुर्दिवसान् दश पञ्च च।
वासुदेवाज्ञया भीमः शत्रुं हन्तुं मनो दधे॥ २१/१५१॥
स प्रणम्य हृषीकेशं हर्षादाश्लिष्य फल्गुनम्।
रिपुं जग्राह मुकुटे वारणं मृगराडिव॥ २१/१५२॥
पृष्ठेऽस्य जानुमाधाय कूर्मदेशं बभञ्ज च।
मृतिकाले पुनर्देहं विददार यथा पुरा॥ २१/१५३॥
मर्मण्येव न हन्तव्यो मयाऽयमिति मारुतिः।
स्वपौरुषप्रकाशाय बभञ्जैनममर्मणि॥ २१/१५४॥
भज्यमाने शरीरेऽस्य ब्रह्माण्डस्फोटसन्निभः।
बभूव रावो येनैव त्रस्तमेतज्जगत्त्रयम्॥ २१/१५५॥
निहत्य कृष्णस्य रिपुं स भीमः समर्पयामास तदर्चनं हरेः।
कृतां हि भीमेन समर्चनां तां समक्षमादातुमिहागतो ह्यजः॥ २१/१५६॥
स्वीकृत्य पूजां च वृकोदरस्य दृढं समाश्लिष्य च तं जनार्दनः।
प्रीतो नितान्तं पुनरेव कृष्णं ननाम भीमः प्रणतोऽर्जुनेन॥ २१/१५७॥
जग्मुः सुराश्चातितरां प्रहृष्टा ब्रह्मादयो दीनतराश्च दैत्याः।
बलादुमेशस्य वरे प्रभग्ने वृकोदरेणाच्युतसंश्रयेण॥ २१/१५८॥
सुतो ययौ शरणं तान् रमेशभीमार्जुनान् सहदेवोऽस्य धीमान्।
रथं स्वसारं च ददौ स मारुतेर्ननाम कृष्णं परया च भक्त्या॥ २१/१५९॥
रथो ह्यसौ वसुना वासुदेवाच्छक्रान्तराप्तो वसुवंशजत्वात्।
जरासुतस्यास वृकोदरस्तं हरे रथं प्रार्पयामास तस्मै॥ २१/१६०॥
कृष्णोऽस्मरद् गरुडं स ध्वजेऽभूद् रथं कृष्णोऽथारुहत् पाण्डवाभ्याम्।
भीमः कन्यां सहदेवस्य हेतोः समग्रहीदनुजस्यात्मनः सः॥ २१/१६१॥
नकुलस्यादान्मद्रराजो हि पूर्वं स्वीयां कन्यां सा तथैषाऽप्युषा हि।
एका पूर्वं तेऽश्विनोश्चैव भार्या यमौ रेमाते यदुषा अश्विभार्या।
ततः कृष्णायामग्रजभ्रातृभार्यावृत्तिं हि तौ चक्रतुर्माद्रिपुत्रौ॥ २१/१६२॥
जरासुतस्यात्मजः केशवादीन् रत्नैः समभ्यर्च्य ययावनुज्ञया।
तदाज्ञया पितृकार्याणि कृत्वा तदाज्ञयैवामुचत् तान् नृपांश्च।
तैः संस्तुतः केशवो भीमपार्थयुक्तो ययौ भक्तिर्नम्रैर्यथावत्॥ २१/१६३॥
सम्भावितास्ते सहदेवेन सम्यक् प्रशस्य कृष्णं भीमसेनं च सर्वे।
ययुर्गृहान् स्वानपतत् केशवद्विड् जरासुतोऽन्धे तमसि क्रमेण॥ २१/१६४॥
कृष्णश्च पार्थौ च तथैकयानं समास्थिता धर्मजमभ्यगच्छन्।
तेषां शङ्खध्वनिसम्बोधितात्मा राजा प्रीतश्चातितरां बभूव॥ २१/१६५॥
द्वैपायनोऽथ भगवानभिगम्य पार्थानाज्ञापयत् सकलसम्भृतिसाधनाय।
तं राजसूयसहितं परमाश्वमेधयज्ञं समादिशदनन्यकृतं विरिञ्चात्॥ २१/१६६॥
कर्ता हि तस्य परमेष्ठिपदं प्रयाति यद्यन्यसद्गुणवरैः परमेष्ठितुल्यः।
भीमे मखस्य फलमप्यधिकं विधातुं व्यासः क्रतुं तमदिशद् गुरुरब्जजस्य॥ २१/१६७॥
असाधारणहेतुर्यः कर्मणो यस्य चेतनः।
स एव तत्फलं पूर्णं भुङ्क्तेऽन्योऽल्पमिति स्थितिः।
विना विष्णुं निर्णयोऽयं स हि कर्मफलोज्झितः॥ २१/१६८॥
हेतवोऽपि हि पापस्य न प्रायः फलभागिनः।
देवाः पुण्यस्य दैत्याश्च मानुषास्तु द्विभागिनः॥ २१/१६९॥
असाधारणहेतुश्च भीम एव प्रकीर्तितः।
यज्ञस्यास्य जरासन्धवधात् कर्णजयादपि॥ २१/१७०॥
जयाच्च कीचकादीनामन्यैर्जेतुमशक्यतः।
द्वितीयः फल्गुनश्चैव तृतीयस्तु युधिष्ठिरः॥ २१/१७१॥
तस्माद् ब्रह्मपदावाप्त्यै व्यासो भीमस्य तं क्रतुम्।
अनन्यकृतमादिश्य दिशां विजयमादिशत्॥ २१/१७२॥
अथाब्रवीद् धनञ्जयो धनुर्ध्वजो रथो वरः।
ममास्ति तद् दिशां जयो ममैव वाञ्छितः प्रभो॥ २१/१७३॥
इतीरितोऽखिलप्रभुर्जगाद सत्यमस्ति ते।
समस्तसाधनोन्नतिर्महच्च वीर्यमस्ति हि॥ २१/१७४॥
तथापि कीचकादयो वृकोदरादृते वशम्।
न यान्ति नापि ते वशं प्रयाति कर्ण एव च॥ २१/१७५॥
बलाधिकोऽसि कर्णतस्तथाऽपि नामृतः करम्।
ददाति ते ह्यतिस्पृधा न वध्य एष तेऽद्य च॥ २१/१७६॥
सवर्मकुण्डलत्वतो न वध्य एष यत् त्वया।
ततो वृकोदरो दिशं प्रयातु ते पितुः प्रियाम्॥ २१/१७७॥
जीवग्राहभयात् कर्णो ददाति करमञ्जसा।
भीमाय नात्र सन्देहो जितोऽनेन च संयुगे॥ २१/१७८॥
अजेयौ शर्ववचनाद् रणे कीचकपौण्ड्रकौ।
वशं प्रयातो भीमस्य तथाऽवध्योऽपि चेदिपः॥ २१/१७९॥
जीवग्राहभयं ह्येषां भीमान्मागधपातनात्।
तस्मात् करं प्रयच्छन्ति जिता वा पूर्वमेव वा॥ २१/१८०॥
प्रयाहि च त्वं धनदप्रपालितां दिशं द्वीपान् सप्त चाशेषदिक्षु।
नागांश्च दैत्यांश्च तथाऽधरस्थान् विजित्य शीघ्रं पुनरेहि चात्र॥ २१/१८१॥
रथो हि दिव्योऽम्बरगस्तवास्ति दिव्यानि चास्त्राणि धनुश्च दिव्यम्।
येऽन्ये च बाणप्रमुखा अजेयाः शर्वाश्रयास्तानपि भीम एतु॥ २१/१८२॥
तथासुराश्चापि समस्तशोऽस्य बलिं प्रयच्छन्ति मदाज्ञयेतरे।
दिशं प्रतीचीमथ दक्षिणां च यातां यमौ क्रमशो ह्यध्वरार्थे॥ २१/१८३॥
यशश्च धर्मश्च तयोरपि स्यादिति स्म कृष्णेन सुतेन काल्याः।
उक्ते ययुस्ते तमभिप्रणम्य दिशो यथोक्ताः परमोरुसद्गुणाः॥ २१/१८४॥
वृकोदरोऽजयन्नृपान् विराटमाससाद ह।
जितेऽत्र कीचके रणे समाददे करं ततः॥ २१/१८५॥
ततः क्रमान्नृपान् जित्वा चेदीनां विषयं गतः।
मातृवाक्याद् भयाच्चैव शिशुपालेन पूजितः॥ २१/१८६॥
मातृष्वसुर्गृहे चोष्य दिवसान् कतिचित् सुखम्।
करं सुमहदादाय ततः पूर्वां दिशं ययौ॥ २१/१८७॥
क्रमेण सर्वान् निर्जित्य पौण्ड्रकं च महाबलम्।
विरथीकृत्य कर्णं च करमादाय सर्वतः॥ २१/१८८॥
हिमवच्छिखरे देवान् जित्वा शक्रपुरोगमान्।
क्रीडार्थं युद्ध्यतस्तेभ्यस्तुष्टेभ्यो रत्नसञ्चयम्॥ २१/१८९॥
बाहुयुद्धेन शेषं च गरुडं च महाबलम्।
क्रीडमानौ विनिर्जित्य भूषणान्याप तोषतः।
ताभ्यां च दृढमाश्लिष्टः स्नेहविक्लिन्नया धिया॥ २१/१९०॥
पोप्लूयमानः स ततोऽम्बुधौ बली जगाम बाणस्य पुरं हरं च।
रणेऽजयद् वारणरूपमास्थितं क्रीडन्तमेतेन च तोषितो हरः॥ २१/१९१॥
पृष्टश्च गिरिशेनासौ विस्तरं दिग्जयस्य च।
सिंहव्याघ्रादिरूपाश्च आत्मना विजिता यथा।
गरुत्मच्छेषशक्राद्या देवाः सर्वे तदब्रवीत्॥ २१/१९२॥
निशम्य शङ्करोऽखिलं मखस्य च प्रसाधकम्।
हरिं ततो बलेः सुताद् ददौ च रत्नसञ्चयम्॥ २१/१९३॥
स बाणदैत्यतो महच्छिवेन दत्तमुत्तमम्।
प्रगृह्य रत्नसञ्चयं स्वकं पुरं समाययौ॥ २१/१९४॥
स विप्रयादवेश्वरं द्विधास्थितं जनार्दनम्।
पुरो निधाय तद् वसु प्रभूतमानमत् तदा॥ २१/१९५॥
सोऽभिवन्द्याग्रजं चैव यथावृत्तं न्यवेदयत्।
आत्मनः कृष्णयोः सर्वं धर्मराजाग्रतो मुदा॥ २१/१९६॥
यथा जिताः कीचकाद्या एकलव्यसहायवान्।
यथा जितः पौण्ड्रकश्च कर्णाद्याश्च तथाऽपरे॥ २१/१९७॥
यथा सिंहादितनवः शेषवीन्द्रेन्द्रपूर्वकाः।
यथा गजतनुः शर्वस्तच्च सर्वमवर्णयत्॥ २१/१९८॥
सम्भावितश्च कृष्णाभ्यां राज्ञा च स महाबलः।
आज्ञया व्यासदेवस्य यज्ञाङ्गानि समार्जयत्॥ २१/१९९॥
ऊचे तं भगवान् व्यासो जितं सर्वं त्वयाऽरिहन्।
जये सर्वस्य यज्ञोऽयं पूर्णो भवति नान्यथा॥ २१/२००॥
विरिञ्चः सर्वजित् पूर्वं द्वितीयस्त्वमिहाभवः।
इत्युक्त्वैनं समाश्लिष्य यज्ञाङ्गानि समादिशत्॥ २१/२०१॥
तदैवान्ये दिशो जित्वा समीयुस्तस्य येऽनुजाः।
सहदेवो दक्षिणाशां जित्वा रत्नान्युपाहरत्॥ २१/२०२॥
तत्र रुक्मी न युयुधे सहदेवेन वीर्यवान्।
जितः कृष्णेन पूर्वं यः शर्वादाप धनुर्वरम्॥ २१/२०३॥
तपसा तोषितात् कृष्णादन्यानेवामुनाऽखिलान्।
विजेष्यसि यदा कृष्णविरोधस्ते तदा धनुः।
मामेष्यतीति तेनोक्तो न व्यरुद्ध्यत केशवे॥ २१/२०४॥
स्वसुः स्नेहाच्च कृष्णस्य यज्ञकारयितृत्वतः।
भीमार्जुनबलाच्चैव माद्रेयाय ददौ करम्।
जिग्ये बलेनान्यनृपान् सहदेवः प्रतापवान्॥ २१/२०५॥
तथा स्मृतं समागतं घटोत्कचं विभीषणे।
समादिशद् ययौ च सोऽप्यसौ ददौ महाकरम्॥ २१/२०६॥
पुरा हि राघवोदितं तदस्य सोऽखिलं तदा।
विचार्य केशवं च तं बलं च भीमपार्थयोः।
दिवौकसश्च पाण्डवानवेत्य सोऽददात् करम्॥ २१/२०७॥
महौघरत्नसञ्चयं स आप्य भीमसेनजः।
ययौ च माद्रिनन्दनं स चाययौ स्वकं पुरम्॥ २१/२०८॥
नकुलः पश्चिमाशायां विजिग्येऽखिलभूभृतः।
करमाप च वीरोऽसौ सौहार्दादेव मातुलात्।
आययौ च महारत्नसञ्चयेन स्वकं पुरम्॥ २१/२०९॥
अर्जुनः कपिवरोच्छ्रितध्वजं स्यन्दनं समधिरुह्य गाण्डिवी।
यात एव दिशमुत्तरां तदा पार्वतेयकुनृपाः समाययुः॥ २१/२१०॥
त्रैगर्ताः पार्वतेयाश्च सहिताः पाण्डुनन्दनम्।
अभ्येत्य योधयामासुर्जानन्तस्तच्चिकीर्षितम्॥ २१/२११॥
तान् विजित्य युगपत् स पाण्डवः सञ्जयन् क्रमश एव तां दिशम्।
प्राव्रजच्च भगदत्तमूर्जितं तेन चास्य समभून्महारणः॥ २१/२१२॥
सोऽभियुद्ध्य सगजो दिनाष्टकं श्रान्त आह पुरुहूतनन्दनम्।
ब्रूहि ते समरकारणं त्विति प्राह देहि करमित्यथार्जुनः॥ २१/२१३॥
सोऽप्यदात् करममुष्य वासवो मद्गुरुस्तव पितेति सादरम्।
नैव जेतुमिह शक्ष्यसि त्वमित्यावदद्धरिवरास्त्रतेजसा॥ २१/२१४॥
स्नेहपूर्वं प्रदत्ते तु करे नैवाह चोत्तरम्।
अर्जुनो व्यर्थकलहमनिच्छन् स्नेहयन्त्रितः॥ २१/२१५॥
पार्थो जित्वाऽष्टवर्षाणि षड् द्वीपानपरानपि।
अजयच्चतुर्दिशमपि सर्वशः शस्त्रतेजसा॥ २१/२१६॥
पातालसप्तकं गत्वा जित्वा दैतेयदानवान्।
बलेश्च विष्णुवचनात् करं जग्राह सामतः॥ २१/२१७॥
जित्वा च वासुकिं भूरि रत्नमादाय सत्वरः।
आजगाम पुरं स्वीयं वीरो वत्सरमात्रतः॥ २१/२१८॥
सुर्वणरत्नगिरयश्चतुर्भिस्तैः समार्जिताः।
चत्वारो योजनानां हि दश त्रिंशच्छतं तथा॥ २१/२१९॥
चतुःशतं च क्रमश उच्छ्रिता दिग्जयार्जिताः।
प्रतीच्याद्यपसव्येन क्रमाद् दिग्भ्यः समार्जिताः॥ २१/२२०॥
विश्वकर्मकृतत्वात् तु पुरस्याल्पेऽपिच स्थले।
अन्तर्गतास्ते गिरयस्तदद्भुतमिवाभवत्॥ २१/२२१॥
ततो यज्ञः प्रववृते कृष्णद्वैपायनेरितः।
ऋत्विजो मुनयोऽत्रासन् सर्वविद्यासु निष्ठिताः।
द्वैपायनोक्तविधिना दीक्षितं चक्रिरे नृपम्॥ २१/२२२॥
ज्येष्ठत्वाद् याजमान्यं तु प्रणिधाय युधिष्ठिरे।
भीमार्जुनादयः सर्वे सह तेन समासिरे॥ २१/२२३॥
ब्रह्माणीपदयोग्यत्वात् कृष्णैका यज्ञपत्न्यभूत्।
पदायोग्यतया नान्याः पत्न्यस्तेषां सहासिरे॥ २१/२२४॥
आज्ञयैव जगद्धातुर्व्यासस्यानन्ततेजसः।
स्थलमप्यत्र सर्वं हि रत्नहेममयं त्वभूत्।
किमु पात्रादिकं सर्वं शिबिराणि च सर्वशः॥ २१/२२५॥
आहूतं दिग्जये पार्थैस्तदा लोकद्विसप्तकम्।
सर्वमत्रागमद् ब्रह्मशर्वशक्रादिपूर्वकम्॥ २१/२२६॥
भीष्मो द्रोणश्च विदुरो धृतराष्ट्रः सहात्मजः।
सस्त्रीका आययुस्तत्र बाह्लीकश्च सहात्मजः॥ २१/२२७॥
तथैव यादवाः सर्वे बलभद्रपुरोगमाः।
रुक्मिणीसत्यभामाद्या महिष्यः केशवस्य च॥ २१/२२८॥
तत्र सर्वजगदेकसङ्गमे तत्त्वनिर्णयकथा बभूविरे।
प्राश्निकोऽत्र परिपूर्णचिद्घनो व्यास एव भगवान् बभूव ह॥ २१/२२९॥
तत्त्वनिर्णयकथासु निर्णयो वासुदेवगुणविस्तरोऽभवत्।
नास्ति तत्सदृश उत्तमः कुतः पार एष न ततोऽन्य इत्यपि॥ २१/२३०॥
बादरायणभृगूत्थरामयोः शृण्वतोः परमनिर्णये कृते।
मोदमानजनतासमागमेऽपृच्छदत्र नृपतिर्यतव्रतम्॥ २१/२३१॥
जानमानोऽपि नृपतिः कृष्णं पूज्यतमं हरिम्।
संशयं भूभृतां भेत्तुं भीष्मं पप्रच्छ धर्मवित्॥ २१/२३२॥
नास्ति नारायणसममिति वादेन निर्णये।
कृते ब्रह्मादिभिरपि कृष्णं मर्त्यं हि मेनिरे॥ २१/२३३॥
नृपास्तस्मादयं कृष्णो नारायण इति स्म ह।
सम्यग् ज्ञापयितुं धर्मसूनुर्भीष्ममपृच्छत॥ २१/२३४॥
ब्रह्मादयः सुरा यस्माद् दृश्यन्ते मर्त्यवन्नृभिः।
नचैवातितराभ्यासो नृणामस्ति मुनिष्वपि॥ २१/२३५॥
सर्वशास्त्रविदं भीष्मं जानन्त्येते नृपा अपि।
तस्माद् भीष्ममपृच्छत् स कुलवृद्धत्वतस्तथा॥ २१/२३६॥
पितामहाग्रपूजार्हः कोऽत्र लोकसमागमे।
ब्रह्मशर्वादयश्चात्र सन्ति राजान एव च।
इति पृष्टोऽब्रवीद् भीष्मः कृष्णं पूज्यतमं प्रभुम्॥ २१/२३७॥
यद्यप्येकस्त्रिधा विष्णुर्वसिष्ठभृगुवृष्णिषु।
प्रादुर्भूतस्तथाऽप्येते नृपा हि व्यासरामयोः॥ २१/२३८॥
विप्रत्वान्न विरुद्ध्यन्ते तत एव च युक्तताम्।
मन्यन्ते न विरोधश्च तेषां तत्र हि तादृशः॥ २१/२३९॥
अविवादे प्रसिद्धिश्च नैवास्य भविता क्वचित्।
तस्मात् कृष्णाय दातव्यमिति भीष्मेण चिन्तितम्॥ २१/२४०॥
कृष्णाय दत्ते राजानो विवादं कुर्युरञ्जसा।
विवादेन च कीर्तिः स्याद् वासुदेवस्य विस्तृता।
ततः कृष्णायाग्रपूजा दत्ता पार्थैर्जगत्पुरः॥ २१/२४१॥
व्यासभार्गवयोः साक्षात् तदैक्यात् तदनन्तरम्।
अग्र्यां पूजां ददुश्चान्यान् यथायोग्यमपूजयन्॥ २१/२४२॥
अग्र्योपहार उपयापित एव कृष्णे कोपादनिन्ददमुमाशु च चेदिराजः।
श्रुत्वैव तत् पवनजोऽभिययौ नृपं तं हन्तुं जगद्गुरुविनिन्दकमृद्धमन्युः॥ २१/२४३॥
दूरेऽपि केशवविनिन्दनकारिजिह्वामुच्छेत्स्य इत्युरुतराऽस्य सदा प्रतिज्ञा।
भीमस्य तं तु जगृहे सरिदात्मजोऽथ सम्प्रोच्य केशववचो निजयोर्वधाय॥ २१/२४४॥
मयैव वध्याविति तावाह यत् केशवः पुरा।
तच्छ्रुत्वा भीमसेनोऽपि स्थितो भीष्मकरग्रहात्॥ २१/२४५॥
जानन्नपि हरेरिष्टं स्वकर्तव्यतयोत्थितः।
भीम एतावदुचितमिति मत्वा स्थितः पुनः॥ २१/२४६॥
देवसङ्घभविनां महानभूद् वीक्ष्य तोष इह केशवेऽधिकाम्।
अर्चनां य इह मानुषो जनो मध्य एव स तु संस्थितोऽभवत्॥ २१/२४७॥
आसुरा इह सुयोधनादयस्तत्र ते विमनसो बभूविरे।
दुर्वचोभिरधिकं च चेदिपः कृष्णमार्च्छदुरुसद्गुणार्णवम्॥ २१/२४८॥
समाह्वयच्च केशवं युधे तमाशु केशवः।
निवार्य तस्य सायकान् जघान चारिणा प्रभुः॥ २१/२४९॥
निकृत्तमानकन्धरः स भक्तिमानभूद्धरौ।
तमाश्रितश्च योऽसुरो महातमः प्रपेदिवान्॥ २१/२५०॥
जयः प्रविश्य केशवं पुनश्च पार्षदोऽभवत्।
असौ च पाण्डवैः क्रतुः प्रवर्तितो यथोदितः॥ २१/२५१॥
सुवर्णरत्नभारकान् बहून् नृपा उपानयन्।
उपायने सुयोधनं नृपोऽदिशद् ग्रहेऽस्य च॥ २१/२५२॥
अभोजयंस्तथा द्विजान् यथेष्टभक्ष्यभोज्यकैः।
सुवर्णरत्नभारकान् बहूंश्च दक्षिणा ददुः॥ २१/२५३॥
यदिष्टमास यस्य च प्रदत्तमेव पाण्डवैः।
समस्तमत्र सर्वशोऽथ सस्नुरुद्धता मुदा॥ २१/२५४॥
नदत्सुरोरुदुन्दुभिप्रगीतदेवगायकाः।
प्रनृत्तदिव्ययोषितः सुरापगां व्यगाहयन्॥ २१/२५५॥
समस्तराजसंयुता विगाह्य जाह्नवीजले।
पुरं ययुः पुनश्च ते स्वसद्म चागमन् सुराः॥ २१/२५६॥
गतेषु सर्वराजसु स्वकं पुरं स्वकेषु च।
सभीष्मकेषु सर्वशः सहाम्बिकेयकेषु च॥ २१/२५७॥
विचित्ररत्नकारिते रविप्रभे सभातले।
सकेशवो वरासने विवेश धर्मनन्दनः॥ २१/२५८॥
तथैव रुक्मिणीमुखाः परिग्रहा रमेशितुः।
तथैव भीमफल्गुनावुपाविशन् हरेरुप॥ २१/२५९॥
सहैव वायुसूनुना तथैव पार्षतात्मजा।
उपैव रुक्मिणीं शुभां तथैव सत्यभामिनीम्॥ २१/२६०॥
यमौ च पार्षतादयो धनञ्जयान्तिकेऽविशन्।
तथैव रामसात्यकी समीप एव भूभृतः॥ २१/२६१॥
समासतां तु सा सभा व्यरोचताधिकं तदा।
यथा सभा स्वयम्भुवः समास्थिता च विष्णुना॥ २१/२६२॥
विचित्रहेममालिनः शुभाम्बराश्च तेऽधिकम्।
स्फुरत्किरीटकुण्डला विरेजुरत्र ते नृपाः॥ २१/२६३॥
विशेषतो जनार्दनः सभार्यको जगत्प्रभुः।
यथा दिवौकसां सदस्यनन्तसद्गुणार्णवः॥ २१/२६४॥
उपासिरे च तं नृपाः समस्तशः सुहृद्गणाः।
तदाऽऽजगाम खड्गभृत् सहानुजः सुयोधनः॥ २१/२६५॥
द्वारं सभाया हरिनीलरश्मिव्यूढं त्वजानन् स विहाय भित्तिम्।
अभ्यन्तराणां दृशिनोऽविघातिनीं संस्फाटिकामाशु दृढं चुचुम्बे॥ २१/२६६॥
प्रवेशयेतां च यमौ तमाशु सभां भुजौ गृह्य नृपोपदिष्टौ।
तत्रोपविष्टः क्षणमन्यतोऽगादमृष्यमाणः श्रियमेषु दिव्याम्॥ २१/२६७॥
तत्रेन्द्रनीलभुवि रत्नमयानि दृष्ट्वा पद्मानि नीरमनसा जगृहे स्ववस्त्रम्।
रत्नोरुदीधितिनिगूढजलं स्थलं च मत्वा पपात सहितोऽवरजैर्जलौघे॥ २१/२६८॥
तं प्राहसद् भगवता क्षितिभारनाशहेतोः सुसूचित उरुस्वरतोऽत्र भीमः।
पाञ्चालराजसुतया च समं तथाऽन्यैः स्वीयैस्तथाऽनु जहसुर्भगवन्महिष्यः॥ २१/२६९॥
मन्दस्मितेन किल सद्वदनेन्दुबिम्बो नारायणस्तु मुखमीक्ष्य मरुत्सुतस्य।
नोवाच किञ्चिदथ धर्मसुतो निवार्य प्रास्थापयद् वसनमाल्यविलेपनानि॥ २१/२७०॥
कृष्णावृकोदरगतं बहुलं निधाय क्रोधं ययौ सशकुनिर्धृतराष्ट्रसूनुः।
सुव्रीडितो नृपतिदत्तवराम्बरादीन् न्यक्कृत्य मार्गगत आह स मातुलं स्वम्॥ २१/२७१॥
यौ मामहसतां कृष्णाभीमौ कृष्णस्य सन्निधौ।
तयोरकृत्वा सन्तापं नाहं जीवितुमुत्सहे॥ २१/२७२॥
यदि मे शक्तिरत्र स्याद् घातयेयं वृकोदरम्।
अग्रपूजां च कृष्णस्य विलुम्पेयं न संशयः॥ २१/२७३॥
ईदृशं पाण्डवैश्वर्यं दृष्ट्वा को नाम जीवितम्।
इच्छेत करदा येषां वैश्यवत् सर्वभूमिपाः॥ २१/२७४॥
इत्युक्तः शकुनिर्वैरं दृढीकर्तुं वचोऽब्रवीत्।
किं ते वैरेण राजेन्द्र भ्रातृभिर्बलिभिः पुनः॥ २१/२७५॥
अनुजीवस्व तान् वीरान् गुणज्येष्ठान् बलाधिकान्।
इतीरितोऽतिसंवृद्धकोप आह सुयोधनः॥ २१/२७६॥
यदि तेषां तदैश्वर्यं न मां गच्छेदशेषतः।
सर्वथा नैव जीवेयमिति सत्यं ब्रवीमि ते॥ २१/२७७॥
नतु बाहुबलाच्छक्ष्य आदातुं तां श्रियं क्वचित्।
नेन्द्रोऽपि समरे शक्तस्ताञ्जेतुं किमु मानुषाः॥ २१/२७८॥
इतीरितः पापतम आह गान्धारको नृपः।
पापिनामखिलानां च प्रधानं चक्रवर्तिनाम्॥ २१/२७९॥
यांयां श्रियं प्रदीप्तां त्वं पाण्डवेषु प्रपश्यसि।
तामक्लेशत आदास्ये क्रीडन्नक्षैस्त्वदन्तिके॥ २१/२८०॥
इतीरितः प्रसन्नधीः सुयोधनो बभूव ह।
प्रजग्मतुश्च तावुभौ विचित्रवीर्यजं नृपम्॥ २१/२८१॥
धृतराष्ट्रमथोवाच द्वापरांशोऽतिपापकृत्।
नास्तिक्यरूपः शकुनिर्विवर्णं हरिणं कृशम्॥ २१/२८२॥
दुर्योधनं तु तच्छ्रुत्वा कुत इत्याह दुर्मनाः।
अब्रूतां तौ नृपायाशु द्वाभ्यां यन्मन्त्रितं पथि॥ २१/२८३॥
श्रुत्वैव तन्नेत्यवदत् स भूपतिर्विरोधि धर्मस्य विनाशकारणम्।
कुमन्त्रितं वो न ममैतदिष्टं स्वबाहुवीर्याप्तमहाश्रियो हि ते॥ २१/२८४॥
त्वयाऽपि निर्जित्य दिशो मखाग्र्याः कार्याः स्पृधो मा गुणवत्तमैस्तैः।
विशेषतो भ्रातृभिरग्र्यपौरुषैरित्युक्त आहाशु सुयोधनस्तम्॥ २१/२८५॥
यदि श्रियं पाण्डवानां नाक्षैराच्छेत्तुमिच्छसि।
मृतमेवाद्य मां विद्धि पाण्डवैस्त्वं सुखी भव॥ २१/२८६॥
यदि मज्जीवनार्थी त्वमानयाश्विह पाण्डवान्।
सभायां देवनायैव नचाधर्मोऽत्र कश्चन॥ २१/२८७॥
वेदानुजीविनो विप्राः क्षत्रियाः शस्त्रजीविनः।
त्रुट्यते येन शत्रुश्च तच्छस्त्रं नैव चेतरत्॥ २१/२८८॥
अतः स्वधर्म एवायं तवापि स्यात् फलं महत्।
इत्युक्तो मा फलं मेऽस्तु तवैवास्त्विति सोऽब्रवीत्॥ २१/२८९॥
एवं ब्रुवन्नपि नृप आविष्टः कलिना स्वयम्।
पुत्रस्नेहाच्च विदुरमादिशत् पाण्डवान् प्रति॥ २१/२९०॥
आविवेश कलिस्तं हि यदा पुत्रत्वसिद्धये।
अंशेन तत आरभ्य नैवास्मादपजग्मिवान्॥ २१/२९१॥
यावत् पुरं परित्यज्य वनमेव विवेश ह।
तदन्तरा ततस्तस्य पापयुक्तं मनोऽभवत्॥ २१/२९२॥
न्यवारयत् तं विदुरो महामतिः पापं कुलस्यापि विनाशकोऽयम्।
समुद्यमो नात्र विचार्यमस्ति कृथा न तस्मादयशश्च ते स्यात्॥ २१/२९३॥
इति ब्रुवाणं कलहोऽत्र न स्यान्निवारयामो वयमेव यस्मात्।
द्रष्टुं सुतान् क्रीडत एकसंस्थानिच्छामि पार्थांश्च सुयोधनादीन्॥ २१/२९४॥
अतः क्षिप्रमुपानेयाः पार्था इति बलोदितः।
ययौ स विदुरः पार्थान् द्वारकां केशवे गते॥ २१/२९५॥
गते हि पार्थसन्निधेः सुयोधनेऽथ नारदः।
शशंस धर्मसूनुना प्रचोदितोऽरिमागतम्॥ २१/२९६॥
क उद्यमी नृपेष्विति प्रपृष्ट आह नारदः।
स सौभराड् वरं शिवादवाप वृष्णिनिर्जयम्॥ २१/२९७॥
पांसुमुष्टिं सकृद्ग्रासी बहूनब्दांस्तपश्चरन्।
आजगाम हरादाप्य वरं कृष्णजये पुनः॥ २१/२९८॥
स श्रुत्वा मागधवधं दिशां विजयमेव च।
राजसूयं क्रतुं चैव शिशुपालवधं तथा॥ २१/२९९॥
यदून् प्रत्युद्यमं तूर्णं करोतीति निशम्य तत्।
समैक्षद् धर्मजः कृष्णमुखशीतांशुमण्डलम्॥ २१/३००॥
अस्त्वित्युक्त्वा स गोविन्दः प्रेषयामास यादवान्।
प्रद्युम्नादीन् दिनैः कैश्चित् स्वयं चागात् सहाग्रजः॥ २१/३०१॥
विदुरस्तु ततो गत्वा धर्मराजमथाह्वयत्।
भ्रातृभिर्वार्यमाणोऽपि कृष्णया च स धर्मराट्।
सार्द्धं मात्रा भ्रातृभिश्च कृष्णया च ययौ द्रुतम्॥ २१/३०२॥
ज्येष्ठाज्ञयैव विदुर आह्वयन्नपि धर्मजम्।
नागन्तव्यमिति प्राह दोषानुक्त्वाऽक्षजान् बहून्॥ २१/३०३॥
इतीह दोषसञ्चयस्तथाऽपि ते पितुर्वचः।
समीक्ष्य तद् द्वयं स्वयं कुरुष्व कार्यमात्मनः॥ २१/३०४॥
इतीरितोऽपि पाण्डवो ययौ कलिप्रवेशतः।
विचित्रवीर्यजं नृपं समासदत् ससैनिकः॥ २१/३०५॥
कल्यावेशान्नृपतिः प्रतिजज्ञे पूर्वमेव धर्मात्मा।
आहूतो द्यूतकरणान्निवर्तेयं नैव वारितोऽपीति॥ २१/३०६॥
तेनायात् स्वसुहृद्भिर्निवार्यमाणोऽपि नागपुरमाशु।
नहि धर्मो द्यूतकृतो विशेषतः क्षत्रियस्य लोकगुरोः॥ २१/३०७॥
वैचित्रवीर्यतनयेन तु पाण्डुपुत्राः सम्भावितास्तमुप च न्यविशन् निशायाम्।
प्रातश्च भीष्ममुखराः सकलाश्च भूपा आसेदुराशु च सभां सह पाण्डुपुत्रैः॥ २१/३०८॥
वैचित्रवीर्यनृपतिर्विदुरान्वितोऽस्य गान्धारराजसहितास्तनयाः सकर्णाः।
प्राप्ताः सभातलमथाह्वयदत्र धर्मराजं सुतः सुबलकस्य स देवनाय॥ २१/३०९॥
सर्वांश्च तत्र कलिराविशदेव भीमपूर्वान् विनैव चतुरः सपृथां च कृष्णाम्।
क्षत्तारमेव च ततो नहि भीष्ममुख्यैस्ते वारिताः कुलविनाशनकर्मवृत्ताः॥ २१/३१०॥
भीमादिभिः स विदुरेण च वार्यमाणो द्यूते निधाय पणमप्यखिलं स्ववित्तम्।
गान्धारकेण विदिताक्षहृदा जितो द्राक् पाण्डोः सुतोऽथ नकुलं न्यदधात् पणाय॥ २१/३११॥
तस्मिन् जितेऽथ सहदेवमथार्जुनं च भीमं च सोमकसुतां स्वमपि क्रमेण।
राजा निधाय विजितोऽथ सुयोधनः स्वं सूतं दिदेश पृषतात्मजपुत्रिकायाः॥ २१/३१२॥
सूतो गत्वा तदन्तं समकथयदिमां द्यूतमध्ये जिताऽसि
क्षिप्रं चायाहि राज्ञां समितिमुरुतरामित्यथो साऽप्यवादीत्।
नाहं यास्ये गुरूणां समितिमिति ययौ सोऽप्यमुं भीमभीतं
ज्ञात्वा दुःशासनं सोऽप्यदिशदथ नृपो धार्तराष्ट्रोऽनुजं स्वम्॥ २१/३१३॥
स पापपूरुषोत्तमः प्रगृह्य केशपक्षके।
पुरः स्वमातुरानयत् सभामयुग्मवाससीम्॥ २१/३१४॥
समाहृता रजस्वला जगाद भीष्मपूर्वकान्।
अधर्म एष वार्यते न धर्मिभिर्भवद्विधैः॥ २१/३१५॥
कथं छलात्मके द्यूते जिते धर्मजयो भवेत्।
नहि द्यूतं धर्म्यमाहुर्विशेषेण तु भूभुजाम्॥ २१/३१६॥
येऽधर्मं न वदन्तीह न ते वृद्धा इतीरिताः।
अवृद्धमण्डितां नैव सभेत्याहुर्मनीषिणः॥ २१/३१७॥
कथं द्यूते जिता चाहमजिते स्वपतौ स्थिते।
समानधर्मिणीमाहुर्भार्यां यस्माद् विपश्चितः॥ २१/३१८॥
सहैव कर्म कर्तव्यं पतौ दासे हि भार्यया।
दासीत्वं न पृथङ् मे स्याज्जितेऽपि हि पतौ ततः॥ २१/३१९॥
इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः।
पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूविरे॥ २१/३२०॥
दुर्योधनप्रतीपं हि न कश्चिदशकत् तदा।
उवाच विदुरस्तत्र न धर्मोऽयमिति स्फुटम्॥ २१/३२१॥
न तस्य वाक्यं जग्राह धृतराष्ट्रः सहात्मजः।
ऊर्ध्वबाहुः स चुक्रोश देवानां ख्यापयंस्तदा॥ २१/३२२॥
स्वाशक्तिं द्रौपदीं चाह जिता नैवासि धर्मतः।
अधर्मो हि महानेतां सभामाक्रम्य तिष्ठति॥ २१/३२३॥
एवं तु विदुरेणोक्ते विकर्णः पापकोऽपि सन्।
आह डम्भार्थमेवात्र धर्मवित्त्वं प्रकाशयन्।
अधर्म एवायमिति कर्णोऽथैनमभर्त्सयत्॥ २१/३२४॥
दृष्ट्वा भीमः क्लिश्यमानां तु कृष्णां धर्मात्ययं धर्मराजे च दृष्ट्वा।
राजा शास्य युवराजेन धर्माच्चलन् यस्माद् वाक्यमिदं बभाषे॥ २१/३२५॥
इमां न्यस्तवतो द्यूते धक्षणीयौ हि ते भुजौ।
नैवमित्यर्जुनोऽवादीत् तमाहाथ वृकोदरः।
वक्तव्यं नतु कर्तव्यं तस्मान्नहि मया कृतम्॥ २१/३२६॥
उत्तमे वचसा शिक्षा मध्यमेऽर्थापहारणम्।
अधमे देहदण्डश्च तस्माद् वाच्यो युधिष्ठिरः॥ २१/३२७॥
अथ कर्णोऽब्रवीत् कृष्णामपतिर्ह्यसि शोभने।
धार्तराष्ट्रगृहं याहीत्यथ दुर्योधनोऽवदत्।
परस्परविरोधार्थं पाण्डवानामिदं वचः॥ २१/३२८॥
युधिष्ठिरो दुःखहेतुस्तवैको यद्येनमन्ये न गुरुर्न एषः।
इति ब्रूयुरथवा भीमपार्थावेकोऽपि वा भीम इहोत्सृजे त्वाम्॥ २१/३२९॥
इत्युक्त ऊचे पवमानसूनुः पूज्योऽस्माकं धर्मजोऽसंशयेन।
गुरुश्चाहं वोऽखिलानां यतो हि बलज्येष्ठं क्षत्रमाहुर्महान्तः॥ २१/३३०॥
बलज्यैष्ठ्ये यदि वः संशयः स्यादुत्तिष्ठध्वं सर्व एवाद्य वीराः।
मृत्नामि वः पादतलेन सर्वान् सहानुबन्धान् यश्च मां योद्धुकामः॥ २१/३३१॥
इति ब्रुवन् समुत्थितो नदन् वृकोदरो यदा।
विघूर्णिता सभाऽखिला भयान्नचाह किञ्चन॥ २१/३३२॥
भीष्मो द्रोणो विदुराद्याः क्षमस्व सर्वं त्वयोक्तं सत्यमित्येव हस्तौ।
गृहीत्वैनं स्थापयामासुरस्मिन् स्थिते शान्तिं चापिरे धार्तराष्ट्राः॥ २१/३३३॥
निवारितो धर्मजेन गुरुभिश्चापरैस्तदा।
माननार्थं गुरूणां तु भीमस्तान् न जघान ह॥ २१/३३४॥
नैवातिवर्तते ज्येष्ठं धर्मात्मानं युधिष्ठिरम्।
तेषां पापाभिवृद्ध्यर्थं ज्येष्ठवृत्तिं च दर्शयन्॥ २१/३३५॥
अथ दुर्योधनः पापो भीमसेनस्य पश्यतः।
ऊरुं सन्दर्शयामास कृष्णायै भीम आह तम्॥ २१/३३६॥
तवोरुमेनं गदयोरुवेगया बिभेत्स्य इत्येव पुनः सुयोधनः।
ऊचे नान्यद् भवतामस्ति वित्तं द्यूते कृष्णं स्थापयध्वं पणाय॥ २१/३३७॥
अथाब्रवीद् वृकोदरः कृतेऽवमानने हरेः।
निपात्य भूतले हि ते शिरो मृदिष्य इत्यलम्॥ २१/३३८॥
स वध्य एव मे सदा परोक्षतोऽपि यो हरिम्।
विनिन्दयेदिति ध्रुवं प्रतिश्रुतं हि मारुतेः॥ २१/३३९॥
पुनश्च पापवृद्धये तदैव नो जघान तम्।
विकर्तनात्मजः पुनर्जगाद सोमकात्मजाम्॥ २१/३४०॥
प्रयाहि भूभृतो हि नो गृहं न सन्ति पाण्डवाः।
इतीरिते समुत्थितौ वृकोदरोऽनु चार्जुनः॥ २१/३४१॥
उभौ च तौ युधिष्ठिरो न्यवारयत् तथाऽपरे।
ततो निषण्णयोस्तयोः सुयोधनो वचोऽब्रवीत्॥ २१/३४२॥
दुःशासनैषां वासांसि दासानां नो व्यपाकुरु।
इत्युक्तोऽभ्यगमत् पार्थान् स्ववासांस्यथ ते ददुः॥ २१/३४३॥
ते चर्मवसना भूत्वा तानशिष्टान् प्रकाश्य च।
निषेदुश्च क्षमायान्ते क्षमामालम्ब्य विस्तृताम्॥ २१/३४४॥
पुनर्दुर्योधनेनोक्तः पार्थानामथ पश्यताम्।
चकर्ष वासो द्रौपद्यास्तदाऽवादीद् वृकोदरः॥ २१/३४५॥
पापेषु पूर्वस्य तथाऽधमस्य वंशे कुरूणामुरुधर्मशीलिनाम्।
दुःशासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षम्॥ २१/३४६॥
विकृष्यमाणे वसने तु कृष्णा सस्मार कृष्णं सुविशेषतोऽपि।
तदाऽन्यदासीद् वसनं च तस्या दिव्यं सुसूक्ष्मं कनकावदातम्॥ २१/३४७॥
पुनःपुनश्चैव विकर्षमाणे दुःशासनेऽन्यानि च तादृशानि।
बभूवुरन्तं न जगाम पापः श्रान्तो न्यषीदत् स्विन्नगात्रः सभायाम्॥ २१/३४८॥
वस्त्रोच्चये शैलनिभे प्रजाते दुर्योधनः प्राह सञ्जातकोपः।
प्रवेशयेमां गृहमेव शीघ्रं किं नश्चिरेणेति सुमन्दबुद्धिः॥ २१/३४९॥
तच्छ्रुत्वा वचनं कृष्णा प्रतिज्ञामकरोत् तदा।
भीमो दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः।
शकुनिं त्वक्षकितवं सहदेवो वधिष्यति॥ २१/३५०॥
इत्युक्ते तत् तथेत्याह भीमसेनः सभातले।
प्रतिज्ञामाददे पार्थस्तां माद्रीनन्दनस्तथा।
नकुलः प्रतिजज्ञेऽथ शाकुनेयवधं प्रति॥ २१/३५१॥
ततः सुयोधनानुजश्चकर्ष पार्षतात्मजाम्।
गृहाय तन्निशाम्य तु क्रुधाऽऽह मारुतात्मजः॥ २१/३५२॥
अर्जुनार्जुन नैवात्र क्षमा मे तात रोचते।
पतितस्यास्य देहस्य काष्ठविष्ठासमस्य च।
फलानि त्रीणि शिष्यन्ते विद्या कर्म सुता इति॥ २१/३५३॥
इति वेदोदितं वाक्यं न सुतो दारधर्षणे।
दुष्टदारो नचाप्नोति लोकानर्धो हि दूषितः।
अरक्षणाद् दूषिताया न त्यागाच्च शुभं भवेत्॥ २१/३५४॥
अतोऽद्य सानुबन्धकान् निहन्मि धार्तराष्ट्रकान्।
इति ब्रुवन् व्यलोकयद् रिपून् दहन्निवौजसा॥ २१/३५५॥
ददर्श च महाघोरमादातुं परिघं रुषा।
कर्तुं व्यवसितो बुद्ध्या निःशेषान् धृतराष्ट्रजान्॥ २१/३५६॥
तदा शिवा ववाशिरे सुयोधनाग्निगेहतः।
तथैव तत्पितुर्गृहेऽप्यभूद् भयानकं बहु॥ २१/३५७॥
निमित्तान्यतिघोराणि कुपिते मारुतात्मजे।
दृष्ट्वाऽऽम्बिकेयो विदुरं पप्रच्छैषां फलं द्रुतम्॥ २१/३५८॥
आह तं विदुरो ज्येष्ठं क्षणेऽस्मिंस्तव पुत्रकाः।
सानुबन्धा न शिष्यन्ति वृकोदरबलाहताः॥ २१/३५९॥
क्रीडसेऽर्भकवत् त्वं हि किं जितं किं जितं त्विति।
अधर्मेण जितानत्र जितान् पश्यसि पाण्डवान्॥ २१/३६०॥
स्त्रीषु द्यूतेषु वा दत्तं मदान्धेन नरेण वा।
न दत्तमाहुर्विद्वांसस्तस्य बन्धुभिरेव च॥ २१/३६१॥
आहार्यं पुनराहुश्च तथाऽपि नतु पाण्डवैः।
तत् कृतं तव पुत्राणां ख्यापयद्भिरशिष्टताम्॥ २१/३६२॥
इत्युक्त आहाम्बिकेयो निमित्तानां फलं कथम्।
न भवेदिति स प्राह द्रुतं कृष्णा विमुच्यताम्॥ २१/३६३॥
तोषयस्व वरैश्चैनामन्यथा ते सुतान् मृतान्।
विद्धि भीमेन निष्पिष्टान् माऽत्र ते संशयो भवेत्॥ २१/३६४॥
कृष्णा च पाण्डवाश्चैव तपोवृद्धिमभीप्सवः।
तपसा नैव धक्ष्यन्ति तेन जीवन्ति ते सुताः॥ २१/३६५॥
तथाऽपि यदि कृष्णां त्वं न मोचयसि ते सुतान्।
हनिष्यति न सन्देहो बलेनैव वृकोदरः॥ २१/३६६॥
इतीरितो विनिर्भर्त्स्य पुत्रं दुःशासनं नृपः।
अमोचयद् वरैश्चैनां छन्दयामास पार्षतीम्॥ २१/३६७॥
छन्दिता सा वरैस्तेन धर्मे भागवते स्थिता।
नैवात्मनो वरान् वव्रे वव्रे तेषां विमोक्षणम्॥ २१/३६८॥
युधिष्ठिरस्य सभ्रातुः सराष्ट्रस्य विमोक्षणम्।
ददौ नृपोऽस्या न पुनश्छन्द्यमानाऽपि साऽवृणोत्॥ २१/३६९॥
भर्तुर्विष्णोश्च नान्यस्माद् वरस्वीकार इष्यते।
एवं हि भगवद्धर्मस्तस्मात् सा नावृणोत् परम्॥ २१/३७०॥
अधर्मतो हृतत्वात् तु तद् दानं न वरो भवेत्।
इति मत्वा पाण्डवानां वव्रे कृष्णा विमोक्षणम्॥ २१/३७१॥
श्वशुरादैहिकवराः क्षत्रियायास्त्रयो यतः।
उक्ताः शतं च विप्राया धर्मे भागवते ततः।
हेतुना तेन वव्रे सा नान्यत् किञ्चिदतः परम्॥ २१/३७२॥
ततो विमुक्ताः प्रययुश्च पार्था गुरून् प्रणम्य स्वपुरं सकृष्णाः।
दुर्योधनानन्तरजो जगाद तातं निजं पापकृतां प्रधानः॥ २१/३७३॥
समस्तपाण्डवश्रियं समागतामहो पुनः।
व्यमोचयो वृकोदराद् वधश्च नो ध्रुवं भवेत्॥ २१/३७४॥
अतः पुनश्च पाण्डवान् समाह्वयस्व नः कृते।
पुनश्च देवनं भवेज्जिता वनं प्रयान्तु च॥ २१/३७५॥
तेनोक्तः स तथा राजा पाण्डवान् पुनराह्वयत्।
पुनः पित्रा समाहूतो देवनाय युधिष्ठिरः।
भ्रातृभिर्वार्यमाणोऽपि कृष्णया चागमत् सभाम्॥ २१/३७६॥
द्वादशाब्दं वने वासमज्ञातं त्वेकवत्सरम्।
वासं प्रसिद्धनृपतेः पुरे नैवातिदूरतः॥ २१/३७७॥
कृष्णायाः पाण्डवानां वा दर्शनेऽज्ञातवासिनाम्।
एकस्यापि समस्तानां द्वादशाब्दं पुनर्वनम्॥ २१/३७८॥
वत्सराज्ञातवासं च त्यागेऽप्युक्तविधेस्तथा।
दुर्योधनः पणं चक्रे बुद्ध्या दुःशासनोक्तया॥ २१/३७९॥
गान्धारेण पुनश्चाक्षहृदयज्ञेन धर्मजः।
पराजितो वनं यातुमैच्छत् सभ्रातृको यदा॥ २१/३८०॥
तदा ननर्त पापकृत् सुयोधनानुजो हसन्।
वदंश्च मारुतात्मजं पुनःपुनश्च गौरिति॥ २१/३८१॥
उवाच च पुनः कृष्णां नृत्यन्नेव सभातले।
अपतिर्ह्यसि कल्याणि गच्छ दुर्योधनालयम्॥ २१/३८२॥
एतेऽखिलाः षण्ढतिलास्तमोऽन्धं प्राप्ता नचैषां पुनरुत्थितिः स्यात्।
इति ब्रुवणोऽनुचकार भीमं तदाऽहसन् धार्तराष्ट्राश्च सर्वे॥ २१/३८३॥
तदाऽकरोद् भीमसेनः प्रतिज्ञां हन्ताऽस्मि वो निखिलान् सङ्गरेऽहम्।
इतीरिते शरणं द्रोणमेव जग्मुः समस्ता धृतराष्ट्रपुत्राः॥ २१/३८४॥
यत्र द्रोणस्तत्र पुत्रस्तत्र भीष्मः कृपस्तथा।
नचात्येति गुरून् भीम इति तं शरणं ययुः॥ २१/३८५॥
अब्रवीद् धार्तराष्ट्रांश्च द्रोणो विप्रोऽपि सन्नहम्।
सपुत्रः सकृपः शस्त्रं ग्रहीष्ये भवतां कृते॥ २१/३८६॥
रक्षणे भवतां चैव कुर्यां यत्नं स्वशक्तितः।
नतु भीमाद् रक्षितुं वः शक्तः सत्यं ब्रवीम्यहम्॥ २१/३८७॥
ततो ययुः पाण्डवास्ते सभाया वनाय कृष्णासहिताः सुशूराः।
गत्याऽनुचक्रे युवसिंहखेलगतिं भीमं धार्तराष्ट्रोऽपहस्य॥ २१/३८८॥
दृष्ट्वा सभाया अर्धनिष्क्रान्तदेहो व्यावृत्य भीमः प्राह संरक्तनेत्रः।
ऊरुं तवान्यं च रणे विभेत्स्ये इत्युक्त्वाऽसौ निर्गतोऽसत्सभायाः॥ २१/३८९॥
प्रयाताननु तान् कुन्ती प्रययौ पुत्रगर्द्धिनी।
रोरुद्यमानां विदुरः स्थापयामास तां गृहे।
प्रणम्य तां ययुः पार्थाः सकृष्णाः शीघ्रगामिनः॥ २१/३९०॥
युधिष्ठिरोऽवाग्वदनो ययौ न क्रोधचक्षुषा।
दहेयं कौरवान् सर्वानिति कारुणिको नृपः॥ २१/३९१॥
उद्धृत्य बाहू प्रययौ बाहुशाली वृकोदरः।
आभ्यामेवाखिलाञ्छत्रूञ्छक्तो हन्तुमहं त्विति॥ २१/३९२॥
अबद्धकेशा प्रययौ द्रौपदी सा सभातलात्।
मुक्तकेशा भविष्यन्ति धार्तराष्ट्रस्त्रियस्त्विति॥ २१/३९३॥
वर्षन् पांसून् ययौ पार्थ इत्थं शत्रुषु सायकान्।
वर्षयामीत्यभिप्रायः परमास्त्रविदां वरः॥ २१/३९४॥
यमाववाङ्मुखौ यातौ नावयोः शत्रवो मुखम्।
पश्यन्त्वस्यामवस्थायामित्येव धृतचेतसौ॥ २१/३९५॥
प्रेतसंस्कारसूक्तानि पठन् धौम्योऽग्रतो ययौ।
हतेषु धार्तराष्ट्रेषु मया कार्याः क्रिया इति॥ २१/३९६॥
तानथानुययुः सूता रथैः परिचतुर्दशैः।
सूदाः पौरोगवाश्चैव भृत्या ये त्वाप्तकारिणः॥ २१/३९७॥
ततस्ते जाह्नवीतीरे वने वटमुपाश्रिताः।
न्यषीदन्नागतान् दृष्ट्वा समस्तान् पुरवासिनः॥ २१/३९८॥
ततस्तु ते सर्वजगन्निवासं नारायणं नित्यसमस्तसद्गुणम्।
स्वयम्भुशर्वादिभिरर्चितं सदा भक्त्याऽस्मरन् भक्तभवापहं प्रभुम्॥ २१/३९९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महाभारततात्पर्यनिर्णये पाण्डववनप्रवेशो नाम एकविंशोऽध्यायः समाप्तः॥
द्वाविंशोऽध्यायः
आगन्तुकामान् पुरवासिनस्ते संस्थाप्य कृच्छ्रेण कुरुप्रवीराः।
रात्रौ प्रविष्टा गहनं वनञ्च किर्मीरमासेदुरथो नराशम्॥ २२/१॥
बकानुजोऽसौ निखिलैरजेयो वराद् गिरीशस्य निहन्तुकामः।
सदारसोदर्यमभिप्रसस्रे भीमं महावृक्षगिरीन् प्रमुञ्चन्॥ २२/२॥
स सम्प्रहारं सह तेन कृत्वा भीमो निपात्याशु धरातले तम्।
चक्रे मखे सङ्गरनामधेये प्रसह्य नारायणदैवते पशुम्॥ २२/३॥
निहत्य रक्षो वनमध्यसंस्थास्तदा यतीनामयुतैः समेताः।
अशीतिसाहस्रमुनिप्रवीरैर्दशांशयुक्तैः सहिता व्यचिन्तयन्॥ २२/४॥
विचिन्त्य तेषां भरणाय धर्मजः सम्पूज्य सूर्यस्थितमच्युतं प्रभुम्।
दिनेऽक्षयान्नं पिठरं तदाप रत्नादिदं कामवरान्नदं च॥ २२/५॥
बभार तेनैव युधिष्ठिरस्तान् प्रत्येकशस्त्रिंशतदासदासिकान्।
सुवर्णपात्रेषु हि भुञ्जते ये गृहे तदीये बहुकोटिदासिके॥ २२/६॥
सत्सङ्गमाकाङ्क्षिण एव तेऽवसन् पार्थैः सहान्ये च मुनीन्द्रवृन्दाः।
शृण्वन्त एभ्यः परमार्थसाराः कथा वदन्तश्च पुरातनास्तथा॥ २२/७॥
एवं गजानां बहुकोटिवृन्दांस्तथा रथानां च हयांश्च वृन्दशः।
विसृज्य रत्नानि नरांश्च वृन्दशो वने विजह्रुर्दिवि देववत् सुखम्॥ २२/८॥
गवां च लक्षं प्रददाति नित्यशः सुर्वणभारांश्च शतं युधिष्ठिरः।
सभ्रातृकोऽसौ वनमाप्य शक्रवन्मुमोद विप्रैः सहितो यथासुखम्॥ २२/९॥
पार्थेषु यातेषु किमत्र कार्यमिति स्म पृष्टो विदुरोऽग्रजेन।
आहूय राज्यं प्रतिपादयेति प्राहैनमाहाथ रुषाऽऽम्बिकेयः॥ २२/१०॥
ज्ञातं प्रतीपोऽसि ममात्मजानां न मे त्वया कार्यमिहास्ति किञ्चित्।
यथेष्टतस्तिष्ठ वा गच्छ वेति प्रोक्तो ययौ विदुरः पाण्डुपुत्रान्॥ २२/११॥
तस्मिन् गते भ्रातृवियोगकर्शितः पपात भूमौ सहसैव राजा।
सञ्ज्ञामवाप्यादिशदाशु सञ्जयं जीवामि चेदाशु ममानयानुजम्॥ २२/१२॥
इतीरितः सञ्जयः पाण्डवेयान् प्राप्यानयद् विदुरं शीघ्रमेव।
सोऽप्यागतः क्षिप्रमपास्तदोषो ज्येष्ठं ववन्देऽथ स चैनमाश्लिषत्॥ २२/१३॥
अङ्कं समारोप्य स मूर्ध्नि चैनमाघ्राय लेभे परमां मुदं तदा।
क्षत्तारमायान्तमुदीक्ष्य सर्वे ससौबला धार्तराष्ट्रा अमर्षात्।
सम्मन्त्र्य हन्तुं पाण्डवानामुतैकं छन्नोपधेनैव ससूतजा ययुः॥ २२/१४॥
विज्ञाय तेषां गमनं समस्तलोकान्तरात्मा परमेश्वरेश्वरः।
व्यासोऽभिगम्यावददाम्बिकेयं निवारयाश्वेव सुतं तवेति॥ २२/१५॥
अवाप्य पार्थानयमद्य मृत्युं सहानुबन्धो गमिता ह्यसंशयम्।
इतीरिते तेन निवारयेति प्रोक्तो हरिः प्राह न संवदे तैः॥ २२/१६॥
मैत्रेय आयास्यति सोऽपि वाचं शिक्षार्थमेतेष्वभिधास्यतीह।
तां चेत् करोत्येष सुतस्तवास्य भद्रं तदा शप्स्यति त्वन्यथा सः॥ २२/१७॥
उक्त्वेति राजानमनन्तशक्तिर्व्यासो ययौ तत्र गतेषु तेषु।
सुयोधनाद्येषु हतेषु पार्थैर्भूभारहानिर्न भवेदिति प्रभुः॥ २२/१८॥
सर्वाश्च चेष्टा भगवन्नियुक्ताः सदा समस्तस्य चितोऽचितश्च।
तथाऽपि विष्णुर्विनिवारयेत् क्वचिद् वाचा विधत्ते च जनान् विडम्बयन्॥ २२/१९॥
मैत्रेय आगादथ भूपतिश्च पुत्रान् समाहूय सकर्णसौबलान्।
सम्पूजयामास मुनिं स चाह दातुं राज्यं पाण्डवान् सम्प्रशंसन्॥ २२/२०॥
विशेषतो भीमबलं शशंस किर्मीरनाशादि वदन् मुनीन्द्रः।
श्रुत्वाऽसहंस्तद् धृतराष्ट्रपुत्र आस्फालयामास निजोरुमुग्रः॥ २२/२१॥
शशाप चैनं मुनिरुग्रतेजास्तवोरुभेदाय भवेत् सुयुद्धम्।
इत्यूचिवान् धृतराष्ट्रानतोऽपि ययौ न चेद् राज्यदस्त्वं तथेति।
श्रुत्वा तु किर्मीरवधं स्वपित्रा पृष्टं क्षत्त्रोक्तं सोऽत्रसद् धार्तराष्ट्रः॥ २२/२२॥
वने वसन्तोऽथ पृथासुतास्ते वार्तां स्वकीयां प्रापयामासुराशु।
कृष्णे सोऽपि द्रुतमायात् ससत्यः सम्बन्धिनो ये च पाञ्चालमुख्याः॥ २२/२३॥
क्रुद्धं कृष्णं धार्तराष्ट्राय पार्थाः क्षमापयामासुरुच्चैर्गृणन्तः।
गुणांस्तदीयानमितान् प्रणम्य तदा रुदन्ती द्रौपदी चाप पादौ।
सा पादयोः पतिता वासुदेवमस्तौत् समस्तप्रभुमात्मतन्त्रम्॥ २२/२४॥
अचिन्त्यनित्याव्ययपूर्णसद्गुणार्णवैकदेहाखिलदोषदूर।
रमाब्जजेरेशसुरेन्द्रपूर्ववृन्दारकाणां सतताभिवन्द्य।
समस्तचेष्टाप्रद सर्वजीवप्रभो विमुक्ताश्रय सर्वसार॥ २२/२५॥
इति ब्रुवन्ती सकलानुभूतं जगाद सर्वेशितुरच्युतस्य।
यस्याधिकानुग्रहपात्रभूता स्वयं हि शेषेशविपादिकेभ्यः॥ २२/२६॥
श्रुत्वा समस्तं भगवान् प्रतिज्ञां चकार तेषामखिलाश्च योषाः।
पतीन् समालिङ्घ्य विमुक्तकेशा भीमाहतान् दर्शये नान्यथेति।
तां सान्त्वयित्वा मधुरैः सुवाक्यैर्नारायणो वाचमिमां जगाद॥ २२/२७॥
यदीहाहं स्थितो नैवं भविताऽहं त्वयोधयम्।
साल्वराजं दुरात्मानं हतश्चासौ सुपापकृत्॥ २२/२८॥
सन्निधानेऽथवा दूरे कालव्यवहितेऽपि वा।
स्वभावाद् वा व्यवहिते वस्तुव्यवहितेऽपि वा।
नाशक्तिर्विद्यते विष्णोर्नित्याव्यवहितत्वतः॥ २२/२९॥
तथाऽपि नरलोकस्य करोत्यनुकृतिं प्रभुः।
दुष्टानां दोषवृद्ध्यर्थं भीमादीनां गुणोन्नतेः॥ २२/३०॥
युधिष्ठिरेऽतिवृद्धं तु राजसूयादिसम्भवम्।
धर्मं च सङ्क्रामयितुं कृष्णायामनुजेषु च॥ २२/३१॥
योग्यताक्रमतो विष्णुरिच्छयेत्थमचीकपत्।
एधमानद्विडित्येव विष्णोर्नाम हि वैदिकम्॥ २२/३२॥
स्वयोग्यताया अधिकं धर्मज्ञानादिजं फलम्।
भीष्मद्रोणाम्बिकेयादेः पार्थेष्वेव निधापितुम्॥ २२/३३॥
पुनश्च पापवृद्ध्यर्थमजो दुर्योधनादिषु।
व्यासोऽम्बिकासुतं प्राह पार्था मेऽभ्यधिकं प्रियाः।
तेषां प्रवासनं चैव प्रियं न मम सर्वथा॥ २२/३४॥
इति दुर्योधनादीनां पापवृद्ध्यर्थमेव सः।
प्रिया इत्येव कथनात् पाण्डवानां शुभोन्नतेः॥ २२/३५॥
गुरुत्वाद् भीमसेनस्य क्षमा द्यूतेऽर्जुनादिनाम्।
नातिधर्मस्वरूपोऽत्र धर्मो भीमे निरौपधः॥ २२/३६॥
द्रौपद्या अप्यतिक्लेशात् क्षमा धर्मो महानभूत्।
सा हि भीममनो वेद न कार्यः शाप इत्यलम्॥ २२/३७॥
तस्माद् यथायोग्यतया हरिणा धर्मवर्धनम्।
कृतं तत्रासन्निधानकारणं केशवोऽब्रवीत्॥ २२/३८॥
साल्वं श्रुत्वा समायान्तं रौक्मिणेयादयो मया।
प्रस्थापिता हि भवतां सकाशे ते ययुः पुरीम्।
तदा साल्वोऽपि सौभेन द्वारकामर्दयद् भृशम्॥ २२/३९॥
प्रद्युम्न आशु निरगादथ सर्वसैन्यैरन्यैश्च यादवगणैः सहितोऽनुजैश्च।
साल्वोऽवगम्य तनयं मम तद्विमानात् पापोऽवरुह्य रथमारुहदत्र योद्धुम्॥ २२/४०॥
कृत्वा सुयुद्धममुना मम पुत्रकोऽसावस्त्राणि तस्य विनिवार्य महास्त्रजालैः।
दत्तं मया शरममोघमथाददे तं हन्तुं नृपं कृतमतिस्त्वशृणोद् वचः खे॥ २२/४१॥
नारायणेन हि पुरा मनसाऽभिकॢप्तं कृष्णावतारमुपगम्य निहन्मि साल्वम्।
इत्येव तेन हरिणाऽपि स भार्गवेण विद्रावितो न निहतः स्वमनोनुसारात्॥ २२/४२॥
वध्यस्त्वया नहि ततोऽयमयं च बाणश्चक्रायुधस्य दयितो नितराममोघः।
मा मुञ्च तेन तमिमं विनिवर्तयेऽहं साल्वं हृदि स्थित इतीरितमीरणेन॥ २२/४३॥
श्रुत्वा वचः स पवनस्य शरं त्वमोघं सञ्जह्र आशु स च साल्वपतिः स्वसौभम्।
आरुह्य बालकलहेन किमत्र कार्यं कृष्णेन सङ्गर इति प्रययौ स्वदेशम्॥ २२/४४॥
प्रद्युम्नसाम्बगदसारणचारुदेष्णाः सेनां निहत्य सह मन्त्रिगणैस्तदीयाम्।
आह्लादिनः स्वपुरमाययुरप्यहं च तत्रागमं सपदि तैः श्रुतवानशेषम्॥ २२/४५॥
यस्मिञ्छरे करगते विजयो ध्रुवः स्यात् मत्तेजसा तदनुसङ्ग्रहणात् सुतान्मे।
यातं निशम्य रिपुमात्मपुरीं च भग्नां दृष्ट्वैैव तेन तदनुव्रजनं कृतं मे॥ २२/४६॥
तं सागरोपरिगसौभगतं निशाम्य मुक्ते च तेन मयि शस्त्रमहास्त्रवर्षे।
तं सन्निवार्य तु मया शरपूगविद्धो माया युयोज मयि पापतमः स साल्वः॥ २२/४७॥
ताः क्रीडया क्षणमहं समरे निशाम्य ज्ञानास्त्रतः प्रतिविधूय बहूंश्च दैत्यान्।
हत्वाऽऽशु तं च गिरिवर्षिणमाशु सौभं वार्धौ न्यपातयमरीन्द्रविभिन्नबन्धम्॥ २२/४८॥
तं स्यन्दनस्थितमथो विभुजं विधाय बाणेन तद्रथवरं गदया विभिद्य।
चक्रेण तस्य च शिरो विनिकृत्य धातृशर्वादिभिः प्रतिनुतः स्वपुरीमगां च॥ २२/४९॥
तस्मादिदं व्यसनमास हि विप्रकर्षात् मे कार्यतस्त्विति निगद्य पुनश्च पार्थान्।
कृष्णां च सान्त्वयितुमत्र दिनान्युवास सत्या च सोमकसुतामनुसान्त्वयन्ती॥ २२/५०॥
पाण्डवानां च या भार्याः पुत्रा अपि हि सर्वशः।
अन्वेव पाण्डवान् याता वनमत्रैव संस्थिताः॥ २२/५१॥
धृष्टद्युम्नस्ततः कृष्णां सान्त्वयित्वैव केशवम्।
प्रणम्य समनुज्ञातो भागिनेयैः पुरं ययौ॥ २२/५२॥
धृष्टकेतुश्च भगिनीं काशिराजः सुतामपि।
पुरं ययतुरादाय कुन्त्यैवान्याः सह स्थिताः॥ २२/५३॥
पार्वती नकुलस्यासीद् भार्या पूर्वं तिलोत्तमा।
पूर्वोक्ते चैव यमयोर्भार्ये कुन्त्या हि वारिताः॥ २२/५४॥
सुभद्रामभिमन्युं च रथमारोप्य केशवः।
पाण्डवानभ्यनुज्ञाय सभार्यः स्वपुरीं ययौ॥ २२/५५॥
कञ्चित् कालं द्रौपदेया उष्य पाञ्चालके पुरे।
ययुर्द्वारवतीमेव तत्रोषुः कृष्णपालिताः॥ २२/५६॥
ततः परं धर्मराजो निर्विण्णः स्वकृतेन ह।
भ्रातृभार्यापदे कृष्णां स्थापयामास सर्वदा॥ २२/५७॥
ऊषुर्वने च ते पार्था मुनिशेषान्नभोजिनः।
भुक्तवत्स्वेवानुजेषु भुङ्क्ते राजा युधिष्ठिरः॥ २२/५८॥
अलङ्घ्यत्वात् तदाज्ञाया अनुजाः पूर्वभोजिनः।
तस्यानन्तरमेवैका भुङ्क्ते सा पार्षतात्मजा॥ २२/५९॥
एवं सदा विष्णुपरायणानां तत्प्रार्पणान्नैकभुजां प्रयातः।
संवत्सरस्तत्र जगाद कृष्णा भीमाज्ञया धर्मराजं सुवेत्त्री॥ २२/६०॥
अतिमार्दवयुक्तत्वाद् धर्मराजश्चतुर्दशे।
अपि वर्षे गुरुभयाद् राज्यं नेच्छेदिति प्रभुः।
मारुतिः प्रेषयामास कृष्णां प्रस्तावहेतवे॥ २२/६१॥
क्षमा सर्वत्र धर्मो न पापहेतुश्च दुर्जने।
राज्ञां सामर्थ्ययुक्तानामिति संस्थाप्य शास्त्रतः॥ २२/६२॥
हत्वा चतुर्दशे वर्षे धार्तराष्ट्रानराज्यदान्।
कर्तुं राज्यं पुरो गन्ता भवानीत्यग्रजेन ह॥ २२/६३॥
कारयन् सत्यशपथं विवादस्य क्रमेच्छया।
आदिशत् प्रथमं कृष्णां भीमः सा नृपमब्रवीत्॥ २२/६४॥
नैव क्षमा कुजनतासु नृपस्य धर्मस्तां त्वं वृथैव धृतवानसि सर्वकालम्।
इत्युक्त आह नृपतिः परमा क्षमैव सर्वत्र तद्विधृतमेव जगत् समस्तम्॥ २२/६५॥
कर्ता च सर्वजगतः सुखदुःखयोर्हि नारायणस्तदनुदत्तमिहास्य सर्वम्।
तस्मान्न कोपविषयोऽस्ति कुतश्च कश्चित् तस्मात् क्षमैव सकलेषु परोऽस्य धर्मः॥ २२/६६॥
इत्युक्तवन्तं नृपमाह पार्षती यदि क्षमा सर्वनरेषु धर्मः।
राज्ञा न कृत्यं नच लोकयात्रा भवेज्जगत् कापुरुषैर्विनश्येत्॥ २२/६७॥
सत्यं च विष्णुः सकलप्रवर्तको रमाविरिञ्चेशपुरःसराश्च।
काष्ठादिवत् तद्वशगाः समस्तास्तथाऽपि न व्यर्थता पौरुषस्य॥ २२/६८॥
तदाज्ञया पुरुषश्चेष्टमानश्चेष्टानुसारेण शुभाशुभस्य।
भोक्ता न तच्चेष्टितमन्यथा भवेत् कर्ता तस्मात् पुरुषोऽप्यस्य वश्यः॥ २२/६९॥
वृथा यदि स्यात् पौरुषं कस्य हेतोर्विधिर्निषेधश्च समस्तवेदगः।
विधेर्निषेधस्य च नैव गोचरः पुमान् यदि स्याद् भवतो हि तौ हरेः॥ २२/७०॥
तेनैव लेपश्च भवेदमुष्य पुण्येन पापेन च नैव चासौ।
लिप्येत ताभ्यां परमः स्वतन्त्रः कर्ता ततः पुरुषोऽप्यस्य वश्यः॥ २२/७१॥
इतीरितो धर्मजः कृष्णयैव निरुत्तरत्वं गमितस्त्वभर्त्सयत्।
कुतर्कमाश्रित्य हरेरपि त्वमस्वातन्त्र्यं साधयसीति चोक्त्वा॥ २२/७२॥
छलेन तेन प्रतिभर्त्सिता सा क्षमापयामास नृपं यतः स्त्री।
वाचालता नातितरां हि शोभते स्त्रीणां ततः प्राह वृकोदरस्तम्॥ २२/७३॥
राजन् विष्णुः सर्वकर्ता नचान्यस्तत्तन्त्रमेवान्यदसौ स्वतन्त्रः।
तथाऽपि पुंसा विहितं स्वकर्म कार्यं त्याज्यं चान्यदत्यन्तयत्नात्॥ २२/७४॥
प्रत्यक्षमेतत् पुरुषस्य कर्म तेनानुमेया प्रेरणा केशवस्य।
स्वकर्म कृत्वा विहितं हि विष्णुना तत्प्रेरणेत्येव बुधोऽनुमन्यते॥ २२/७५॥
तेनैति सम्यग् गतिमस्य विष्णोर्जनोऽशुभो दैवमित्येव मत्वा।
हित्वा स्वकं कर्म गतिं च तामसीं प्रयाति तस्मात् कार्यमेव स्वकर्म॥ २२/७६॥
ज्ञातव्यं चैवास्य विष्णोर्वशत्वं कर्तव्यं चैवात्मनः कार्यकर्म।
प्रत्यक्षैषा कर्तृता जीवसंस्था तथाऽऽगमादनुमानाच्च सर्वम्॥ २२/७७॥
विष्णोर्वशे तन्न हेयं द्वयं च जानन् विद्वान् कुरुते कार्यकर्म।
तत्प्रेरकं विष्णुमेवाभिजानन् भवेत् प्रमाणत्रितयानुगामी॥ २२/७८॥
पूर्णं प्रमाणं तत् त्रयं चाविरोधेनैकत्रस्थं तत् त्रयं चाविरोधि।
पृथङ् मध्यं चाप्रमाणं विरोधि स्यात् तत् तस्मात् त्रयमेकत्र कार्यम्॥ २२/७९॥
अज्ञः प्रत्यक्षं त्वपहायैव दैवं मत्वा कर्तृ स्वात्मकर्म प्रजह्यात्।
विद्वाञ्जीवं विष्णुवशे विदित्वा करोति कर्तव्यमजस्रमेव॥ २२/८०॥
स्वभावाख्या योग्यता या हठाख्या याऽनादिसिद्धा सर्वजीवेषु नित्या।
सा कारणं प्रथमं तु द्वितीयमनादिकर्मैव तथा तृतीयः।
जीवप्रयत्नः पौरुषाख्यस्तदेतत् त्रयं विष्णोर्वशगं सर्वदैव॥ २२/८१॥
स कस्यचिन्न वशे वासुदेवः परात् परः परमोऽसौ स्वतन्त्रः।
हठश्चासौ तारतम्यस्थितो हि ब्रह्माणमारभ्य कलिश्च यावत्।
हठाच्च कर्माणि भवन्ति कर्मजो यत्नो यतो हठकर्मप्रयोक्ता॥ २२/८२॥
विना यत्नं न हठो नापि कर्म फलप्रदो वासुदेवोऽखिलस्य।
स्वातन्त्र्यशक्तेर्विनियामको हि तथाऽप्येतान् सोऽप्यपेक्ष्यैव युञ्जेत्॥ २२/८३॥
एतानपेक्ष्यैव फलं ददानीत्यस्यैव सङ्कल्प इति स्वतन्त्रता।
नास्यापगच्छेत् स हि सर्वशक्तिर्नाशक्तता क्वचिदस्य प्रभुत्वात्॥ २२/८४॥
तस्मात् कार्यं तेन कॢप्तं स्वकर्म तत्पूजार्थं तेन तत्प्राप्तिरेव।
अतोऽन्यथा निरयः सर्वथा स्यात् स्वकर्म विप्रस्य जपोपदेशौ।
विष्णोर्मुखाद् विप्रजातिः प्रवृत्ता मुखोत्थितं कर्म तेनास्य सोऽदात्॥ २२/८५॥
बाह्वोर्जातः क्षत्रियस्तेन बाह्वोः कर्मास्य पापप्रतिवारणं हि।
प्रवर्तनं साधुधर्मस्य चैव मुखस्य बाह्वोश्चातिसामीप्यतोऽस्य।
जपोपदेशौ क्षत्रियस्यापि विष्णुश्चक्रे धर्मौ यज्ञकर्मापि विप्रेे॥ २२/८६॥
वैश्यो यस्मादूरुजस्तेन तस्य प्रजावृद्धिस्तज्जकर्मैव धर्मः।
तत्सादृश्यात् स्थावराणां च वृद्धिः करोरूर्वोः सन्निकृष्टत्वहेतोः।
वार्तात्मकं कर्म धर्मं चकार विष्णुस्तस्यैवाङि्घ्रजः शूद्र उक्तः॥ २२/८७॥
गतिप्रधानं कर्म शुश्रूषणाख्यं सादृश्यतो हस्तपदोस्तथैव।
हस्तोद्भवं कर्म तस्यापि धर्मः सन्तानवृद्धिश्च समीपगत्वात्॥ २२/८८॥
भुजावुरो हृदयं यद् बलस्य ज्ञानस्य च स्थानमतो नृपाणाम्।
बलं ज्ञानं चोभयं धर्म उक्तः पाणौ कृतीनां कौशलं केवलं हि।
तस्मात् पाण्योरूरुपदोरुपस्थितेर्विट्छूद्रकौ कर्मणां कौशलेतौ॥ २२/८९॥
प्राधान्यतो धर्मविशेष एष सामान्यतः सर्व एवाखिलानाम्।
वयं हि देवास्तेन सर्वं हि कर्म प्रायेण नो धर्मतामेति शश्वत्॥ २२/९०॥
एतैर्धर्मैर्विष्णुना पूर्वकॢप्तैः सर्वैर्वर्णैर्विष्णुरेवाभिपूज्यः।
तद्भक्तिरेवाखिलानां च धर्मो यथायोग्यं ज्ञानमस्यापि पूजा॥ २२/९१॥
पिता गुरुः परमं दैवतं च विष्णुः सर्वेषां तेन पूज्यः स एव।
तद्भक्तत्वाद् देवताश्चाभिपूज्या विशेषतस्तेषु येऽत्यन्तभक्ताः॥ २२/९२॥
सम्पूजितो वासुदेवः स मुक्तिं दद्यादेवापूजितो दुःखमेव।
स्वतन्त्रत्वात् सुखदुःखप्रदोऽसौ नान्यः स्वतन्त्रस्तद्वशा यत् समस्ताः॥ २२/९३॥
स्वतन्त्रत्वात् सुखसज्ज्ञानशक्तिपूर्वैर्गुणैः पूर्ण एषोऽखिलैश्च।
स्वतन्त्रत्वात् सर्वदोषोज्झितश्च निःसीमशक्तिर्हि यतः स्वतन्त्रः॥ २२/९४॥
दोषास्पृष्टौ गुणपूर्तौ च शक्तिर्निःसीमत्वाद् विद्यते तस्य यस्मात्।
एवं गुणैरखिलैश्चापि पूर्णो नारायणः पूज्यतमः स्वधर्मैः।
अस्माकं यत् तेन नातिक्षमैव धर्मो दुष्टानां वारणं ह्येव कार्यम्॥ २२/९५॥
हन्याद् दुष्टान् यः क्षत्रियः क्षत्रियांश्च विशेषतो युद्धगतान् स्मरन् हरिम्।
स्वबाहुवीर्येण च तस्य बाहू चैतन्यमात्रौ भवतः सदेहौ॥ २२/९६॥
पापाधिकांश्चैव बलाधिकांश्च हत्वा मुक्तावधिकानन्दवृद्धिः।
प्रीतिश्च विष्णोः परमैव तत्र तस्माद्धन्तव्याः पापिनः सर्वथैव॥ २२/९७॥
ये त्वक्षधूर्ता ग्रहणं गता वा पापास्तेऽन्यैर्घातनीयाः स्वदोर्भ्याम्।
राजानं वा राजपुत्रं तथैव राजानुजं वाऽभियातं निहन्यात्॥ २२/९८॥
राज्ञः पुत्रोऽप्यकृतोद्वाहको यः स घातनीयो न स्वयं वध्य एव।
क्रूरं चान्यद् धर्मयुक्तं परैस्तत् प्रसाधनीयं क्षत्रियैर्न स्वकार्यम्।
एवं धर्मो विहितो वेद एव वाक्यं विष्णोः पञ्चरात्रेषु तादृक्॥ २२/९९॥
अक्षद्यूतं निकृतिः पापमेव कृतं त्वया गर्हितं सौबलेन।
न कुत्रचिद् विधिरस्यास्ति तेन न तद् दत्तं द्यूतहृतं वदन्ति॥ २२/१००॥
भीतेन दत्तं द्यूतदत्तं तथैव दत्तं कामिन्यै पुनराहार्यमेव।
एवं धर्मः शाश्वतो वैदिको हि द्यूते स्त्रियां नाल्पमाहार्यमाहुः॥ २२/१०१॥
यद्येषां वै भोग्यमल्पं तदीयं भोगेन तद्बन्धुभिस्तच्च हार्यम्।
निवारणे पुरुषस्य त्वशक्तैस्तद् राज्यं नः पुनराहार्यमेव॥ २२/१०२॥
त्वं धर्मनिष्ठश्चाग्रजश्चेति राजन्नृतेऽनुज्ञां न मया तत् कृतं च।
दाताऽस्यनुज्ञां यदि तान् निहत्य त्वय्येव राज्यं स्थापयाम्यद्य सम्यक्॥ २२/१०३॥
सत्यं पापेष्वपि कर्तुं यदीच्छा तथाऽपि मासा द्वादश नः प्रयाताः।
वेदप्रामाण्याद् वत्सरास्ते हि मासैः सहस्राब्दं सत्रमुक्तं नराणाम्।
अज्ञातमेकं मासमुष्याथ शत्रून् निहत्य राज्यं प्रतिपादयामः॥ २२/१०४॥
मा मित्राणां तापकस्त्वं भवेथास्तथाऽमित्राणां नन्दकश्चैव राजन्।
ज्वलस्वारीणां मूर्ध्नि मित्राणि नित्यमाह्लादयन् वासुदेवं भजस्व॥ २२/१०५॥
स्वतन्त्रत्वं वासुदेवस्य सम्यक् प्रत्यक्षतो दृश्यते ह्यद्य राजन्।
यस्मात् कृष्णो व्यजयच्छङ्करादीन् जरासुतादीन् कादिवरैरजेयान्॥ २२/१०६॥
ब्रह्मादीनां प्रकृतेस्तद्वशत्वं दृष्टं हि नो बहुशो व्यासदेहे।
पाराशर्यो दिव्यदृष्टिं प्रदाय स्वातन्त्र्यं नोऽदर्शयत् सर्वलोके॥ २२/१०७॥
तस्माद् राजन्नभिनिर्याहि शत्रून् हन्तुं सर्वान् भोक्तुमेवाधिराज्यम्।
एवञ्च ते कीर्तिधर्मौ महान्तौ प्राप्यौ राजन् वासुदेवप्रसादात्॥ २२/१०८॥
एवमुक्तोऽब्रवीद् भीमं धर्मपुत्रो युधिष्ठिरः।
त्रयोदशाब्दस्यान्तेऽहं कुर्यामेव त्वदीरितम्॥ २२/१०९॥
सत्यमेतन्न सन्देहः सत्येनात्मानमालभे।
लोकापवादभीरुं मां नातोऽन्यद् वक्तुमर्हसि॥ २२/११०॥
तुदसे चातिवाचा मां यद्येवं भीम मां वदेः।
तदैव मेऽत्ययः कार्यो हन्तव्याश्चैव शत्रवः।
नैतादृशैरिदानीं तु वाक्यैर्बाधितुमर्हसि॥ २२/१११॥
भीष्मद्रोणादयोऽस्त्रज्ञा निवार्याश्च कथं युधि।
पूज्यास्ते बाहुयुद्धेन न निवार्याः कथञ्चन॥ २२/११२॥
अस्त्राणि जानन्नपि हि न प्रयोजयसि क्वचित्।
तस्माद् तदैव गन्तव्यं विज्ञातास्त्रे धनञ्जये॥ २२/११३॥
इत्युक्तो भीमसेनस्तु स्नेहभङ्गभयात् ततः।
नोवाच किञ्चिद् वचनं स्वाभिप्रेतमवाप्य च॥ २२/११४॥
अभिप्रायो हि भीमस्य निश्चयेन त्रयोदशे।
युधिष्ठिरस्य राज्यार्थं गमनार्थे प्रतिश्रवः।
अन्यथाऽतिमृदुत्वात् स न गच्छेद् भिन्नधीः परैः॥ २२/११५॥
कृतकृत्ये तथा भीमे स्थिते धर्मात्मजो हि सः।
भीष्मद्रोणादिविजयः कथं स्यादित्यचिन्तयत्॥ २२/११६॥
निवारणं गुरूणां हि भीम इच्छति न क्वचित्।
तस्मात् ते ह्यर्जुनेनैव निवार्या इत्यचिन्तयत्॥ २२/११७॥
आपद्येव हि भीमस्तान् निवारयति नान्यथा।
एवं चिन्तासमाविष्टं विज्ञायैव युधिष्ठिरम्॥ २२/११८॥
सर्वज्ञः सर्वशक्तिश्च कृष्णद्वैपायनोऽगमत्।
नृपतिं बोधयामास चिन्ताव्याकुलमानसम्॥ २२/११९॥
इमं मन्त्रं वदिष्यामि येन जेष्यति फल्गुनः।
भीष्मद्रोणादिकान् सर्वान् तं त्वं वद धनञ्जये॥ २२/१२०॥
इत्युक्त्वैवावदन्मन्त्रं सर्वदैवतदृष्टिदम्।
न स्वयं ह्यवदत् पार्थे फलाधिक्यं यतो भवेत्॥ २२/१२१॥
भीष्णद्रोणादिविजय एतावद् वीर्यमेव हि।
अलं नातोऽधिकं कार्यमेतावद् योग्यमस्य च।
फल्गुनस्येति भगवान् न स्वयं ह्यवदन्मनुम्॥ २२/१२२॥
गते व्यासे भगवति सर्वज्ञे सर्वकर्तरि।
धर्मराजोऽवदन्मन्त्रं फल्गुनाय रहस्यमुम्॥ २२/१२३॥
तमाप्य फल्गुनो मन्त्रं ययौ ज्येष्ठौ प्रणम्य च।
यमजौ च समाश्लिष्य गिरिमेवेन्द्रकीलकम्।
तपश्चकार तत्रस्थः शङ्करस्थं हरिं स्मरन्॥ २२/१२४॥
षण्मासेऽतिगतेऽपश्यन्मूकं नामासुरं गिरौ।
वराहरूपमायातं वधार्थं फल्गुनस्य च॥ २२/१२५॥
तं ज्ञात्वा फल्गुनो वीरः सज्यं कृत्वा तु गाण्डिवम्।
चिक्षेप वज्रसमितांस्तत्काये सायकान् बहून्॥ २२/१२६॥
किरातरूपस्तमनु सभार्यश्च त्रियम्बकः।
स ममार हतस्ताभ्यां दानवः पापचेतनः॥ २२/१२७॥
तेनोक्तोऽसौ मयैवायं वराहोऽनुगतोऽद्य हि।
तमाविध्यो यतस्त्वं हि तद् युद्ध्यस्व मया सह॥ २२/१२८॥
इत्युक्तः फल्गुनः प्राह तिष्ठतिष्ठ न मोक्ष्यसे।
इत्युक्त्वा तावुभौ युद्धं चक्रतुः पुरुषर्षभौ॥ २२/१२९॥
तत्राखिलानि चास्त्राणि फल्गुनस्याग्रसच्छिवः।
ततोऽर्जुनस्तु गाण्डीवं समादायाभ्यताडयत्॥ २२/१३०॥
तदप्यग्रसदेवासौ प्रहसन् गिरिशस्तदा।
बाहुयुद्धं ततस्त्वासीत् तयोः पुरुषसिंहयोः॥ २२/१३१॥
पिण्डीकृत्य ततो रुद्रश्चिक्षेपाथ धनञ्जयम्।
मूर्च्छामवाप महतीं फल्गुनो रुद्रपीडितः॥ २२/१३२॥
पूर्वं सम्प्रार्थयामास शङ्करो गरुडध्वजम्।
अवराणां वरं मत्तो येषां त्वं सम्प्रयच्छसि।
अजेयत्वं प्रसादात् ते विजेयाः स्युर्मयाऽपि ते॥ २२/१३३॥
इत्युक्तः प्रददौ विष्णुरुमाधीशाय तं वरम्।
तेनाजयच्छ्वेतवाहं गिरिशो रणमध्यगम्॥ २२/१३४॥
केवलान् वैष्णवान् मन्त्रान् व्यासः पार्थाय नो ददौ।
एतावताऽलं भीष्मादेर्जयार्थमिति चिद्घनः॥ २२/१३५॥
केवलैर्वैष्णवैर्मन्त्रैः स्वदत्तैर्विजयावहैः।
अतिवृद्धस्य पार्थस्य दर्पः स्यादित्यचिन्तयत्॥ २२/१३६॥
पार्थः सञ्ज्ञामवाप्याथ जयार्थ्याराधयच्छिवम्।
व्यासोदितेन मन्त्रेण तानि पुष्पाणि तच्छिरः॥ २२/१३७॥
आरुहन् स तु तं ज्ञात्वा रुद्र इत्येव फल्गुनः।
नमश्चक्रे ततः प्रादादस्त्रं पाशुपतं शिवः॥ २२/१३८॥
अस्त्रं तद् विष्णुदैवत्यं साधितं शङ्करेण यत्।
तस्मात् पाशुपतं नाम स्वान्यस्त्राण्यपरे सुराः।
ददुस्तदैव पार्थाय सर्वे प्रत्यक्षगोचराः॥ २२/१३९॥
इन्द्रोऽर्जुनं समागम्य प्राह प्रीतोऽस्मि तेऽनघ।
रुद्रदेहस्थितं ब्रह्म विष्ण्वाख्यं तोषितं त्वया।
तेन लोकं ममागच्छ प्रेषयामि रथं तव॥ २२/१४०॥
इत्युक्त्वा प्रययाविन्द्रस्तद्रथेनैव मातलिः।
आयात् पार्थस्तमारुह्य ययौ तातनिकेतनम्॥ २२/१४१॥
पूजितो दैवतैः सर्वैरिन्द्रेणाभिनिवेशितः।
तेन सार्धमुपासीदत् तस्मिन्नैन्द्रे वरासने॥ २२/१४२॥
प्रीत्या समाश्लिष्य कुरुप्रवीरं शक्रो द्वितीयां तनुमात्मनः सः।
ईक्षन् मुखं तस्य मुमोद सोऽपि ह्युवास तस्मिन् वत्सरान् पञ्च लोके॥ २२/१४३॥
अस्त्राणि तस्मा अदिशत् स वासवो महान्ति दिव्यानि तदोर्वशी तम्।
सम्प्राप्य भावेन तु मानुषेण माता कुलस्येति निराकृताऽभूत्॥ २२/१४४॥
षण्ढो भवेत्येव तयाऽभिशप्ते पार्थे शक्रोऽनुग्रहं तस्य चादात्।
संवत्सरं षण्ढरूपी चरस्व न षण्ढता ते भवतीति धृष्णुः॥ २२/१४५॥
ततोऽवसत् पाण्डवेयो गान्धर्वं वेदमभ्यसन्।
गन्धर्वाच्चित्रसेनात् तु तथाऽस्त्राणि सुरेश्वरात्॥ २२/१४६॥
सुभद्रयाऽभिमन्युना सह स्वकां पुरीं गतः।
जनार्दनोऽत्र संवसन् कदाचिदित्थमैक्षत॥ २२/१४७॥
मया वरो हि शम्भवे प्रदत्त आस पूर्वतः।
वरं ग्रहीष्य एव ते सकाशतो विमोहयन्॥ २२/१४८॥
“त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा।
द्वापरादौ युगे भूत्वा कलया मानुषादिषु॥ २२/१४९॥
स्वागमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु।
मां च गोपय येन स्यात् सृष्टिरेषोत्तराधरा॥” २२/१५०॥
इति वाक्यमृतं कर्तुमभिप्रायं विजज्ञुषी।
प्रीत्यर्थं वासुदेवस्य रुक्मिणी वाक्यमब्रवीत्।
जातेऽपि पुत्रे पुत्रार्थं सा हि वेद मनोगतम्॥ २२/१५१॥
पुत्रो मे बलवान् देव स्यात् सर्वास्त्रविदुत्तमः।
इत्युक्तो भगवान् देव्या सम्मोहाय सुरद्विषाम्।
ययौ सुपर्णमारुह्य स्वीयं बदरिकाश्रमम्॥ २२/१५२॥
“एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय॥ २२/१५३॥
अतथ्यानि वितथ्यानि दर्शयस्व महाभुज।
प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु॥ २२/१५४॥
अहं त्वां पूजयिष्यामि लोकसम्मोहनोत्सुकः।
तमोऽसुरा नान्यथा हि यान्तीत्येतन्मतं मम॥” २२/१५५॥
इत्युक्तवचनं पूर्वं केशवेन शिवाय यत्।
तत् सत्यं कर्तुमायान्तं कृष्णं बदरिकाश्रमम्।
सर्वज्ञा मुनयः सर्वे पूजयाञ्चक्रिरे प्रभुम्॥ २२/१५६॥
रात्रौ कृष्णे मुनिमध्ये प्रविष्टे घण्टाकर्णः कर्णनामा पिशाचौ।
समायातां गिरिशेन प्रदिष्टौ कृष्णं द्रष्टुं द्वारकां गन्तुकामौ॥ २२/१५७॥
तौ दृष्ट्वा मुनिमध्यस्थं केशवं तदबोधतः।
कृत्वा स्वजातिचेष्टाश्च ध्यानेनैनमपश्यताम्॥ २२/१५८॥
दृष्ट्वा हृदि स्थितं तौ तु कौतूहलसमन्वितौ।
स्तुत्वा भक्त्या प्रणामं च बहुशश्चक्रतुः शुभौ॥ २२/१५९॥
तयोः प्रसन्नो भगवान् स्पृष्ट्वा गन्धर्वसत्तमौ।
चकार क्षणमात्रेण दिव्यरूपस्वरान्वितौ॥ २२/१६०॥
ताभ्यां पुनर्नृत्तगीतसंस्तवैः पूजितः प्रभुः।
ययौ कैलासमद्रीशं चकारेव तपोऽत्र च॥ २२/१६१॥
स्वीयानेव गुणान् विष्णुर्भुञ्जन् नित्येन शोचिषा।
शार्वं तपः करोतीव मोहयामास दुर्जनान्॥ २२/१६२॥
पूर्वं तेनोदितं यत्तल्लोकान् मोहयताऽञ्जसा।
शर्वं प्रति तवाहं तु कुर्यां द्वादशवत्सरम्॥ २२/१६३॥
तपोऽसुराणां मोहाय सुराः सन्तु गतज्वराः।
इति तस्मात् तदा कृष्ण एकाहेन बृहस्पतिम्॥ २२/१६४॥
स्वाज्ञया चारयामास क्षिप्रं द्वादशराशिषु।
द्वादशाब्दमभूत् तेन तदहः केशवाज्ञया॥ २२/१६५॥
एकस्मिन्नह्नि भगवान् राशिंराशिं च वत्सरम्।
कल्पयित्वोपवासादीन् मनसा नियमानपि॥ २२/१६६॥
मासव्रतं सार्धशतश्वासकालैरकल्पयत्।
मनसैव स्वभक्तानां द्वादशाब्दव्रताप्तये॥ २२/१६७॥
तत्रास्य गरुडाद्यास्तु परिचर्यां स्वपार्षदाः।
चक्रुर्होमादिकाश्चैव क्रियाश्चक्रे जनार्दनः।
स्वात्मानं प्रति पापानां शिवायेति प्रकाशयन्॥ २२/१६८॥
एवं स्थितं तमरविन्ददलायताक्षं ब्रह्मेन्द्रपूर्वसुरयोगिवरप्रजेशाः।
अभ्याययुः पितृमुनीन्द्रगणैः समेता गन्धर्वसिद्धवरयक्षविहङ्गमाद्याः॥ २२/१६९॥
शर्वोऽपि सर्वसुरदैवतमात्मदैवमायान्तमात्मगृहसन्निधिमाश्ववेत्य।
अभ्याययौ निजगणैः सहितः सभार्यो भक्त्याऽतिसम्भ्रमगृहीतसमर्हणाग्र्यः॥ २२/१७०॥
अभ्येत्य पादयुगलं जगदेकभर्तुः कृष्णस्य भक्तिभरितः शिरसा ननाम।
चक्रे स्तुतिं च परमां परमस्य पूर्णषाड्गुण्यविग्रहविदोषमहाविभूतेः॥ २२/१७१॥
कृष्णोऽप्ययोग्यजनमोहनमेव वाञ्छन् तुष्टाव रुद्रहृदिगं निजमेव रूपम्।
रुद्रो निशम्य तदुवाच सुरान् समस्तान् सत्यं वदामि शृणुताद्य वचो मदीयम्॥ २२/१७२॥
विष्णुः समस्तसुजनैः परमोऽभ्युपेयस्तत्प्राप्तयेऽहमनिलोऽथ रमाऽभ्युपेयाः।
एष ह्यशेषनिगमार्थविनिर्णयोऽर्थो यद् विष्णुरेव परमो मम चाब्जयोनेः॥ २२/१७३॥
अव्यक्ततः सकलजीवगणाच्च नित्यमित्येव निश्चय उतैतदनुस्मरध्वम्।
इत्युक्तवत्यखिलदेवगणा गिरीशे कृष्णं प्रणेमुरतिवृद्धरमेशभक्त्या॥ २२/१७४॥
उक्तैरन्यैश्च गिरिशवाक्यैस्तत्त्वविनिर्णयैः।
कृष्णस्यैव गुणाख्यानैः पुनरिन्द्रादिदेवताः।
ज्ञानाभिवृद्धिमगमन् पुराऽपि ज्ञानिनोऽधिकम्॥ २२/१७५॥
सर्वदेवोत्तमं तं हि जानन्त्येव सुराः सदा।
तथाऽपि तत्प्रमाणानां बहुत्वाद् येऽत्र संशयाः।
युक्तिमात्रे तेऽपि रुद्रवाक्यादपगतास्तदा॥ २२/१७६॥
ततः कृष्णः सुतवरं त्वत्त आदास्य इत्यजः।
यदुक्तवाञ्छिवं पूर्वं सत्यं कर्तुं तदब्रवीत्॥ २२/१७७॥
पुत्रं देहीति सोऽप्याह पूर्वमेव सुतस्तव।
जातः प्रद्युम्ननामा यः स मद्दत्तः प्रवादतः॥ २२/१७८॥
पुरा दग्धो मया कामस्तदाऽयाचत मां रतिः।
देहि कान्तं ममेत्येव तदा तामहमब्रवम्॥ २२/१७९॥
उत्पत्स्यते वासुदेवाद् यदा तं पतिमाप्स्यसि।
इत्यतोऽसौ मया दत्त इव देव त्वदाज्ञया॥ २२/१८०॥
दासोऽस्मि तव देवेश पाहि मां शरणागतम्।
इत्युक्त्वाऽभिप्रणम्यैनं पुनराह सुरान् हरः॥ २२/१८१॥
यदर्थमेष आयातः केशवः शृणुतामराः।
योऽसुरो वक्रनामाऽऽसीदवध्यो ब्रह्मणो वरात्।
तदा जाताद् वासुदेवपुत्रात् कामादृते क्वचित्॥ २२/१८२॥
तं हन्तुमेव पुत्रं स्वं प्रद्युम्नमुदरेऽर्प्य च।
आयात इह तं चापि ददाह स्वोदरात् सुतम्।
निःसारयित्वा कक्षं च दग्धं पश्यत देवताः॥ २२/१८३॥
ज्वालामालाकरालेन स्वतेजोवर्धितेन च।
प्रद्युम्नेनैव तं दैत्यं दग्ध्वा वनसमन्वितम्।
पुनश्च स्वोदरे पुत्रं स्थापयामास केशवः॥ २२/१८४॥
सद्योगर्भं पुनस्तं च रुक्मिण्यां जनयिष्यति।
पूर्ववत् क्षणमात्रेण युवा च स भविष्यति॥ २२/१८५॥
दृष्टमेतन्नारदाद्यैर्मुनिभिः सर्वमेव च।
एवं क्रीडत्ययं देवः पूर्णैश्वर्येण केवलम्।
इत्युक्ते केशवं नेमुर्देवाः शक्रपुरोगमाः॥ २२/१८६॥
ततो हरिर्ब्रह्मसुरेन्द्रमुख्यैः सुरैः स्तुतो गरुडस्कन्धसंस्थः।
पुनःपुनः प्रणतः शङ्करेण स्तुतस्तृतीयेऽह्नि निजां पुरीमगात्॥ २२/१८७॥
कृष्णे प्रयाते निलयं पुरद्विषो रात्रौ पौण्ड्रो वासुदेवः समागात्।
सहैकलव्येन निजेन मातुः पित्रा तथाऽक्षौहिणीकत्रयेण॥ २२/१८८॥
पुरीं प्रभञ्जन्तममुं विदित्वा सरामशैनेययदुप्रवीराः।
संयोधयामासुरथाभ्यवर्षच्छरैर्निषादाधिप एकलव्यः॥ २२/१८९॥
तदस्त्रशस्त्रैः सहसा विषण्णा यदुप्रवीरा विगतप्रदीपाः।
सहैव रामेण शिनेश्च नप्त्रा समाविशन् स्वां पुरमेव सर्वे॥ २२/१९०॥
पुनः समादाय तथोरुदीपिका अग्रे समाधाय च रौहिणेयम्।
विनिःसृता आत्तशस्त्राः स्वपुर्याः सिंहा यथा धर्षिताः सद्गुहायाः॥ २२/१९१॥
अथाससादैकलव्यं रथेन रामः शैनेयः पौण्ड्रकं वासुदेवम्।
अयुद्ध्यतां तौ सात्यकिः पौण्ड्रकश्च तथाऽन्योन्यं विरथं चक्रतुश्च॥ २२/१९२॥
ततो गदायुद्धमभूत् तयोर्द्वयोस्तथा रामश्चैकलव्यश्च वीरौ।
कृत्वाऽन्योन्यं विरथं गदाभ्यामयुद्ध्यतां जातदर्पौ बलाग्र्यौ॥ २२/१९३॥
तस्मिन् काले केशवो वैनतेयमारुह्यायाद् यत्र ते युद्धसंस्थाः।
दृष्ट्वा कृष्णं हर्षसम्पूरितात्मा रामो हन्तुं चैकलव्यं समैच्छत्॥ २२/१९४॥
उद्यम्य दोर्भ्यां स गदां जवेन यदापतद् रौहिणेयो निषादम्।
बलं कोपं चास्य दृष्ट्वैकलव्यः पराद्रवज्जीवितेच्छुः सुदूरम्॥ २२/१९५॥
विद्रावयन् रौहिणेयोऽन्वयात् तं भीतोऽपतच्चैकलव्योऽम्बुधौ सः।
वेलान्तं तं द्रावयित्वाऽत्र तस्थौ रामो गदापाणिरदीनसत्त्वः॥ २२/१९६॥
सुपापोऽसावेकलव्यः सुभीतो रामं मत्वैवानुयान्तं पुनश्च।
समुद्रेऽशीतिं योजनानामतीत्य पश्चादैक्षद् द्वीपमेवाधिरुह्य॥ २२/१९७॥
रामो विजित्यातिबलं रणे रिपुं मुदैव दामोदरमाससाद।
पौण्ड्रस्त्ववज्ञाय शिनिप्रवीरं निवार्यमाणोऽभिययौ जनार्दनम्॥ २२/१९८॥
तं केशवो विरथं व्यायुधं च क्षणेन चक्रे स ययौ निजां पुरीम्।
प्रस्थापयामास पुनश्च दूतं कृष्णायैको वासुदेवोऽहमस्मि॥ २२/१९९॥
मदीयलिङ्गानि विसृज्य चाशु समागच्छेथाः शरणं मामनन्तम्।
तद्दूतोक्तं वाक्यमेतन्निशम्य यदुप्रवीरा उच्चकैः प्राहसन् स्म॥ २२/२००॥
कृष्णः प्रहस्याह तवायुधानि दास्याम्यहं लिङ्गभूतानि चाजौ।
इत्युक्तोऽसौ दूत एत्याह तस्मै स चाभ्यागाद् योद्धुकामो हरिश्च॥ २२/२०१॥
तं शातकौम्भे गरुडे रथस्थे स्थितं चक्रादीन् कृत्रिमान् सन्दधानम्।
श्रीवत्सार्थे दग्धवक्षस्थलं च दृष्ट्वा कृष्णः प्राहसत् पापबुद्धिम्॥ २२/२०२॥
ततोऽस्त्रशस्त्राण्यभिवर्षमाणं विजित्य तं वासुदेवोऽरिणैव।
चकर्त तत्कन्धरं तस्य चानु मातामहस्याच्छिनत् सायकेन॥ २२/२०३॥
अपातयच्चाशु शिरः स तेन काशीश्वरस्येश्वरो वारणास्याम्।
स च ब्रह्माहं वासुदेवोऽस्मि नित्यमिति ज्ञानादगमत् तत् तमोऽन्धम्॥ २२/२०४॥
साहाय्यकृच्चास्य च काशिराजो यथैव किर्मीरहिडिम्बसाल्वाः।
अन्ये च दैत्या अपतंस्तमोऽन्धं तथैव सोऽप्यपतत् पापबुद्धिः॥ २२/२०५॥
निहत्य तौ केशवो रौक्मिणेयं पुनर्वैदर्भ्यां जनयामास सद्यः।
स चैकलव्यो रामजितः शिवाय चक्रे तपोऽजेयतां चाप तस्मात्॥ २२/२०६॥
स शर्वदत्तेन वरेण दृप्तः पुनर्योद्धुं कृष्णमेवाससाद।
तस्यास्त्रशस्त्राणि निवार्य केशवश्चक्रेण चक्रे तमपास्तकन्धरम्।
स चाप पापस्तम एव घोरं कृष्णद्वेषान्नित्यदुःखात्मकं तत्॥ २२/२०७॥
एवं यदूनामृषभेण सूदिते पौण्ड्रे तथा काशिराजे च पापे।
काशीशपुत्रस्तु सुदक्षिणाख्यस्तपोऽचरच्छङ्करायोरुभक्त्या॥ २२/२०८॥
प्रत्यक्षगं तं शिवं पापबुद्धिः कृष्णाभावं याचते दुष्टचेताः।
कृत्यामस्मै दक्षिणाग्नौ शिवोऽपि दैत्यावेशादददादावृतात्मा॥ २२/२०९॥
स दक्षिणाग्निश्चासुरावेशयुक्तः सम्पूजितः काशिराजात्मजेन।
वरादुमेशस्य विवृद्धशक्तिर्ययौ कृष्णो यत्र सम्पूर्णशक्तिः॥ २२/२१०॥
कृष्णस्तस्य प्रतिघातार्थमुग्रं समादिशच्चक्रमनन्तवीर्यः।
जाज्वल्यमानं तदमोघवीर्यं व्यद्रावयद् वह्निमिमं सुदूरम्॥ २२/२११॥
कृत्यात्मको वह्निरसौ प्रधानवह्नेः पुत्रश्चक्रविद्रावितोऽथ।
सहानुबन्धं च सुदक्षिणं तं भस्मीचकाराशु सपुत्रभार्यम्॥ २२/२१२॥
दग्ध्वा पुरीं वारणासीं सुदर्शनः पुनः पार्श्वं वासुदेवस्य चागात्।
सुदक्षिणोऽसौ तम एव जग्मिवान् कृष्णद्वेषात् सानुबन्धः सुपापः॥ २२/२१३॥
कृष्णः क्रीडन् द्वारवत्यां सुपूर्णनित्यानन्दः क्वचिदाह स्म भैष्मीम्।
विडम्बयन् गृहिणामेव चेष्टा नित्याविरोधोऽपि तया विदोषया॥ २२/२१४॥
त्वया न कार्यं मम किञ्च भद्रे मयाऽरीणां मानभङ्गार्थमेव।
समाहृताऽसीति सा चावियोगं सदा कृष्णेनात्मनोऽप्येव वेत्त्री॥ २२/२१५॥
स्त्रिया भेत्तव्यं भर्तुरित्येव धर्मं विज्ञापयन्ती दुःखितेवास देवी।
तां सान्त्वयामास गृहस्थधर्मं विज्ञापयन् देवदेवोऽप्यदुःखाम्॥ २२/२१६॥
एवं क्रीडत्यब्जनाभे रमायां कृष्णादिष्टो गोकुलं रौहिणेयः।
प्रायाद् दृष्ट्वा तत्र नन्दं यशोदां तत्पूजितः कृष्णवार्तां च पृष्टः॥ २२/२१७॥
मासौ तत्र न्यवसद् गोपिकाभी रेमे क्षीबो यमुनामाह्वयच्च।
मत्तोऽयमित्येव नदीमनागतां चकर्ष रामो लाङ्गलेनाग्र्यवीर्यः॥ २२/२१८॥
पुनस्तया प्रणतः संस्तुतश्च व्यसर्जयत् तामथ नन्दगोपम्।
आपृच्छ्य चागाद् द्वारकां केशवाय न्यवेदयन्नन्दगोपादिभक्तिम्॥ २२/२१९॥