भगवद्गीताभाष्यम्

उपोद्घातः
मङ्गलाचरणं ग्रन्थप्रतिज्ञा च
देवं नारायणं नत्वा सर्वदोषविवर्जितम्। परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः॥ *॥
महाभारतस्य प्रामाण्यादिसमर्थनम्
स्ववचनैस्तदुक्तिः
नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार। ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदाद्यर्थोपबृंहितां तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहितामचीकॢपत्।
तत्रागमसम्मतिः
तच्चोक्तम्- “लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्। वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम्। अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्। ततः प्रसन्नो भगवान् व्यासो(ऽ)भूत्वा च तेन च। अन्यावताररूपैश्च वेदानुक्तार्थभूषितम्। केवलेनात्मबोधेन दृष्टं वेदार्थसंयुतम्। वेदादपि परं चक्रे पञ्चमं वेदमुत्तमम्। भारतं पञ्चरात्रं च मूलरामायणं तथा। पुराणं भागवतं चेति सम्भिन्नः शास्त्रपुङ्गवः॥” इति नारायणाष्टाक्षरकल्पे।
“ब्रह्माऽपि तन्न जानाति ईषत् सर्वोऽपि जानति। बह्वर्थमृषयस्तत् तु भारतं प्रवदन्ति हि॥” इत्युपनारदीये।
“ब्रह्माद्यैः प्रार्थितो विष्णुर्भारतं स चकार ह। यस्मिन् दशार्थाः सर्वत्र न ज्ञेयाः सर्वजन्तुभिः॥” इति नारदीये।
“भारतं चापि कृतवान् पञ्चमं वेदमुत्तमम्। दशावरार्थं सर्वत्र केवलं विष्णुबोधकम्। परोक्षार्थं तु सर्वत्र वेदादप्युत्तमं तु यत्॥” इति स्कान्दे।
तत्रैवार्थापत्त्यादि
“यदि विद्याच्चतुर्वेदान् साङ्गोपनिषदान् द्विजः। न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः॥”, भारते १/१/३८३ “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्। बिभेत्यल्पश्रुताद् वेदो मामयं प्रचलिष्यति॥”, भारते १/१/२९३-४ “मन्वादि केचिद् ब्रुवते ह्यास्तिकादि तथाऽपरे। तथोपरिचराद्यन्ये भारतं परिचक्षते॥”, भारते १/१/६६ “भारतं सर्ववेदाश्च तुलामारोपिताः पुरा। देवैर्ब्रह्मादिभिः सर्वैर्ऋषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्॥ महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते॥”, भारते १/१/३०० (?) “यदिहास्ति तदन्यत्र यन्नेहास्ति न कुत्रचित्”, भारते १/५/५० “विराटोद्योगसारवान्” भारते १/१/८९ इत्यादितद्वाक्यपर्यालोचनया, ऋषिसम्प्रदायात्, “को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्” (विष्णुपुराणे ३/४/५) इत्यादिपुराणग्रन्थान्तरगतवाक्यान्यथानुपपत्त्या, नारदाध्ययनादिलिङ्गैश्चावसीयते।
अर्थापत्तीनां लेशतः प्रदर्शनम्
कथमन्यथा भारतनिरुक्तिज्ञानमात्रेण सर्वपापक्षयः। प्रसिद्धश्च सोऽर्थः।
कथं चान्यस्य न कर्तुं शक्यते। ग्रन्थान्तरगतत्वाच्च नाविद्यमानस्तुतिः। नच कर्तुरेव। इतरत्रापि साम्यात्।
गीतायाः प्रामाण्यं महत्त्वं च
तत्र च सर्वभारतार्थसङ्ग्रहां वासुदेवार्जुनसंवादरूपां भारतपारिजातमधुभूतां गीतामुपनिबबन्ध।
तच्चोक्तम्- “भारतं सर्वशास्त्रेषु भारते गीतिका वरा। विष्णोः सहस्रनामापि ज्ञेयं पाठ्यं च तद् द्वयम्॥” इति महाकौर्मे।
“स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने” महाभारते १३/१६/१२ इत्यादि च।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्य उपोद्घातः समाप्तः॥
अर्जुनविषादयोगः
धृतराष्ट्र उवाच–
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥ १/१॥
सञ्जय उवाच–
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥ १/२॥
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥ १/३॥
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥ १/४॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥ १/५॥
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः॥ १/६॥
अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम। नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते॥ १/७॥
भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च॥ १/८॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः। नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥ १/९॥
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्॥ १/१०॥
अयनेषु च सर्वेषु यथाभागमवस्थिताः। भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि॥ १/११॥
तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः। सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥ १/१२॥
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः। सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्॥ १/१३॥
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ। माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥ १/१४॥
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः। पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥ १/१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥ १/१६॥
काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥ १/१७॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महाबाहुः शङ्खं दध्मुः पृथक् पृथक्॥ १/१८॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्। नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥ १/१९॥
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः। प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥ १/२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते।
अर्जुन उवाच–
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत॥ १/२१॥
यावदेतान् निरीक्षेऽहं योद्धुकामानवस्थितान्। कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥ १/२२॥
योत्स्यमानावेक्षेऽहं य एतेऽत्र समागताः। धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः॥ १/२३॥
सञ्जय उवाच–
एवमुक्तो हृषीकेशो गुडाकेशेन भारत। सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्॥ १/२४॥
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्। उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति॥ १/२५॥
तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान्। आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा॥ १/२६॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि। तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान्॥ १/२७॥ कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत्।
अर्जुन उवाच–
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्॥ १/२८॥
सीदन्ति मम गात्राणि मुखं च परिशुष्यति। वेपथुश्च शरीरे मे रोमहर्षश्च जायते॥ १/२९॥
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते। नच शक्नोम्यवस्थातुं भ्रमतीव च मे मनः॥ १/३०॥
निमित्तानि च पश्यामि विपरीतानि केशव। नच श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे॥ १/३१॥
न काङ्क्षे विजयं कृष्ण नच राज्यं सुखानि च। किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा॥ १/३२॥
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च। त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च॥ १/३३॥
आचार्याः पितरः पुत्रास्तथैव च पितामहाः। मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा॥ १/३४॥
एतान् न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते॥ १/३५॥
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन। पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः॥ १/३६॥
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्। स्वजनं हि कथं हत्वा सुखिनः स्याम माधव॥ १/३७॥
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः। कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्॥ १/३८॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्। कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन॥ १/३९॥
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः। धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत॥ १/४०॥
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः। स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥ १/४१॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य च। पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः॥ १/४२॥
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः। उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः॥ १/४३॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन। नरके नियतं वासो भवतीत्यनुशुश्रुम॥ १/४४॥
अहो बत महत् पापं कर्तुं व्यवसिता वयम्। यद् राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः॥ १/४५॥
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः। धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्॥ १/४६॥
सञ्जय उवाच–
एवमुक्त्वाऽर्जुनः सङ्ख्ये रथोपस्थ उपाविशत्। विसृज्य सशरं चापं शोकसंविग्नमानसः॥ १/४७॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगो नाम प्रथमोऽध्यायः॥ ४७ श्लोकाः॥
साङ्ख्ययोगः
श्लोक १-१०
सञ्जय उवाच-
तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम्। विषीदन्तमिदं वाक्यमुवाच मधुसूदनः॥ २/१॥
श्रीभगवानुवाच-
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्। अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन॥ २/२॥
क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप॥ २/३॥
अर्जुन उवाच-
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन॥ २/४॥
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके। हत्वाऽर्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान्॥ २/५॥
नचैतद् विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः। यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥ २/६॥
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः। यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥ २/७॥
नहि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम्। अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्॥ २/८॥
सञ्जय उवाच-
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप। न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह॥ २/९॥
तमुवाच हृषीकेशः प्रहसन्निव भारत। सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः॥ २/१०॥
कतिपयश्लोकाधिकाद्याध्यायस्य तात्पर्यकथनम्
तत्र सेनयोर्मध्ये बान्धवादिमोहजालसंवृतं विषीदन्तमर्जुनं भगवानुवाच।
जीवनित्यत्वप्रकरणम्
जीवनित्यत्वादिविषये प्रतिज्ञा
श्रीभगवानुवाच-
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः॥ २/११॥
प्रज्ञावादशब्दार्थः
प्रज्ञावादान् स्वमनीषोत्थवचनानि।
उत्तरार्धसङ्गतिः
कथमशोच्याः? गतासून्॥ ११॥
जीवनित्यत्वसमर्थनम्
नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। नचैव न भविष्यामः सर्वे वयमतः परम्॥ २/१२॥
श्लोकसङ्गतिः
किमिति?- न त्वेवाहम्॥
वाक्ययोजना
ईश्वरानित्यत्वस्याप्रस्तुतत्वाद् दृष्टान्तत्वेनाह- नत्वेवेति॥
यथाऽहं नित्यः सर्ववेदान्तेषु प्रसिद्धः, एवं त्वमेते जनाधिपाश्च नित्याः॥ १२॥
देहानित्यत्वसमर्थनम्, देहातिरिक्तजीवसमर्थनम्, जीवैक्यसमर्थनम्, वेदप्रामाण्यादिसूचनं च
देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा। तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति॥ २/१३॥
श्लोकसङ्गतिः
देहिनो भाव एतद् भवति, तदेवासिद्धमिति चेन्न- देहिनोऽस्मिन्॥
पादत्रयव्याख्यानम् – देहातिरिक्तात्मसिद्धिः, आत्मैक्यसिद्धिश्च
यथा कौमारादिशरीरभेदेऽपि देही तदीक्षिता सिद्धः। एवं देहान्तरप्राप्तावपि। ईक्षितृत्वात्।
चतुर्थपादव्याख्यानम् – मोहहेतुसमूहनिराकरणप्रकरणम्
परिशेषेण जीवसमर्थनम्
शरीरस्येक्षणनिषेधः
नहि जडस्य शरीरस्य कौमाराद्यनुभवः सम्भवति। मृतस्यादर्शनात्।
भूतसङ्घातस्य, प्राणादीनां चेक्षणनिषेधः
मृतस्य वाय्वाद्यपगमादनुभवाभावः, ‘अहं मनुष्यः’ इत्याद्यनुभवाच्चैतत् सिद्धमिति चेत्। न, सत्येवाविशेषे देहे सुप्त्यादौ ज्ञानादिविशेषादर्शनात्।
मनस ईक्षणनिषेधः
समश्चाभिमानो मनसि। काष्ठादिवच्च।
श्रुत्या जीवनित्यत्वसमर्थनम्
श्रुतेश्च।
श्रुतिप्रामाण्यविचारः
अपौरुषेयत्वाच्छ्रुतेः प्रामाण्यम्
प्रामाण्यं च प्रत्यक्षादिवत्। नच बौद्धादिवत्। अपौरुषेयत्वात्। नह्यपौरुषेये पौरुषेयाज्ञानादयः कल्पयितुं शक्याः।
नास्तिक्यनिरासः
विना च कस्यचिद् वाक्यस्यापौरुषेयत्वं सर्वसमयाभिमतधर्माद्यसिद्धिः। यश्च तौ नाङ्गीकुरुते नासौ समयी। अप्रयोजकत्वात्।
माऽस्तु धर्मोऽनिरूप्यत्वादिति चेन्न। सर्वाभिमतस्य प्रमाणं विना निषेद्धुमशक्यत्वात्।
नच सिद्धिरप्रामाणिकस्येति चेन्न। सर्वाभिमतेरेव प्रमाणत्वात्। अन्यथा सर्ववाचिकव्यवहारासिद्धेश्च।
नच मया श्रुतमिति तव ज्ञातुं शक्यम्। अन्यथा वा प्रत्युत्तरं स्यात्। भ्रान्तिर्वा तव स्यात्।
सर्वदुःखकारणत्वं वा स्यात्। एको वाऽन्यथा स्यात्।
अपौरुषेयत्वसमर्थनम्
रचितत्वे च धर्मप्रमाणस्य कर्तुरज्ञानादिदोषशङ्का स्यात्। नचादोषत्वं स्ववाक्येनैव सिद्ध्यति।
नच येन केनचिदपौरुषेयमित्युक्तमुक्तवाक्यसमम्। अनादिकालपरिग्रहसिद्धत्वात्। अतः प्रामाण्यं श्रुतेः। अतः कुतर्कैः धीरस्तत्र न मुह्यति॥ १३॥
श्लोकद्वयस्य व्याख्यानान्तरम्
अथवा जीवनाशं देहनाशं वाऽपेक्ष्य शोकः। न जीवनाशम्। नित्यत्वादित्याह- नत्वेवेति॥ नापि देहनाशमित्याह- देहिन इति॥ यथा कौमारादिदेहहानेन जरादिप्राप्तावशोक एवं जीर्णादिदेहहानेन देहान्तरप्राप्तावपि।
शोककारणनिरूपणं तन्निषेधविधिश्च
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः। आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत॥ २/१४॥
श्लोकसङ्गतिः
तथाऽपि तद्दर्शनाभावादिना शोक इति चेत्, नेत्याह- मात्रास्स्पर्शा इति॥
मीयन्त इति मात्रा विषयाः। तेषां स्पर्शाः सम्बन्धाः। त एव शीतोष्णसुखदुःखदाः। देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्णाद्यनुभव आत्मनः। ततश्च सुखदुःखे॥
नह्यात्मनः स्वतो दुःखादिः सम्भवति।
कुतः? आगमापायित्वात्। यद्यात्मनः स्वतः स्युः सुप्तावपि स्युः।
अतो यतो मात्रास्पर्शा जाग्रदादावेव ते सन्ति नान्यदेति तदन्वयव्यतिरेकित्वात् तन्निमित्ता एव नात्मनः स्वतः।
आत्मनश्च तैर्विषयविषयिभावसम्बन्धादन्यः सम्बन्धो नास्ति।
नचागमापायित्वेऽपि प्रवाहरूपेणापि नित्यत्वमस्ति। सुप्तिप्रलयादावभावादित्याह- अनित्या इति॥
अतश्चात्मनो देहाद्यात्मभ्रम एव सुखदुःखकारणम्। अतस्तद्विमुक्तस्य बन्धुमरणादिदुःखं न भवति। अतोऽभिमानं परित्यज्य तान् शीतोष्णादीन् तितिक्षस्व॥ १४॥
मात्रास्पर्शानां विफलीकरणप्रयोजनम्
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ। समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते॥ २/१५॥
अतः प्रयोजनमाह- यं हीति॥ यम् एते मात्रास्पर्शा न व्यथयन्ति। पुरि शयमेव सन्तम्। शरीरसम्बन्धाभावे सर्वेषामपि व्यथाभावात् ‘पुरुषम्’ इति विशेषणम्। कथं न व्यथयन्ति? समदुःखसुखत्वात्। तत् कथम्? धैर्येण॥ १५॥
अन्यनित्यपदार्थनिरूपणम्
नासतो विद्यतेऽभावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥ २/१६॥
नित्य आत्मेत्युक्तम्। किमात्मैव नित्यः, आहोस्विदन्यदपि? अन्यदपि। तत् किम्? इति, आह- नासत इति॥ असतः कारणस्य सतः ब्रह्मणश्च अभावो न विद्यते। “प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम” इति वचनाच्छ्रीविष्णुपुराणे। पृथग् ‘विद्यते’ इत्यादरार्थः॥
असतः कारणत्वं च- “सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः” भागवते १/२/३१ इति भागवते। “असतः सदजायत” ऋग्वेदसंहितायां १०/७२/२ इति च। अव्यक्तेश्च। सम्प्रदायतश्चैतत् सिद्धमित्याह- उभयोरपीति॥ अन्तः निर्णयः॥ १६॥
अविनाशि तु तद् विद्धि येन सर्वमिदं ततम्। विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति॥ २/१७॥
किं बहुना? यद् देशतोऽनन्तं तन्नित्यमेव, वेदाद्यन्यदपीत्याह- अविनाशीति॥ नापि शापादिना विनाश इत्याह- विनाशमिति॥ अव्ययं च तत्॥ १७॥ ‘अविनाशि तु’ इति श्लोके सर्वगतस्य नित्यत्वमुच्यते।
देहनित्यत्वनिराकरणम्, उपाधिनाशसन्निधिनाशयोर्निराकरणं च
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः। अनाशिनोऽप्रमेयस्य तस्माद् युद्ध्यस्व भारत॥ २/१८॥
भवतु देहस्यापि कस्यचिन्नित्यत्वमिति। नेत्याह- अन्तवन्त इति॥ अस्तु तर्हि दर्पणनाशात् प्रतिबिम्बनाशवदात्मनाश इत्यत आह- नित्यस्येति॥ ‘शरीरिणः’ इतीश्वरव्यावृत्तये।
नच नैमित्तिकनाश इत्याह- अनाशिन इति॥ कुतः? अप्रमेयेश्वरसरूपत्वात्।
नह्युपाधिबिम्बसन्निध्यनाशे प्रतिबिम्बनाशः, सति च प्रदर्शके। स्वयमेवात्र प्रदर्शकः। चित्त्वात्। नित्यश्चोपाधिः कश्चिदस्ति।
“प्रतिपत्तौ विमोक्षस्य नित्योपाध्या स्वरूपया। चिद्रूपया युतो जीवः केशवप्रतिबिम्बकः॥” इति भगवद्वचनात्॥ १८॥
हननादिव्यवहारनिर्वाहः
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ २/१९॥
व्यवहारस्तु भ्रान्त इत्याह- य एनमिति॥ कुतः? उक्तहेतुभ्यः नायं हन्ति न हन्यते।
नहि प्रतिबिम्बस्य क्रिया। स हि बिम्बक्रिययैव क्रियावान्। “ध्यायतीव” बृहदारण्यकोपनिषदि ६/३/७ इति श्रुतेश्च॥ १९॥
मन्त्रवर्णसंवादः
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ २/२०॥
अत्र मन्त्रवर्णोऽप्यस्तीत्याह- न जायत इति॥ नचेश्वरज्ञानवद् भूत्वा भविता। तद्धि “तदैक्षत” छान्दोग्योपनिषदि ६/२/३ “देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः। अविलुप्तावबोधात्मा” भागवते ३/७/५ इत्यादिश्रुतिस्मृतिसिद्धम्।
कुतः? अजादिलक्षणेश्वरसरूपत्वात्। शाश्वतः सदैकरूपः। पुरं देहम् अणतीति पुराणः। तथाऽपि न हन्यते हन्यमानेऽपि देहे॥ २०॥
ज्ञानिनस्तु नास्त्येव व्यवहारः
वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥ २/२१॥
अतो यः एवं वेद स कथं कं घातयति हन्ति वा। अविनाशिनं नैमित्तिकनाशरहितम्। नित्यं स्वाभाविकनाशरहितम्। अथवा, अविनाशिनं दोषयोगरहितम्, नित्यं सदा भाविनम् – इति सर्वत्र विवेकः। दोषयुक्तपुरुषादिषु नष्टशब्दप्रयोगात्॥ २१॥
देहात्मविवेकानुभवार्थं दृष्टान्तः
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥ २/२२॥
देहात्मविवेकानुभवार्थं दृष्टान्तमाह- वासांसीति॥ २२॥
जीवनाशे विशेषकारणनिषेधः
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। नचैनं क्लेदयन्त्यापो न शोषयति मारुतः॥ २/२३॥
स्वतः प्रायो निमित्तैश्चाविनाशिनोऽपि केनचिन्निमित्तविशेषेण स्यात् ककच्छेदवदित्यतो विशेषनिमित्तानि निषेधति- नैनमिति॥ २३॥
सार्वकालिकनिषेधः
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च। नित्यः सर्वगतस्स्थाणुरचलोऽयं सनातनः॥ २/२४॥
वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह- अच्छेद्य इति॥ वर्तमानादर्शनाद् युक्तमयोग्यत्वमिति सूचयति वर्तमानापदेशेन। कुतोऽयोग्यता? नित्यसर्वगतादिविशेषणेश्वरसरूपत्वात्।
‘शाश्वतः’ इत्येकरूपत्वमात्रमुक्तम्। स्थाणुशब्देन नैमित्तिकमन्यथात्वं निवारयति। नित्यत्वं सर्वगतत्वविशेषणम्। अन्यथा पुनरुक्तेः।
ऐक्योक्तावप्यनुक्तविशेषणोपादानान्नेश्वरैक्ये पुनरुक्तिः।
युक्ताश्च बिम्बधर्माः प्रतिबिम्बेऽविरोधे।
जीवस्येश्वरप्रतिबिम्बत्वसमर्थनम्
तत्ता च- “रूपं रूपं प्रतिरूपो बभूव”, ऋग्वेदसंहितायां ६/४७/१८ “आभास एव च”🔗 ब्रह्मसूत्रे २/३/५० इत्यादिश्रुतिस्मृतिसिद्धा। नचांशत्वविरोधः। तस्यैवांशत्वात्। नचैकरूपैवांशता। प्रमाणं चोभयविधवचनमेव॥
नचांशस्य प्रतिबिम्बत्वं कल्प्यम्। गाध्यादिष्वंशबाहुरूप्यदृष्टेः। इतरत्रादृष्टेः।
परमात्मनि स्थणुत्वकर्तृत्वयोरविरोधः
स्थाणुत्वेऽपि “तदैक्षत” छान्दोग्योपनिषदि ६/२/३ इत्याद्यविरुद्धमीश्वरस्य। उभयविधवाक्यात्। अचिन्त्यशक्तेश्च।
कर्तृत्वस्य मायामयत्वनिषेधः
नच माययैकम्। “त्वयीश्वरे ब्रह्मणि नो विरुद्ध्यते”, भागवते १०/४/१९ “न योगित्वादीश्वरत्वात्”, (वाराहे) “चित्रं नचैतत् त्वयि कार्यकारणे” भागवते ५/१८/५ इत्याद्यैश्वर्येणैव विरुद्धधर्माविरोधोक्तेः।
तत्र महातात्पर्यविरोधनिरूपणम्
महातात्पर्याच्च।
मोक्षो हि महापुरुषार्थः। “तत्रापि मोक्ष एवार्थः”, भागवते ४/२२/३५ “अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे। अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमेतयोः॥”, भारते १२/३१७/३४ “पुण्यचितो लोकः क्षीयते” छान्दोग्योपनिषदि ८/१/६ इत्यादिश्रुतिस्मृतिभ्यः।
स च विष्णुप्रसादादेव सिद्ध्यति। “वासुदेवमनाराध्य को मोक्षं समवाप्नुयात्”, विष्णुपुराणे १/४/१८ “तुष्टे तु तत्र किमलभ्यमनन्त ईशे”, भागवते ७/६/२५ “तत्प्रसादादवाप्नोति परां सिद्धिं न संशयः”, “येषां स एव भगवान् दययेदनन्तः सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम्। ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये”, भागवते २/७/४२ “तस्मिन् प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते”, विष्णुपुराणे १/१७/९१ “ऋते यदस्मिन् भव ईश जीवास्तापत्रयेणोपहता न शर्म। आत्मँल्लभन्ते भगवंस्तवाङ्घ्रिच्छायांशविद्यामत आश्रयेम”, भागवते ३/६/१८ “ऋते भवत्प्रसादाद्धि कस्य मोक्षो भवेदिह”, “तमेवं विद्वान्” इत्यादिश्रुतिस्मृतिभ्यः।
स चोत्कर्षज्ञानादेव भवति। लोकप्रसिद्धेः। लोकप्रसिद्धमविरुद्धमत्राप्यङ्गीकार्यम्॥
अहल्याजारत्वाद्यपि दोषकृतोऽपि ते न बहुतरो लेप आसीदित्युत्कर्षमेव वक्ति। बहुनरकफलो ह्यसौ। “तस्य न लोम च मीयते” कौ.उ.३.२ ??? इति श्रुत्यन्तराच्च।
“यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्” गीतायां १५/१९ इति तदुक्तेश्च।
अन्येषामुत्कर्षनिषेधः
“सत्यं सत्यं पुनः सत्यं शपथैश्चापि कोटिभिः। विष्णुमाहात्म्यलेशस्य विभक्तस्य च कोटिधा। पुनश्चानन्तधा तस्य पुनश्चापि ह्यनन्तधा। नैकांशसममाहात्म्याः श्रीशेषब्रह्मशङ्कराः॥” इति नारदीये।
अन्योत्कर्ष ऐक्यं च, “तथैव सर्वशास्त्रेषु महाभारतमुत्तमम्” मार्कण्डेयपुराणे १/५ “को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्” विष्णुपुराणे ३/४/५ इत्यादिग्रन्थान्तरसिद्धोत्कर्षमहाभारतविरुद्धम्।
तत्र हि, “नास्ति नारायणसमं न भूतं न भविष्यति। एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्॥”, भारते १/१/१८ “यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः”, भारते १२/३४१/१२ “न त्वत्समोऽस्त्यभ्यधिकः” गीतायां ११/४३ इत्यादिषु साधारणप्रश्नावसर एव महान्तमुत्कर्षं विष्णोर्वक्ति।
अन्यत्र यत्किञ्चिदुक्तावप्यसाधारण एवावसरे। तद्ध्याग्न्यादेरपि वेदादावस्ति- “त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः”, “विश्वस्माद् इन्द्र उत्तरः” इत्यादिषु।
तद्ग्रन्थविरोधाच्च।
तथाहि स्कान्दे शैवे- “यदन्तरं व्याघ्रहरीन्द्रयोर्वने यदन्तरं मेरुगिरीन्द्रविन्ध्ययोः। यदन्तरं सूर्यसुरेड्यबिम्बयोस्तदन्तरं रुद्रमहेन्द्रयोरपि। यदन्तरं सिंहगजेन्द्रयोर्वने यदन्तरं सूर्यशशाङ्कयोर्दिवि। यदन्तरं जाह्नविसूर्यकन्ययोस्तदन्तरं ब्रह्मगिरीशयोरपि। यदन्तरं प्रलयजवारिविप्लुषोर्यदन्तरं स्तम्बहिरण्यगर्भयोः। स्फुलिङ्गसंवर्तकयोर्यदन्तरं तदन्तरं विष्णुहिरण्यगर्भयोः॥ ऋग्वेदसंहितायां १०/८६/१ अनन्तत्वान्महाविष्णोस्तदन्तरमनन्तकम्। माहात्म्यसूचनार्थाय ह्युदाहरणमीरितम्॥ तत्समो ह्यधिको वाऽपि नास्ति कश्चित् कदाचन। एतेन सत्यवाक्येन तमेव प्रविशाम्यहम्॥” इत्याद्याह।
तत्रैव शिवं प्रति मार्कण्डेयवचनम्- “संसारार्णवनिर्मग्न इदानीं मुक्तिमेष्यसि” इत्यादि।
पाद्मे शैवे मार्कण्डेयकथाप्रबन्धे शिवान्निषिद्ध्य विष्णोरेव मुक्तिमाह- “अहं भोगप्रदो वत्स मोक्षदस्तु जनार्दनः” इत्यादि॥
समब्राह्मविरोधाच्च।
वेदश्चेतिहासाद्यविरोधेन योज्यः। “यदि विद्यात्” इति वचनात्। अनिर्णयाच्चेन्द्रादिशङ्कयाऽन्यथा। तत्रापीष्टसिद्धिः। नामवैशेष्यात्। अतो भगवदुत्कर्ष एव सर्वागमानां महातात्पर्यम्।
स्वतः प्रामाण्याच्च परमात्मनि कर्तृत्वम्
तथाऽपि स्वतः प्रामाण्यात् सन्नेवोच्यते। अविरोधात्। नच प्रमाणसिद्धस्यान्यत्रादृष्ट्याऽपह्नवो युक्तः। धर्मवैचित्र्यादर्थानाम्। स्वतः प्रामाण्यानङ्गीकारे मानोक्तावप्यदोषत्वं च साधयेदित्यतिप्रसङ्गः।
प्रयोजनानपेक्षयाऽपि भगवद्गुणोकर्षपरत्वं वेदादीनम्
अनन्यापेक्षया च तत्परत्वं सिद्धमागमानाम्- “नारायणपरा वेदाः”, भागवते २/५/१५ “सर्वे वेदा यत्पदमामनन्ति”,🔗 काठकोपनिषदि १/२/१५ “वासुदेवपरा वेदाः” भागवते १/२/२९ इति। नचैतद् विरुद्धम्। ईश्वरनियमात्। अनादौ च तत् सिद्धं- “द्रव्यं कर्म च कालश्च” भागवते २/१०/१२ इत्यादौ। प्रयोजकत्वं तु पूर्वोक्तन्यायेन। अतः सिद्धमेतत्।
तच्चानन्यापेक्षाचिन्त्यशक्तित्व एव युक्तम्। अतो न मायामयमेकम्॥
अचलत्वशब्दार्थः
अचलत्वं तु- “अप्रहर्षमनानन्दम्”, भारते १२/१९६/८ “अदुःखमसुखम्”, भारते १२/२५६/२२ “न प्रज्ञम्”, माण्डूक्योपनिषदि २/१ “असद् वा” तैत्तिरीयोपनिषदि २/७ इत्यादिवत्। क्रियादृष्टेः। “तपो मे हृदयं साक्षात् भागवते ६/४/४६ तनुर्विद्या क्रिया कृतिः” इत्याद्युक्तेः। अतश्च न मायामयं सर्वम्।
पुनश्च मायामयत्वनिषेधेनोपसंहारः
ऐश्वर्यादिवाचिभगशब्देनैव सम्बोधनाच्च- “तं त्वा भग” तैत्तिरीयोपनिषदि १/११ इत्यादौ। स्वरूपत्वाच्च न मायामयत्वं युक्तम्। “विज्ञानशक्तिरहमासमनन्तशक्तेः”, भागवते ३/१०/२४ “मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे”, भागवते ६/४/४८ “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” श्वेताश्वतरोपनिषदि ६/८ इत्यादिवचनात्॥ २४॥
भगवतोऽचिन्त्यशक्तित्वादि
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते। तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि॥ २/२५॥
अत एवाव्यक्तादिरूपः॥ २५॥
देहनाशप्रयुक्तशोकनिरासप्रकरणम्
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम्। तथाऽपि त्वं महाबाहो नैनं शोचितुमर्हसि॥ २/२६॥
अस्त्वेवमात्मनो नित्यत्वम्। तथाऽपि देहसंयोगवियोगात्मकजनिमृती स्त एवेत्यत आह- अथ चेति॥ २६॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि॥ २/२७॥
कुतोऽशोकः? नियतत्वादित्याह- जातस्येति॥ २७॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत। अव्यक्तनिधनान्येव तत्र का परिदेवना॥ २/२८॥
तदेव स्पष्टयति- अव्यक्तादीनीति॥ २८॥
ईश्वरसामर्थ्योपदर्शनपूर्वकमुपसंहारः
आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद् वदति तथैव चान्यः। आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाऽप्येनं वेद नचैव कश्चित्॥ २/२९॥
देही नित्यमवध्योऽयं देहे सर्वस्य भारत। तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि॥ २/३०॥
देहयोगवियोगस्य नियतत्वादात्मनश्चेश्वरसरूपत्वात् सर्वथा अनाशान्न शोकः कार्य इत्युपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति- आश्चर्यवदिति॥ दुर्लभत्वेनेत्यर्थः। तद्ध्याश्चर्यं लोके। दुर्लभोऽपीश्वरसरूपत्वात् सूक्ष्मत्वाच्चात्मनस्तद्द्रष्टा॥ २९-३०॥
स्वधर्मविधानप्रकरणम्
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि। धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते॥ २/३१॥
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्॥ २/३२॥
अथ चेत् त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि। ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि॥ २/३३॥
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्। सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते॥ २/३४॥
भयाद् रणादुपरतं मंस्यन्ते त्वां महारथाः। येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥ २/३५॥
अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः। निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्॥ २/३६॥
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्। तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥ २/३७॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥ २/३८॥
योगकथनप्रतिज्ञा
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु। बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि॥ २/३९॥
साङ्ख्यं ज्ञानम्। “शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते” इति भगवद्वचनाद् व्यासस्मृतौ। योगः उपायः। “दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयःप्रसिद्धये” भागवते ४/१८/३ इति प्रयोगात् भागवते।
नेतरौ साङ्ख्ययोगावुपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन। ‘कर्मयोगः’ इत्यादिप्रयोगाच्च। निन्दितत्वाच्चेतरयोर्मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या। वेदानां त्वेकार्थत्वान्न विरोधः। पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम्। तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूले वेदैक्योक्तेश्च। एवमेव सर्वत्र साङ्ख्ययोगशब्द उपायवाचको वर्णनीयः। युक्तेश्च। ज्ञानं हि जैवमुक्तम्। उपायश्च वक्ष्यते।
बुद्ध्यतेऽनयेति बुद्धिः। साङ्ख्यविषयो यया वाचा बुद्ध्यते सा वाग् अभिहिता इत्यर्थः।
योगस्तुतिः
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्॥ २/४०॥
अवैदिकमतनिन्दा
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन। बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्॥ २/४१॥
‘योगे इमां बुद्धिं शृणु’ इत्युक्तम्। बह्व्यो हि बुद्धयः, मतभेदात्। तत् कथमेकत्र निष्ठां करोमि? इत्यत आह- व्यवसायात्मिकेति॥ सम्यग्युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः॥ ४१॥
वैदिकाभासमतानां निन्दा
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः। वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥ २/४२॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्। क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥ २/४३॥
भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम्। व्यवसायात्मिका बुद्धिः समाधौ न विधीयते॥ २/४४॥
स्युरवैदिकानि मतान्यव्यवसायात्मकानि। नतु वैदिकानि। तेऽपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह- यामिमामिति॥ ‘यामाहुः’ ‘तया’ इत्यन्वयः। मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति। वेदवादरताः कर्मादिवाचकवेदवादरताः। वेदैर्यन्मुखत उच्यते तत्रैव रताः। नान्यदस्तीति वादिनः। “परोक्षविषया वेदाः”, “परोक्षप्रिया इव हि देवाः”, बृहदारण्यकोपनिषदि ६/२/२ “मां विधत्तेऽभिधत्ते माम्” भागवते ११/२१/४३ इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति। भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति। तत्प्राप्तिफला एव वेदा इति वदन्तीत्यर्थः ॥ ४३॥
तेषां सम्यग्युक्तिनिर्णयात्मिका बुद्धिः, समाधौ समाध्यर्थे, न विधीयते। सम्यङि्नर्णीतार्थानां हीश्वरे मनःसमाधानं सम्यग् भवति। तद्धि मोक्षसाधनम्।
उक्तं चैतदन्यत्र- “न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्॥” भागवते ५/११/३ इति॥ ४४॥
योगकथनम्
काम्यकर्मनिषेधः
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन। निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्॥ २/४५॥
तां योगबुद्धिमाह- त्रैगुण्यविषयाः इत्यादिना, इतरदपोद्य।
वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोऽर्थ इव भाति। “परोक्षवादी वेदोऽयम्” इति ह्युक्तम्। अतः प्रातीतिकेऽर्थे भ्रान्तिं मा कुर्वित्यर्थः।
“वादो विषयकत्वं च मुखतो वचनं स्मृतम्” इत्यभिधानात्। नतु वेदपक्षो निषिध्यते।
“वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥” हरिवंशपुराणम् ३/१३२/९५ “सर्वे वेदा यत्पदमामनन्ति” काठकोपनिषत् २/१५ “वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्। आचारश्चैव साधूनामात्मनो रुचिरेव च॥” मनुस्मृतिः २/६ “वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः” भागवतपुराणम् ६/१/४० इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः, तद्विहितस्य तद्विरुद्धस्य च धर्माधर्मत्वोक्तेश्च॥ ४५॥
कर्मफलापेक्षया ज्ञानफलस्याधिक्यम्
यावानर्थ उदपाने सर्वतस्सम्प्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः॥ २/४६॥
तथाऽपि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह- यावानर्थ इति॥ यावान् अर्थः प्रयोजनम् उदपाने कूपे भवति तावान् सर्वतः संप्लुतोदके अन्तर्भवत्येव। एवं सर्वेषु वेदेषु यत् फलं तद् विजानतः अपि ज्ञानिनो ब्राह्मणस्य फलेऽन्तर्भवति। ब्रह्माणतीति ब्राह्मणोऽपरोक्षज्ञानी। स हि ब्रह्म गच्छति। ‘विजानतः’ इति ज्ञानफलत्वं तस्य दर्शयति॥ ४६॥
काम्यकर्मनिन्दायां वेदविधिविरोधपरिहारः
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ २/४७॥
कामात्मनां निन्दा कृता। कथम्? एषां “स्वर्गकामो यजेत” जैमिनीयं ब्राह्मणम् २/२८१-२९० ?? इत्यादौ कामस्यापि विहितत्वादित्यत आह- कर्मण्येवेति॥
‘ते’ इत्युपलक्षणार्थम्। तव ज्ञानिनोऽपि न फलकामकर्तव्यता किम्वन्येषाम्। नत्वस्ति केषाञ्चित्, न तेऽस्तीति॥
स हि ज्ञानी नरांश इन्द्रश्च। मोहादिस्त्वभिभवादेः। यदि तेषां शुद्धसत्त्वानां न स्याद् ज्ञानं क्वान्येषाम्। उपदेशादेश्च सिद्धं ज्ञानं तेषाम्। “पार्थार्ष्टिषेण” भागवते २/७/४५ इत्यादिज्ञानिगणनाच्च।
कामनिषेध एवात्र। फलानि ह्यस्वातन्त्र्येण भवन्ति। नहि कर्मफलानि कर्माभावे यत्नतोऽपि भवन्ति। भवन्ति च काम्यकर्मिणो विपरीतप्रयत्नेऽप्यविरोधे॥
अतः कर्माकरण एव प्रत्यवायो नतु ज्ञानादिना वाऽकामनया फलाप्राप्तौ। अतः कर्मण्येवाधिकारः। अतस्तदेव कार्यम्। नतु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः॥
कामवचनानां तु तात्पर्यं भगवतैवोक्तं “रोचनार्थं फलश्रुतिः”, भागवते ११/३/४७ “यथा भैषज्यरोचनम्” भागवते ११/२१/२३ इत्यादि भागवते। अत एव कामी यजेतेत्यर्थः। नतु कामी भूत्वेत्यर्थः।
“निष्कामं ज्ञानपूर्वं च” मनुस्मृतौ?? इति वचनात्। वक्ष्यमाणेभ्यश्च। “वसन्ते वसन्ते ज्योतिषा यजेत” ऋग्वेदे १/१७३ इत्यादिभ्यश्च। अतो मा कर्मफलहेतुर्भूः। कर्मफलं तत्कृतौ हेतुर्यस्य स कर्मफलहेतुः, स मा भूः।
तर्हि न करोमीत्यत आह- मा त इति॥ कर्माकरणे स्नेहो माऽस्तु इत्यर्थः। अन्यफलाभावेऽपि मत्प्रसादाख्यफलभावात्। इच्छा च तस्य युक्ता। “वृणीमहे ते परितोषणाय” भागवते ४/३०/४० इति महदाचारात्। अनिन्दनाद् विशेषत इतरनिन्दनाच्च। सामान्यं विशेषो बाधत इति च प्रसिद्धम्, ‘सर्वानानय नैकं मैत्रम्’ इत्यादौ।
अतः “नैकात्मतां मे स्पृहयन्ति केचित्”, भागवते ३/२६/३४ “भक्तिमन्विच्छतः”, भागवते ३/२६/३६ “ब्रह्मजिज्ञासा”,🔗 ब्रह्मसूत्रे १/१/१ “विज्ञाय प्रज्ञाम्”, बृहदारण्यकोपनिषदि ६/४/२१ “द्रष्टव्यः” बृहदारण्यकोपनिषदि ६/५/६ इत्यादिवचनेभ्यः। स्वार्थसेवकं प्रति न तथा स्नेहः। किं ददामीत्युक्ते सेवादियाचकं प्रति बहुतरस्नेह इति लोकप्रसिद्धन्यायाच्च भक्तिज्ञानादिकामना कार्येति सिद्धम्॥ ४७॥
पूर्वश्लोकोक्तस्पष्टीकरणम्
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय। सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते॥ २/४८॥
पूर्वश्लोकोक्तं स्पष्टयति- योगस्थ इति॥ योगस्थः उपायस्थः। सङ्गं फलस्नेहं त्यक्त्वा। तत एव सिद्ध्यसिद्ध्योः समो भूत्वा। स एव च मयोक्तो योगः॥ ४८॥
ज्ञानात् कर्मण अवरत्वम्
दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय। बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः॥ २/४९॥
इतश्च योगाय युज्यस्वेत्याह- दूरेणेति॥ बुद्धियोगात् ज्ञानलक्षणादुपायात्। दूरेण अतीव। अतो बुद्धौ शरणं ज्ञाने स्थितिम्। फलं कर्मकृतौ हेतुर्येषां ते फलहेतवः॥ ४९॥
ज्ञानफलनिरूपणम्
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते। तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम्॥ २/५०॥
ज्ञानफलमाह- बुद्धियुक्त इति॥ सुकृतमप्यप्रियं मानुष्यादिफलं जहाति। न बृहत्फलमुपासनादिजनितम्। “न हास्य कर्म क्षीयते” बृहदारण्यकोपनिषदि ३/५/९ “अविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद् भवति” बृहदारण्यकोपनिषदि ३/५/९/१० इत्यादिश्रुतिभ्यः।
अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र। उभयक्षयश्रुतिरप्यनिष्टविषया। नहीष्टपुण्यक्षये किञ्चित् प्रयोजनम्। नचेष्टनाशो ज्ञानिनो युक्तः। इष्टाश्च केचिद् विषयाः। “स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति, छान्दोग्योपनिषदि ५/२/१ “प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवानि ब्राह्मणानाम्”, छान्दोग्योपनिषदि ८/१४/१ “स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा”, छान्दोग्योपनिषदि ८/१२/३ “अस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत् सृजते” बृहदारण्यकोपनिषदि १/१४/१५ “कामान्नी कामरूप्यनुसञ्चरन्”, तैत्तिरीयोपनिषदि ३/१० “स एकधा भवति” छान्दोग्योपनिषदि ७/२६/२ इत्यादिश्रुतिभ्यः।
बहुत्वेऽप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः। अनुभवशक्तिश्चेश्वरप्रसादात्। श्रुतेश्च। नच शरीरपातात् पूर्वमेव तत्। “तत्र पर्येति”, छान्दोग्योपनिषदि ८/४/३ “एतमानन्दमयमात्मानमुपसङ्क्रम्य” तैत्तिरीयोपनिषदि ३/(१०-५) इत्याद्युत्तरत्र श्रवणात्।
नचैकीभूत एव ब्रह्मणा सः। “मग्नस्य हि परेऽज्ञाने किन्न दुःखतरं भवेत्” भारते १२/३०१/८३ इत्यादिनिन्दनान्मोक्षधर्मे। परिहारे पृथग् भोगाभिधानाच्च।
शुकादीनां पृथग्दृष्टेश्च॥ “जगद्व्यापारवर्जम्”🔗 ब्रह्मसूत्रे ४/४/१७ इत्यैश्वर्यमर्यादोक्तेश्च। “इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः” गीतायां १४/२ इति च। उपाधिनाशे नाशाच्च प्रतिबिम्बस्य।
नचैकीभूतस्य पृथग्ज्ञाने मानं पश्यामः। आसं दुःखी नासमिति ज्ञानविरोधाच्चेश्वरस्य। अनेन रूपेणेति च। भेदाभावात्।
नच प्रतिबिम्बस्य बिम्बैक्यं लोके पश्यामः। उपाधिनाशे मानं वा। “मग्नस्य हि परेऽज्ञाने” भारते १२/३०१/८३ इति दुःखात्मकत्वोक्तेश्च। “यावदात्मभावित्वात्”🔗 ब्रह्मसूत्रे २/३/३० इत्युपाधिनित्यत्वाभिधानाच्च। अतोऽन्यवचनं प्रतीयमानमप्यौपचारिकम्।
दृष्टाश्च ते भगवतो भिन्ना नारदेन। प्रतिशाखं च “स एकधा” छान्दोग्योपनिषदि ७/५/३ इत्यादिषु भेदेन प्रतीयन्ते। विरोधे तु युक्तिमतामेव बलवत्त्वम्। युक्तयश्चात्रोक्ताः “मग्नस्य हि” भारते १२/३०१/८३ इत्यादयः। अतो जले जलैकीभाववदेकीभावः।
उक्तं च- “यथोदकं शुद्धे शुद्धम्”, 🔗 काठकोपनिषदि २/१/१५ “यथा नद्यः” आथर्वणोपनिषदि ३/४/८ इत्यादौ। तत्राप्यन्योन्यात्मकत्वे वृद्ध्यसम्भवः। अस्ति चेषत् समुद्रेऽपि द्वारि। महत्त्वाद् अन्यत्रादृष्टिः। “ता एवापो ददौ तस्य स ऋषिः शंसितव्रतः” इति महाकौर्मे समर्थानां भेदज्ञानाच्च।
“नैव तत् प्राप्नुवन्त्येते ब्रह्मेशानादयः सुराः। यत् ते पदं हि कैवल्यम्” इति निषेधाच्च नारदीये। सविचारश्च निर्णयः कृतो मोक्षधर्मेषु। बलवांश्च सविचारो निर्णयो वाक्यमात्रात्। अतो “यत्र नान्यत् पश्यति” छान्दोग्योपनिषदि ७/२४/१ इत्याद्यपि तदधीनसत्तादिवाचि। अन्यथा कथमैश्वर्यादि स्यात्? नच तन्मायामयमित्युक्तम्। अन्यथा कथं तत्रैव “स एकधा” छान्दोग्योपनिषदि ७/५/३ इत्यादि ब्रूयात्।
नच “न ह वै सशरीरस्य” छान्दोग्योपनिषदि ८/१२/१ इत्यादिविरोधः। वैलक्षण्यात् तच्छरीराणाम्। अभौतिकानि हि तानि नित्योपाधिविनिर्मितानि ईश्वरशक्त्या। तथाचोक्तम्- “शरीरं जायते तेषां षोडश्या कलयैव च” इत्यादि नारायणाष्टाक्षरकल्पे। वदन्ति च लौकिकाद् वैलक्षण्येऽभावशब्दम्- “अप्रहर्षमनानन्दम्” “सुखदुःखबाह्यः” इत्यादिषु।
निरुक्त्यभावाच्च न तानि शरीराणि। तथाहि श्रुतिः – “अशारीतीꣳ तच्छरीरमभवत्” इति। नहि तानि शीर्णानि भवन्ति। “सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च” गीतायां १४/२ इत्यादिवचनात्। साम्यात् प्रयोगः। प्रयोगाच्च- “अनिन्द्रिया अनाहारा अनिष्पन्दास्सुगन्धिनः” भारते १२/३३५/१३ “देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्” भागवते ७/१/३४ इत्यादि दृष्टदेहेष्वेव।
नचैषाऽन्या गौणी मुक्तिः। “बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति। योगी तावन्न मुक्तः स्यादेष शास्त्रस्य निर्णयः॥” इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात्।
ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात् तत्रैव यान्ति। योग्यत्वं चात्र विवक्षितम्॥
युधिष्ठिरप्रश्ने इतरनिन्दनाच्च।
तदुक्तेश्च- ‘भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः। तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जते॥” इति नारायणाष्टाक्षरकल्पे।
अतोऽनिष्टस्यैव वियोगः।
सोऽस्त्येव सर्वात्मना। “अदुःखम्”, “सर्वदुःखविवर्जिताः”, “अशोकमहिमम्”, बृहदारण्यकोपनिषदि ७/१२/१ “यत्र गत्वा न शोचति” इत्यादिश्रुतिभ्यः।
विशेषवचनाभावाच्च। येषां त्वीषद् दृश्यते ते न सायुज्यं प्राप्ताः। सामीप्याद्येव तेषाम्। अतः प्रारब्धकर्मशेषभावात् तद् भुक्त्वा सायुज्यं गच्छन्ति।
तच्चोक्तम्- “सङ्कर्षणादयः सर्वे स्वाधिकारादनन्तरम्। प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयः॥” इति व्यासयोगे।
अतोऽनिष्टस्य सर्वात्मना वियोगः।
“परब्रह्मत्वमिच्छामि परब्रह्मन् जनार्दन” इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात्। “न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित्। ऋते वैष्णवमानन्दं वाङ्मनोऽगोचरं महत्॥” इत्यादेश्च ब्रह्मादिपदादप्यधिकतमं सुखं च मोक्ष इति सिद्धम्। अतो योगाय युज्यस्व, ज्ञानोपायाय। तद्धि कर्मकौशलम्॥ ५०॥
ज्ञानोपायनिरूपणम्
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्॥ २/५१॥
तदुपायमाह- कर्मजमिति॥ कर्मजं फलं त्यक्त्वा अकामनयेश्वराय समर्प्य। बुद्धियुक्ताः सम्यज्ज्ञानिनो भूत्वा पदं गच्छन्ति। स योगः कर्मज्ञानसाधनम्। तन्मोक्षसाधनमिति भावः॥ ५१॥
ज्ञानोपायकरणकालावधिनिरूपणम्
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति। तदा गन्ताऽसि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥ २/५२॥
कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीत्याह- यदेति॥
निर्वेदं नितरां लाभम्। प्रयोगात्- “तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्” बृहदारण्यकोपनिषदि ५/५/१ इत्यादि। नहि तत्र वैराग्यमुपपद्यते। तथासति ‘पाण्डित्यात्’ इति स्यात्।
नच ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति। “आत्मारामा हि मुनयो निर्ग्राह्या अप्युरुक्रमे। कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः॥” भागवते १/७/१० इति वचनात्।
अनुष्ठानाच्च शुकादीनाम्॥
नच तेषां फलं सुखं नास्ति। तस्यैव महत्सुखत्वात् तेषाम्॥
“या निर्वृतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात्। साऽऽब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किम्वन्तकासिलुलितात् पततां विमानात्॥” भागवते ४/१०/१० इत्यादिवचनात्।
तेषामप्युपासनादिफलस्य साधितत्वात्।
तारतम्याधिगतेश्च। तथाहि- यदि तारतम्यं न स्यात्, “नात्यन्तिकं विगणयन्त्यपि ते प्रसादम्”, भागवते ३/१५/४८ “नैकात्म्यतां मे स्पृहयन्ति केचित्”, भागवते ३/२६/३४ “एकत्वमित्युत। दीयमानं न गृह्णन्ति” भागवते ३/३०/१३ इति मुक्तिमप्यनिच्छतां मोक्ष एव फलम्, तमिच्छतामपि स भवति सुप्रतीकादीनामिति कथमनिच्छतां स्तुतिरुपपन्ना स्यात्।
वचनाच्च- “यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे। तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने। योगिनां भिन्नलिङ्गानामाविर्भूतस्वरूपिणाम्। प्राप्तानां परमानन्दं तारतम्यं सदैव हि॥” इति।
“न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन। मद्भक्तियोगाद् ज्ञानाच्च सर्वानतिशयिष्यसि॥” इति च।
साम्यवचनं तु प्राचुर्यविषयं दुःखाभावविषयं च।
तथाचोक्तम्- “दुःखाभावः परानन्दो लिङ्गभेदः समा मताः। तथाऽपि परमानन्दो ज्ञानभेदात्तु भिद्यते॥” इति नारायणाष्टाक्षरकल्पे।
अतो न वैराग्यं श्रुतादावत्र विविक्षितम्।
नच सङ्कोचे मानं किञ्चिद् विद्यमान इतरत्र प्रयोगे। महद्भिः श्रवणीयस्य श्रुतस्य च वेदादेः फलं प्राप्स्यसीत्यर्थः॥ ५२॥
पूर्वश्लोकार्थविवरणपूर्वकं ज्ञानफलनिरूपणम्
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला। समाधावचला बुद्धिस्तदा योगमवाप्स्यसि॥ २/५३॥
तदेव स्पष्टयति- श्रुतिविप्रतिपन्नेति॥ पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति। ततश्च समाधावचला, ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात्। तदा योगमवाप्स्यसि उपायसिद्धो भवसीत्यर्थः॥ ५३॥
स्थितप्रज्ञप्रकरणम्
स्थितप्रज्ञलक्षणादिप्रश्नः
श्रीभगवानुवाच-
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते॥ २/५५॥
स्थिता प्रज्ञा ज्ञानं यस्य स स्थितप्रज्ञः। भाष्यतेऽनयेति भाषा, लक्षणमित्यर्थः। उक्तं लक्षणमनुवदति लक्षणान्तरं पृच्छामीति ज्ञापयितुम्- समाधिस्थस्येति॥
कं ब्रह्माणमीशं रुद्रं च वर्तयतीति केशवः। तथाहि निरुक्तिः कृता हरिवंशेषु रुद्रेण कैलासयात्रायाम्।
“हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च। सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान्॥” इति वचनान्तराच्च।
किमासीत किं प्रत्यासीत।
नचार्जुनो न जानाति तल्लक्षणादिकम्। “जानन्ति पूर्वराजानो देवर्षयस्तथैव च। तथाऽपि धर्मान् पृच्छन्ति वार्तायै गुह्यवित्तये। न ते गुह्याः प्रतीयन्ते पुराणेष्वल्पबुद्धिनाम्॥” इति वचनात्॥ ५४॥
स्थितप्रज्ञलक्षणम्
अर्जुन उवाच-
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥ २/५४॥
गमनादिप्रवृत्तिर्नात्यभिसन्धिपूर्विका, मत्तादिप्रवृत्तिवदिति ‘या निशा’ इत्यादिना दर्शयिष्यन् लक्षणं प्रथमत आह- प्रजहातीति॥ एवं परमानन्दतृप्तः किमर्थं प्रवृत्तिं करोति? इति प्रश्नाभिप्रायः। प्रारब्धकर्मणा ईषत्तिरोहितब्रह्मणो वासनया प्रायोऽल्पाभिसन्धिपूर्विका प्रवृत्तिः सम्भवतीत्याशयवान् परिहरति।
प्रायः सर्वान् कामान् प्रजहाति। शुकादीनामपीषद्दर्शनात्॥ “त्वत्पादभक्तिमिच्छन्ति ज्ञानिनस्तत्त्वदर्शिनः” इत्युक्तेस्तामिच्छन्ति॥ यदा त्विन्द्रादीनामाग्रहो दृश्यते तदाभिभूतं तेषां ज्ञानम्।
तच्चोक्तम्- “आधिकारिकपुंसां तु बृहत्कर्मत्वकारणात्। उद्भवाभिभवौ ज्ञाने ततोऽन्येभ्यो विलक्षणाः॥” इति। अत एव वैलक्षण्यादनधिकारिणामाग्रहादि चेदस्ति न ते ज्ञानिन इत्यवगन्तव्यम्।
नचात्र समाधिं कुर्वतो लक्षणमुच्यते। “यः सर्वत्रानभिस्नेहः” गीतायां २/५७ इत्यादि स्नेहनिषेधात्। नहि समाधिं कुर्वतस्तस्य शुभाशुभप्राप्तिरस्ति। असम्प्रज्ञातसमाधेः। सम्प्रज्ञाते त्वविरोधः। तथाऽपि न तत्रैवेति नियमः।
“कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम्। ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात्॥” इति स्मृतेः।
मनोगता हि कामाः। अतस्तत्रैव तद्विरुद्धज्ञानोत्पत्तौ युक्तं हानं तेषामिति दर्शयति- मनोगतानिति॥ विरोधश्चोच्यते- “रसोऽप्यस्य परं दृष्ट्वा निवर्तते” गीतायां २/५९ इति। नचैतददृष्ट्याऽपलपनीयम्। पुरुषवैशेष्यात्॥
आत्मना परमात्मना। परमात्मन्येव स्थितस्सन्। आत्माख्ये तस्मिन् स्थितस्य तत्प्रसादादेव तुष्टिर्भवति।
“विषयांस्तु परित्यज्य रामे स्थितिमतस्ततः। देवाद् भवति वै तुष्टिर्नान्यथा तु कथञ्चन॥” इत्युक्तं हि नारायणरामकल्पे।
अतो नात्मा जीवः॥ ५५॥
स्थितप्रज्ञलक्षणस्पष्टीकरणम्
दुःखेष्वनुद्विग्नमना सुखेषु विगतस्पृहः। वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते॥ २/५६॥
यः सर्वत्रानभिस्नेहस्तत्तत् प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता॥ २/५७॥
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥ २/५८॥
तदेव स्पष्टयत्युत्तरैः श्लोकैस्त्रिभिः। एतान्येव ज्ञानोपायानि। तच्चोक्तम्- “तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत् तु लक्षणम्” इति। शोभनाध्यासो रागः- “रसो रागस्तथा रक्तिः शोभनाध्यास उच्यते” इत्यभिधानम्।
सर्वत्रानभिस्नेहाच्छुभाशुभं प्राप्य नाभिनन्दति न द्वेष्टि॥ ५६ – ५८॥
स्थितप्रज्ञताप्राप्त्युपायः – इन्द्रियजयः
ज्ञानस्य दुःसाध्यत्वम्
विषया विनिवर्तन्ते निराहारस्य देहिनः। रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते॥ २/५९॥
यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः। इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः॥ २/६०॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता॥ २/६१॥
नचैतल्लक्षणं ज्ञानमयत्नतो भवतीत्याहोत्तरैः श्लोकैः।
निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति। इतरविषयाकाङ्क्षाभावो वा। रसाकाङ्क्षादिर्न निवर्तते। स त्वपरोक्षज्ञानादेव निवर्तत इत्याह- विषया इति॥
“इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः। वर्जयित्वा च रसनामसौ रस्ये तु वर्धते॥” भागवते ११/८/१९ इति वचनाद् भागवते।
रसशब्दस्य रागवाचित्वाच्च ॥ ५९॥
अपरोक्षज्ञानरहितज्ञानिनोऽपि साधारणयत्नवतोऽपि मनो हरन्ति इन्द्रियाणि। पुरुषस्य शरीराभिमानिनः। को दोषस्ततः। प्रमाथीनि प्रमथनशीलानि पुरुषस्य॥ ६०॥
तर्ह्यशक्यान्येवेत्यत आह- तानीति॥ बहुयत्नवतः शक्यानि। अतो यत्नं कुर्यादित्याशयः॥
युक्तः मयि मनोयुक्तः। अहमेव परः सर्वस्मादुत्कृष्टो यस्य स मत्परः। फलमाह- वशे हीति॥ ६१॥
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते॥ २/६२॥
क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः। स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशाद् विनश्यति॥ २/६३॥
रागादिदोषकारणमाह परिहाराय श्लोेकद्वयेन। सम्मोहः अकार्येच्छा। तथाहि सम्मोहशब्दार्थ उक्त उपगीतासु- “मोहसञ्ज्ञितम्। अधर्मलक्षणं चैव नियतं पापकर्मसु॥” भारते १४/३७/७ इति। तथाचान्यत्र- “सम्मोहोऽधर्मकामिता” इति। स्मृतिविभ्रमः प्रतिषेधादिस्मृतिविनाशः। बुद्धिविनाशः सर्वात्मना दोषबुद्धिनाशः। विनश्यति नरकाद्यनर्थं प्राप्नोति।
तथाह्युक्तम्- “अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा। दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते॥” इति॥ ६२,६३॥
रागादिदोषपरिहारेणेन्द्रियजयः, तेन च मनःप्रसादद्वारा ज्ञानम्
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति॥ २/६४॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते। प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठति॥ २/६५॥
इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम्।
विषयान् अनुभवन्नपि। विधेय आत्मा मनो यस्य सः। जितात्मेत्यर्थः। प्रसादं मनःप्रसादम्॥ ६४॥
कथं प्रसादमात्रेण सर्वदुःखहानिः? प्रसन्नचेतसो हि बुद्धिः पर्यवतिष्ठति, ब्रह्मापरोक्ष्येण सम्यक् स्थितिं करोति। प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः॥ ६५॥
मनःप्रसादाभावे दोषः
नास्ति बुद्धिरयुक्तस्य नचायुक्तस्य भावना। नचाभावयतः शान्तिरशान्तस्य कुतः सुखम्॥ २/६६॥
इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते। तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि॥ २/६७॥
प्रसादाभावे दोषमाहोत्तराभ्यां श्लोकाभ्याम्। नहि प्रसादाभावे युक्तिः = चित्तनिरोधः। अयुक्तस्य बुद्धिः सम्यज्ज्ञानं च नास्ति। तदेवोपपादयति- नचायुक्तस्येति॥
शान्तिः मुक्तिः। “शान्तिर्मोक्षोऽथ निर्वाणम्” इत्यभिधानात्॥ ६६॥
कथमयुक्तस्य भावना न भवति? आह- इन्द्रियाणामिति॥ अनुविधीयते क्रियते नन्वीश्वरेण इन्द्रियाणामनु। “बुद्धिर्ज्ञानम्” इति वक्ष्यमाणत्वात्। प्रज्ञां प्रज्ञानम्। उत्पत्स्यदपि निवारयतीत्यर्थः। उत्पन्नस्याप्यभिभवो भवति॥ ६७॥
उपसंहारः
तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥ २/६८॥
तस्मात् सर्वात्मना निगृहीतेन्द्रिय एव ज्ञानीति निगमयति- तस्मादिति॥
पिण्डीकृतलक्षणम्
या निशा सर्वभूतानां तस्यां जागर्ति संयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥ २/६९॥
उक्तं लक्षणं पिण्डीकृत्याह- या निशेति॥ या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा। यस्यां सुप्तानीव न किञ्चिज्जानन्ति तस्याम् इन्द्रियसंयमयुक्तो ज्ञानी जागर्ति सम्यगापरोक्ष्येण पश्यति परमात्मानमित्यर्थः। यस्यां विषयलक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति॥
मत्तादिवद् गमनादिप्रवृत्तिः। तदुक्तम्- “देहं तु तं न चरमम्”, भागवते ३/२९/३६ “देहोऽपि दैववशगः” भागवते ३/२९/३७ इति श्लोेकाभ्याम्। मननयुक्तो मुनिः। ‘पश्यतः’ इत्यस्य साधनमाह॥ ६९॥
स्थितप्रज्ञस्य विषयानुभवप्रकारः
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी॥ २/७०॥
तेन विषयानुभवप्रकारमाह- आपूर्यमाणमिति॥ यो विषयैरापूर्यमाणोऽप्यचलप्रतिष्ठो भवति नोत्सेकं प्राप्नोति, नच प्रयत्नं करोति नचाभावे शुष्यति, नहि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृद्धिशोषौ बहुतरौ प्राप्नोति प्रयत्नं वा करोति, स मुक्तिं प्राप्नोतीत्यर्थः ॥ ७०॥
विहाय कामान् यः सर्वान् पुमांश्चरति निस्पृहः। निर्ममो निरहङ्कारः स शान्तिमधिगच्छति॥ २/७१॥
तदेव प्रपञ्चयति- विहायेति॥ कामान् विषयान्। निस्पृहतया विहाय, यः चरति भक्षयति। ‘भक्षयामि’ त्यहङ्कारममकारवर्जितश्च। स हि पुमान्। एव च मुक्तिम् अधिगच्छति इत्यर्थः॥ ७१॥
स्थितप्रज्ञप्रकरणोपसंहारः
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति। स्थित्वाऽस्यामन्तकालेऽपि ब्रह्म निर्बाणमृच्छति॥ २/७२॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः॥ ७२ श्लोकाः॥ आदितः ११९ श्लोकाः॥
उपसंहरति- एषेति॥ ब्राह्मी स्थितिः ब्रह्मविषया स्थितिः लक्षणम्। अन्तकालेऽप्यस्यां स्थित्वा एव ब्रह्म गच्छति। अन्यथा जन्मान्तरं प्राप्नोति॥ “यंयं वाऽपि” गीतायां ८/६ इति वक्ष्यमाणत्वात्।
ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम्। “भोगेन त्वितरे”🔗 ब्रह्मसूत्रे ४/१/१९ इति ह्युक्तम्। सन्ति हि बहुशरीरफलानि कर्माणि कानिचित्। “सप्तजन्मनि विप्रः स्यात्” इत्यादेः। दृष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः।
तथाह्युक्तम्- “स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रौद्रं पदं ततः। साङ्कर्षणं ततो मुक्तिमगाद् विष्णुप्रसादतः॥” इति गारुडे। “महादेव परे जन्मंस्तव मुक्तिर्निरूप्यते” इति च नारदीये।
निश्चितफलं च ज्ञानम्। “तस्य तावदेव चिरम्”, छान्दोग्यपनिषदि ६/४/१२ “यदु च नार्चिषमेवाभिसम्भवति” छान्दोग्यपनिषदि ४/१५/१५ इत्यादिश्रुतिभ्यः।
नच कायव्यूहापेक्षा। “तद् यथेषीकातूलम्”, छान्दोग्योपनिषदि ५/२४/३ “तद् यथा पुष्करपलाशे”, छान्दोग्योपनिषदि ४/१४ “ज्ञानाग्निः सर्वकर्माणि” गीतायां ४/३७ इत्यादिवचनेभ्यः।
प्रारब्धे त्वविरोधः। प्रमाणाभावाच्च।
नच तच्छास्त्रं प्रमाणम्। “अक्षपादकणादानां साङ्ख्ययोगजटाभृताम्। मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसः॥” इति निन्दनात्।
यत्र तु स्तुतिस्तत्र शिवभक्तानां स्तुतिपरत्वमेव न सत्यत्वम्।
नहि तेषामपीतरग्रन्थविरुद्धार्थे प्रामाण्यम्।
तथाह्युक्तम्- “एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति। त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय। अतथ्यानि वितथ्यानि दर्शयस्व महाभुज। प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु॥” वाराहपुराणे ७०/३५-३६ इति वाराहे।
“कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः। चकार शास्त्राणि विभुरृषयस्तत्प्रचोदिताः। दधीच्याद्याः पुराणानि तच्छास्त्रसमयेन तु। चक्रुर्वेदैश्च ब्राह्माणि वैष्णवान् विष्णुवेदतः। पञ्चरात्रं भारतं च मूलरामायणं तथा। तथा पुराणं भागवतं विष्णुवेद इतीरितः। अतः शैवपुराणानि योज्यान्यन्याविरोधतः॥” इति नारदीये।
अतो ज्ञानिनां भवत्येव मुक्तिः।
भीष्मादीनां तु तत्क्षणे युक्त्यभावः। “स्मरंस्त्यजति” गीतायां ८/६ इति वर्तमानापदेशो हि कृतः। तच्चोक्तम्- “ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा। विष्णुमाया तदा तेषां मनो बाह्यं करोति हि॥” इति गारुडे।
नचान्येषां तदा स्मृतिर्भवति। “बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम्। भजन्ति तत्स्मृतिं त्वन्ते देवो याति नचान्यथा॥” इति ब्रह्मवैवर्ते।
निर्बाणम् अशरीरम्। “कायो बाणं शरीरं च” इत्यभिधानात्। “एतद् बाणमवष्टभ्य” इति प्रयोगाच्च। निर्बाणशब्दप्रतिपादनम् “अनिन्द्रियाः” इत्यादिवत्।
कथमन्यथा सर्वपुराणादिप्रसिद्धाऽऽकृतिर्भगवत उपपद्यते?
नचान्यद् भगवत उत्तमं ब्रह्म। “ब्रह्मेति परमात्मेति भगवानिति शब्द्यते” भागवते १/२/११ इति भागवते। “भगवन्तं परं ब्रह्म”, भागवते ३/२५/१० “परं ब्रह्म जनार्दनः”, “परमं यो महद् ब्रह्म”, भारते १३/१४९/९ “यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः”, गीतायां १५/१६ “योऽसावतीन्द्रियग्राह्यः”, माण्डूक्ये १/७ “नास्ति नारायणसमं न भूतो न भविष्यति”, भारतेे १/१/१८ “न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः” गीतायांं ११/४३ इत्यादिभ्यः।
नच तद् ब्रह्मणोऽशरीरत्वादेतत् कल्प्यम्। तस्यापि शरीरश्रवणात् “आनन्दरूपम्”, आथर्वणोपनिषदि २/४/१० “सुवर्णज्योतीः”, तैत्तिरीयोपनिषदि ३/१० “दहरोऽस्मिन्नन्तराकाशः” छान्दोग्योपनिषदि ८/१/१ इत्यादिषु।
यदि रूपं न स्यात्, ‘आनन्दम्’ इत्येव स्यात्। नतु, ‘आनन्दरूपम्’ इति। कथं च सुवर्णरूपत्वं स्यादरूपस्य? कथं दहरत्वम्? दहरस्थश्च “केचित् स्वदेह” भागवते २/२/८ इत्यादौ रूपवानुच्यते। “सहस्रशीर्षा पुरुषः”, ऋग्वेदसंहितायां १०/९०/१ “रुग्मवर्णं कर्तारम्”, आथर्वणोपनिषदि ३/१/३ “आदित्यवर्णं तमसः परस्तात्”, गीतायां ८/९ “सर्वतः पाणिपादं तत्”, भारते १२/२३९/२९ “विश्वतश्चक्षुः” महानारायणोपनिषदि २/२ इत्यादिवचनात्, विश्वरूपाध्यायादेश्च रूपवानवसीयते।
अतिपरिपूर्णतमज्ञानैश्वर्यवीर्यानन्दश्रीशक्त्यादिमांश्च भगवान्। “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च”, श्वेताश्वतरोपनिषदि ६/८ “यः सर्वज्ञः”, आथर्वणोपनिषदि १/१ “आनन्दं ब्रह्मणः”, तैत्तिरीयोपनिषदि २/८ “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति”, बृहदारण्यकोपनिषदि ४/३/३२ “अनादिमध्यान्तमनन्तवीर्यम्”, “सहस्रलक्षामितकान्तिकान्तः”, “मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे”, भागवते ६/४/४८ “विज्ञानशक्तिरहमासमनन्तशक्तेः”, भागवते ३/९/२४ “तुर्यं तत् सर्वदृक् सदा”, माण्डूक्योपनिषदि २/३ “आत्मानमन्यं च स वेद विद्वान्”, “अन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः”, भागवते १/१८/२१ “ऐश्वर्यस्य समग्रस्य” विष्णुपुराणम् ६/५/७४ “अतीव परिपूर्णं ते सुखं ज्ञानं च सौभगम्। यच्चात्ययुक्तं स्मर्तुं वा शक्तः कर्तुमतः परः॥” इत्यादिभ्यः।
तानि सर्वाण्यन्योन्यस्वरूपाणि। “विज्ञानमानन्दं ब्रह्म”, बृहदारण्यकोपनिषदि ३/९/२८ “आनन्दो ब्रह्मेति व्यजानात्”, तैत्तिरीयोपनिषदि ३/३ “सत्यं ज्ञानमनन्तं ब्रह्म”, तैत्तिरीयोपनिषदि २/२ “यस्य ज्ञानमयं तपः”, आथर्वणोपनिषदि १/१/१ “स मा भग प्रविश स्वाहा”, तैत्तिरीयोपनिषदि १/११ “न तस्य प्राकृता मूर्तिर्मांसमेदोस्थिसम्भवा। न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः॥’, वराहपुराणे ७५/४४ “सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः। ज्ञानज्ञानः सुखसुःखः स विष्णुः परमोऽक्षरः ॥” इति पैङ्गिखिलेषु। “देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः। परिपूर्णश्च सर्वत्र तेन नारायणोऽस्म्यहम्॥” इत्यादि ब्रह्मवैवर्ते।
तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया।
“नच गर्भेऽवसद् देव्या नचापि वसुदेवतः। नचापि राघवाज्जातो नचापि जमदग्नितः। नित्यानन्दोऽव्ययोऽप्येवं क्रीडते(ऽ)मोघदर्शनः॥” इति पाद्मे। “न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः”, भागवते ५/११/५ “सर्गादेरीशिताऽजः परमसुखनिधिर्बोधरूपोऽप्यबोधं लोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम” “स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसंगिनामिति रतिं प्रथयंश्चचार” “पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम्। रुद्रवाक्यमृतं कर्तुमजितो जितवत् स्थितः॥ योऽजितो विजितो भक्त्या गाङ्गेयं न जघान ह। नचाम्बां ग्राहयामास करुणः कोऽपरस्ततः॥” इत्यादिभ्यश्च स्कान्दे।
न तत्र संसारधर्मा निरूप्याः। यत्र च परावरभेदोऽवगम्यते तत्राज्ञबुद्धिमपेक्ष्यावरत्वं विश्वरूपमपेक्ष्यान्यत्र।
तच्चोक्तम्- “परिपूर्णानि रूपाणि समान्यखिलरूपतः। तथाऽप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोऽपि तु। परावरं वदन्त्येवं ह्यभक्तानां विमोहनम् ॥” इति गारुडे।
नचात्र किञ्चिदुपचारादिति वाच्यम्। अचिन्त्यशक्तेः। पदार्थवैचित्र्याच्चेत्युक्तम्।
“कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा। नचाणुमात्रं भिन्नानि तथाऽप्यस्मान् विमोहसि॥” इत्यादेश्च नारदीये॥
तस्मात् सर्वदा सर्वरूपेष्वपरिगणितानन्तगुणगणं नित्यनिरस्ताशेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञान्यृच्छतीति सिद्धम्॥ ७२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः॥
कर्मयोगः
अर्जुनस्य प्रश्नद्वयम् – कुतः कर्म कर्तव्यम्, कुतस्तरां च घोरं कर्म
अर्जुन उवाच-
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन। तत् किं कर्मणि घोरे मां नियोजयसि केशव॥ ३/१॥
व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे। तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्॥ ३/२॥
आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र। ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्म विधीयत उत्तराध्याये।
कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता “दूरेण ह्यवरं कर्म” गीतायां २/४९ इत्यादौ। एवं चेत् किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विनेत्याह- ज्यायसीति॥
कर्मणः सकाशाद् बुद्धिर्ज्यायसी चेत्, ते तव मता, तत् तर्हि॥ १॥
प्रथमप्रश्नपरिहारः
अधिकारविवेचनम्
श्रीभगवानुवाच-
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥ ३/३॥
ज्यायस्त्वेऽपि बुद्धेराधिकारिकत्वात् त्वं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह- लोक इति॥
द्विविधा अपि जनाः सन्ति। गृहस्थादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत्। तत्स्था एव ज्ञाननिष्ठाश्च जनकादिवत्। मद्धर्मस्था एवेत्यर्थः। साङ्ख्यानां ज्ञानिनां सनकादीनाम्। योगिनाम् उपायिनां जनकादीनाम्।
ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोकसङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेऽपि योगिनः। निष्ठा स्थितिः। त्वं तु जनकादिवत् सकर्मैव ज्ञानयोग्यः, नतु सनकादिवत् तत्त्यागेनेत्यर्थः। सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोऽपि ज्ञानिन एव। तथ ह्युक्तम्- “ईश्वरेच्छया विनिवेशितकर्माधिकारः” भागवते ५/१/२३ इति॥ ३॥
कर्माकरणनिन्दाप्रकरणम्
कर्मणां भोगतः क्षयासम्भवः, नापि फलाभावः
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते। नच सन्न्यसनादेव सिद्धिं समधिगच्छति॥ ३/४॥
इतश्च नियोक्ष्यामीत्याह- न कर्मणामिति॥ कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इति मोक्षं नाश्नुते। ज्ञानमेव तत्साधनं, नतु कर्माकरणमित्यर्थः॥
कुतः? पुरुषत्वात्। सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः। यदि कर्माकरणेन मुक्तिः, स्यात् स्थावराणाम्॥
नचाकरणे कर्माभावान्मुक्तिर्भवति। प्रतिजन्म कृतानामनन्तकर्मणां भावात्। नच सर्वाणि कर्माणि भुक्तानि। एकस्मिन् शरीरे बहूनि हि कर्माणि करोति। तानि चैकैकानि बहुजन्मफलानि कानिचित्। तत्र चैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्यम्। ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः॥
तच्चोक्तम्- “जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु। स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते॥ चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः। अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने॥” इति ब्राह्मे।
यदि सादिः स्यात् संसारः पूर्वकर्माभावादतत्प्राप्तिः। अबन्धकत्वं त्वकामेनैव भवति। तच्च वक्ष्यते- “अनिष्टमिष्टम्” गीतायां १८/१२ इति॥
ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः।
‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिह चोच्यते। निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम्॥” इति मानवे।
अतस्तत्साम्यादकरणेऽपि भवतीत्यत आह- नचेति॥
सन्न्यासः काम्यकर्मपरित्यागः। “काम्यानां कर्मणाम्” गीतायां १८/२ इति वक्ष्यमाणत्वात्। अकामकर्मणामन्तःकरणशुद्धिद्वारा ज्ञानान्मोक्षो भवति। तच्चोक्तम्- “कर्मभिः शुद्धसत्वस्य वैराग्यं जायते हृदि” इति भागवते।
विरक्तानामेव च ज्ञानमित्युक्तम्- “न तस्य तत्वग्रहणाय साक्षाद् वरीयसीरपि वाचः समासन्। स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात्॥” भागवते ५/११/३ इति॥
नतु फलाभावात्। कर्माभावात्। अतो न कर्मत्याग एव मोक्षसाधनम्।
यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च। अप्रयतत्वमेव हि प्रायो गृहस्थादीनाम्, इतरकर्मोद्योगात्। अप्रयतानां च न ज्ञानम्। तथाहि श्रुतिः- “नाशान्तो नासमाहितः”🔗 काठकोपनिषदि १/२/२४ इति॥
महांश्च यत्याश्रमे तोषो भगवतः। तथाह्याह- “यत्याश्रमं तुरीयं तु दीक्षां मम सुतोषिणीम्” इति नारायणाष्टाक्षरकल्पे। आधिकारिकास्तु तत्स्था एव प्रायत्ये समर्थाः। स एव च महान् भगवत्तोषः।
तच्चोक्तम्- “देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः। विष्णोश्चलति तद्भोगोऽप्यतीव हरितोषणम् ॥” इति पाद्मे॥ ४॥
कर्मणामकर्तुमशक्यत्वम्
नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्। कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः॥ ३/५॥
नतु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह- नहीति॥ ५॥
मिथ्याचारत्वप्रसङ्गः
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते॥ ३/६॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन। कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते॥ ३/७॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः॥ ३/८॥
तथाऽपि शक्तितस्त्यागः कार्य इत्याह- कर्मेन्द्रियाणीति॥ मन एव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह- मनसा स्मरन् मनसा नियम्येति॥
कर्मयोगं स्ववर्णाश्रमोचितम्। नतु गृहस्थकर्मैवेति नियमः। सन्न्यासादिविधानात्। सामान्यवचनाच्च॥ ६,७॥
अतो नियतं वर्णाश्रमोचितं कर्म कुरु॥ ८॥
अवैष्णवकर्मण एव बन्धकत्वम्
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः। तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर॥ ३/९॥
“कर्मणा बद्ध्यते जन्तुः” भारते १२/२४१/७ इति कर्म बन्धकं स्मृतमित्यत आह- यज्ञार्थादिति॥ कर्म बन्धनं यस्य लोकस्य स कर्मबन्धनः॥
यज्ञो विष्णुः। यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः। ‘मुक्तसङ्गः’ इति विशेषणात्। “कामान् यः कामयते” आथर्वणोपनिषदि ३/२/२ इति श्रुतेश्च। “अनिष्टमिष्टम्” गीतायां १८/१२ इति वक्ष्यमाणत्वाच्च। “एतान्यपि तु कर्माणि” गीतायां १८/६ इति च। “तस्मान्नेष्टियाजुकः स्यात्” बृहदारण्यकोपनिषदि ३/६/३ इति च।
विशेषवचनत्वे समेऽपि विशेषणं परिशिष्यते॥ ९॥
प्रजापतिवचनलङ्घनप्रसङ्गः, कृतघ्नत्वापत्तिश्च
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्॥ ३/१०॥
देवान् भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमावाप्स्यथ॥ ३/११॥
अत्रार्थवादमाह- सहयज्ञा इति॥ १०-११॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः॥ ३/१२॥
यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः। भुञ्जते ते त्वधं पापा ये पचन्त्यात्मकारणात्॥ ३/१३॥
जगच्चक्रनिरूपणम्, तदप्रवर्तनेन विश्वहननदोषप्रसङ्गः
अन्नाद् भवन्ति भूतानि पर्जन्यादन्नसम्भवः। यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः॥ ३/१४॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्। तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥ ३/१५॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः। अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥ ३/१६॥
हेत्वन्तरमाह- अन्नादिति॥ यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते। पूर्वयज्ञविवक्षायां तस्य चक्रप्रवेशो न भवति। तद्ध्यापाद्यं कर्मविधये। नतु साम्यमात्रेणेदानीं कार्यम्।
मेघचक्राभिमानी च पर्जन्यः। तच्च यज्ञाद् भवति।
“अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठति। आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः॥” मनुस्मृतौ ३/७६ इति स्मृतेः।
उभयवचनादादित्यात् समुद्राच्चाविरोधः। अतश्च यज्ञात् पर्जन्योद्भवः सम्भवति। यज्ञः देवतामुद्दिश्य द्रव्यपरित्यागः। कर्म इतरक्रिया॥ १४॥
कर्म ब्रह्मणो जायते। “एष ह्येवैनं साधु कर्म कारयति”, कौ (?) उपनिषदि ३/८ “बुद्धिर्ज्ञानम्” गीतायां १०/४ इत्यादिभ्यः।
नच मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम्। नच जडानां स्वतः प्रवृत्तिः सम्भवति। “एतस्य वाऽक्षरस्य” बृहदारण्यकोपनिषदि ५/८/९ इति सर्वनियमनश्रुतेश्च। “द्रव्यं कर्म च कालश्च” भागवते २/१०/१२ इत्यादेश्च॥
अचिन्त्यशक्तिश्चोक्ता। जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा। “न कर्तृत्वम्” गीतायां ५/१४ इत्यादिनिषेधाच्च॥
अक्षराणि प्रसिद्धानि। तेभ्योऽभिव्यज्यते परं ब्रह्म। अन्यथा, अनादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति॥
नच रूढिं विना योगाङ्गीकारो युक्तः। परामर्शाच्च “तस्मात् सर्वगतं ब्रह्म” गीतायां ३/१५ इति। नह्येकेन शब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते।
तानि चाक्षराणि नित्यानि। “वाचा विरूप नित्यया”, ऋग्वेदसंहितायां ८/७५/६ “अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा”, भारते १२/२३२/१२४ “अत एव च नित्यत्वम्”🔗 ब्रह्मसूत्रे १/३/२९ इत्यादिश्रुतिस्मृतिभगवद्वचनेभ्यः।
दोषाश्चोक्ताः सकर्तृकत्वे। नचाबुद्धिपूर्वमुत्पन्नानि। तत्प्रमाणाभावात्। निश्वसितशब्दस्त्वक्लेशाभिप्रायो नाबुद्धिपूर्वाभिप्रायः। “सोऽकामयत” तैत्तिरीयोपनिषदि २/११ इत्यादेश्च। “इष्टं हुतम्” बृहदारण्यकोपनिषदि ६/१/२ इत्यादिरूपप्रपञ्चेन सहाभिधानाच्च।
महातात्पर्यविरोधाच्च। तच्चोक्तं पुरस्तात्। नह्यस्वातन्त्र्येणोत्पत्तिकर्तुः प्राधान्यम्। अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति। यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि॥
उत्पत्तिवचनान्यभिव्यक्त्यर्थानि, अभिमानिदेवताविषयाणि च। “नित्या” भारते १२/२३८/९३ इत्युक्त्वा “उत्सृष्टा” भारते १२/२३८/९३ इति वचनात्। अभिव्यञ्जके कर्तृवचनं चास्ति- “ऋग्वेद एवाग्नेरजायत। वायोर्यजुर्वेदः” ऐतरेयब्राह्मणे ५/३२ “कृत्स्नं शतपथं चक्रे” भारते १२/३१८/१६ इति। कथमादित्यस्था वेदास्तेनैव क्रियन्ते? वचनमात्राच्च निर्णयात्मकशारीरकोक्तं बलवत्।
शास्त्रं योनिर्यस्य तत् (इति तु) शास्त्रयोनित्वम्। “जन्माद्यस्य”🔗 ब्रह्मसूत्रे १/१/२ इत्युक्ते प्रमाणं हि तत्रापेक्षितम्। नतु तस्य जातत्वं वेदकारणत्वं वा। नहि वेदकारणत्वं जगत्कारणत्वे हेतुः॥
नहि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यत्वे। नच सर्वज्ञत्वे। यदि वेदस्रष्टा सर्वज्ञः किमिति न जगत्स्रष्टा सर्वज्ञः? तस्माद् वेदप्रमाणकत्वमेवात्र विवक्षितम्। अतो नित्यान्यक्षराणि। यत एवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म, तस्मात् तत् नित्यं यज्ञे प्रतिष्ठितम्।
तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम्।
तदेतज्जगच्चक्रं यो नानुवर्तयति स तद्विनाशकत्वाद् अघायुः। पापनिमित्तमेव यस्यायुः सोऽघायुः॥ १६॥
असम्प्रज्ञातसमाधिस्थस्यैव कर्माभावः
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते॥ ३/१७॥
तर्ह्यतीव मनःसमाधानमपि न कार्यमित्यत आह- यस्त्विति॥ रमणं परदर्शनादिनिमित्तं सुखम्। तृप्तिरन्यत्रालम्बुद्धिः। सन्तोषस्तज्जनकं सुखम्। “सन्तोषस्तृप्तिकारणम्” इत्यभिधानात्॥
परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः। अन्यत्र सर्वात्मनाऽलम्बुद्धिः।
महच्च तत् सुखम्। तेनैवान्यत्रालम्बुद्धिरिति दर्शयति- आत्मन्येव च सन्तुष्ट इति॥ तत्स्थ एव सन् सन्तुष्ट इत्यर्थः। नान्यत् किमपि सन्तोषकारणमित्यवधारणम्॥
आत्मना तृप्तः। नह्यात्मन्यलम्बुद्धिर्युक्ता।
तद्वाचित्वं च- “वयं तु न वितृप्याम उत्तमश्लोकविक्रमैः” भागवते १/१/१९ इति प्रयोगात् सिद्धम्। अध्याहारस्त्वगतिका गतिः।
आत्मरतिरेवेत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते।
“स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा। स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता॥” इति वचनाच्च पञ्चरात्रे।
अन्यदाऽन्यरतिरपीषत् सर्वस्य भवति।
नच तत्रालम्बुद्धिमात्रमुक्तम्। ‘आत्मतृप्तः’ इति पृथगभिधानात्। कर्तृशब्दः कालावच्छेदेऽपि चायं प्रसिद्धः- “यो भुङ्क्ते स तु न ब्रूयात्” इत्यादौ।
अतोऽसम्प्रज्ञातसमाधावेवैतत्।
‘मानवः’ इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति। “मनु अवबोधने” पाणिनीयधातुपाठे १४७१ इति धातोः। परमात्मरतिश्चात्र विवक्षिता।
“विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि” इति वचनात्॥ १७॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन। नचास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः॥ ३/१८॥
तस्य ‘कर्मकाले वक्तव्योऽहम्’ इति कञ्चित् प्रत्युक्त्वा तत्कृतावात्मरत्यधिकः समो वाऽर्थो नास्ति।
नच सन्ध्याद्यकृतौ कश्चिद् दोषोऽस्ति। नच एतदपहाय सर्वभूतेषु कश्चित् प्रयोजनाश्रयः। अर्थो येन दर्शनादिना भवति सः अर्थव्यपाश्रयः।
ज्ञानमात्रेण यद्यपि प्रत्यवायो न भवति। तदर्जुनस्यापि सममिति न तस्य कर्मोपदेशोपयोग्येतद् भवति। ईषत्प्रारब्धानर्थसूचकं च तद् भवति। महच्चेद् वृत्रहत्यादिवत्॥ १८॥
कर्मविधावुपसंहारः
तस्मादसक्तः सततं कार्यं कर्म समाचर। असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः॥ ३/१९॥
यतोऽसम्प्रज्ञातसमाधेरेव कार्याभावः, तस्मात् कर्म समाचर॥ १९॥
कर्मकर्तव्यत्वे हेतवः
आचारः, लोकसङ्ग्रहश्च
कर्मणैव हि संसिद्धिमास्थिता जनकादयः। लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि॥ ३/२०॥
आचारोऽप्यस्तीत्याह- कर्मणैवेति॥ कर्मणा सह एव कर्म कुर्वन्त एवेत्यर्थः। कर्म कृत्वैव, ततो ज्ञानं प्राप्येति वा॥
नतु ज्ञानं विना। प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु। “तमेवं विद्वानमृत इह भवति” तैत्तिरीय आरण्यके ३/१२ इत्यादिश्रुतिभ्यश्च। अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च- “बुद्धियुक्तः” गीतायां २/५१ इति।
गत्यन्तरं च- “नान्यः पन्थाः” तैत्तिरीयारण्यके ३/१२ इत्यस्य नास्ति। इतरेषां ज्ञानद्वाराऽप्यविरोधः। यत्र च तीर्थाद्येव मुक्तिसाधनमुच्यते, “ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा। अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ” इत्यादौ तत्र पापान्मुक्तिः, स्तुतिपरता च।
तत्रापि हि कुत्रचिद् ब्रह्मज्ञानसाधनत्वमेवोच्यतेऽन्यथा मुक्तिं निषिध्य- “ब्रह्मज्ञानं विना मुक्तिर्न कथञ्चिदपीष्यते। प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि॥” इत्यादौ।
नच तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽप्युक्तं ज्ञाननियमं घ्नन्ति। यथा कञ्चिद् दक्षं भृत्यं प्रत्युक्तानि ‘अयमेव राजा किं राज्ञा?’ इत्यादीनि।
यथाह भगवान्- “यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च। स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा। भवेन्मोक्षस्तु मद्दृष्टेर्नान्यतस्तु कथञ्चन॥” इति नारदीये।
अतोऽपरोक्षज्ञानादेव मोक्षः। कर्म तु तत्साधनमेव॥ २०॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः। स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते॥ ३/२१॥
स यत् वाक्यादिकं प्रमाणीकुरुते यदुक्तप्रकारेण तिष्ठतीत्यर्थः॥ २१॥
प्रयोजनरहितेनापि क्रियमाणत्वादिति कैमुत्यम्
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥ ३/२२॥
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ३/२३॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः॥ ३/२४॥
विद्वदविद्वत्कर्मणोर्भेदः
निरूपणम्
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद् विद्वांस्तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम्॥ ३/२५॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्। जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्॥ ३/२६॥
प्रपञ्चनम्
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥ ३/२७॥
तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते॥ ३/२८॥
विद्वदविदुषोः कर्मभेदमाह- प्रकृतेरिति॥ प्रकृतेर्गुणैः इन्द्रियादिभिः। प्रकृतिमपेक्ष्य गुणभूतानि हि तानि, तत्सम्बन्धीनि च। नहि प्रतिबिम्बस्य क्रिया॥ २७॥
कर्मभेदस्य गुणभेदस्य च तत्त्ववित्। गुणाः इन्द्रियादीनि। गुणेषु विषयेषु॥ २८॥
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु। तानकृस्नविदो मन्दान् कृत्स्नविन्न विचालयेत्॥ ३/२९॥
प्रकृतेः गुणेष्विन्द्रियादिषु सम्मूढाः। इन्द्रियाद्यभिमानाद्धि विषयादिसङ्गः। गुणकर्मसु विषयेषु कर्मसु च।
“शब्दाद्या इन्द्रियाद्याश्च सत्वाद्याश्च शुभानि च। अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः॥” इत्यभिधानात्।
सत्वाद्यङ्गीकारे “गुणा गुणेषु” गीतायां ३/२८ इत्ययुक्तं स्यात्॥ २९॥
ततश्च विदुषां कर्मविधिः
मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा। निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः॥ ३/३०॥
अतः सर्वाणि कर्माणि मयि एव सन्न्यस्य भ्रान्त्या जीवेऽध्यारोपितानि मय्येव विसृज्य, भगवानेव सर्वाणि कर्माणि करोतीति, मत्पूजेति च। आत्मानं मामधिकृत्य यच्चेतस्तदध्यात्मचेतः। सन्न्यासस्तु भगवान् करोतीति, निर्ममत्वं नाहं करोमीति॥ ३०॥
कर्मकरणाकरणयोः फलभेदः
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः। श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः॥ ३/३१॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्। सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः॥ ३/३२॥
फलमाह- ये म इति॥ ये त्वेवं निवृत्तकर्मिणः तेऽपि मुच्यन्ते ज्ञानद्वारा। किम्वपरोक्षज्ञानिनः?
नतु साधनान्तरमुच्यते। “निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये। अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते। सर्वं तदन्तराधाय मुक्तये साधनं भवेत्। न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक्॥” इति ह्युक्तं नारायणाष्टाक्षरकल्पे। अत एव समुच्चयनियमो निराकृतः॥ ३१, ३२॥
लोकस्य कर्माकरणे हेतुः
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि। प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति॥ ३/३३॥
एवं चेत् किमिति ते मतं नानुतिष्ठन्ति लोकाः? इत्यत आह- सदृशमिति॥ प्रकृतिः पूर्वसंस्कारः॥ ३३॥
तदत्ययोपायः
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ॥ तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ॥ ३/३४॥
तथाऽपि शक्तितो निग्रहः कार्यः। निग्रहात् सद्यः प्रयोजनाभावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह- इन्द्रियस्येति॥ तथाह्युक्तम्- “संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः। तथाऽपि सोऽन्यथा कर्तुं शक्यतेऽतिप्रयत्नतः॥” इति॥ ३४॥
द्वितीयप्रश्नस्योत्तरम्
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ ३/३५॥
तथाऽप्युग्रं युद्धं कर्मेत्यत आह- श्रेयानिति॥
कामप्रकरणम्
विहितकर्मकरणप्रतिबन्धकेष्वर्वाक्तनबलवान् क इत्यर्जुनप्रश्नः
अर्जुन उवाच-
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः। अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥ ३/३६॥
बहवः कर्मकारणाः सन्ति। क्रोधादयः कामश्च। तत्र को बलवान्? इति पृच्छति- अथेति॥ अथेत्यर्थान्तरम्। “तयोर्न वशमागच्छेत्” गीतायां ३/३४ इति प्रश्नप्रापकम्॥ ३६॥
काम एवेति तत्स्वरूपविवरणम्
श्रीभगवानुवाच-
काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्॥ ३/३७॥
यस्तु बलवान् प्रवर्तकः स एष कामः। क्रोधः अपि, एष एव। तज्जन्यत्वात्। “कामात् क्रोधोऽभिजायते” गीतायां २/६२ इति ह्युक्तम्। यत्रापि गुरुनिन्दादिनिमित्तः क्रोधः, तत्रापि भक्तिनिमित्तानिन्दाकामनिमित्त एव।
ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति। उक्तं च- “ऋते कामं न कोपाद्या जायन्ते हि कथञ्चन” इति। महाशनः। महद्धि कामभोग्यम्। महाब्रह्महत्यादिकारणत्वात् महापाप्मा। सर्वपुरुषार्थविरोधित्वाद् वैरी॥ ३७॥
कामस्य मोक्षविरोधित्वविवरणम्
ईश्वरान्तःकरणजीवावरकतया ज्ञानोत्पत्तिप्रतिबन्धकत्वम्
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च। यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्॥ ३/३८॥
कथं विरोधी सः? इदम् अनेन आवृतम्। यथा धूमेन अग्निरावृतः प्रकाशरूपोऽप्यन्येषां सम्यगदर्शनाय, तथा परमात्मा। यथाऽऽदर्शो मलेन आवृतोऽन्यस्याभिव्यक्तिहेतुर्न भवति, तथाऽन्तःकरणं परमात्मादेर्व्यक्तिहेतुर्न भवति कामेनावृतम्। यथोल्बेन आवृत्य बद्धो भवति गर्भः, तथा कामेनावृतो जीवः ॥ ३८॥
उत्पन्नज्ञानप्रतिबन्धकत्वम्
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा। कामरूपेण कौन्तेय दुष्पूरेणानलेन च॥ ३/३९॥
शास्त्रतो जातमपि ज्ञानं परमात्मापरोक्ष्याय न प्रकाशते कामेन आवृतं ज्ञानिनः अपि। किम्वल्पज्ञानिनः। कामरूपेण कामाख्येन नित्यवैरिणा।
दुष्पूरेण। दुःखेन हि कामः पूर्यते। नहीन्द्रादिपदं सुखेन लभ्यते। यद्यपीन्द्रादिपदं प्राप्तः पुनर्ब्रह्मादिपदमिच्छतीत्यलम्बुद्धिर्नास्तीत्यनलः। उक्तं च- “ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा। आदर्शस्याथ जीवस्य गर्भस्योल्बो हि कामकः॥” इति।
कामाधिष्ठानम्, तन्निग्रहे च कामनिग्रहः
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्॥ ३/४०॥
वधार्थं शत्रोरधिष्ठानमाह- इन्द्रियाणीति॥ एतैर्ज्ञानमावृत्य बुद्ध्यादिभिर्हि विषयगैर्ज्ञानमावृतं भवति॥ ४०॥
तस्मात् त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ। पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्॥ ३/४१॥
हृताधिष्ठानो हि शत्रुर्नश्यति॥ ४१॥
ज्ञेयोक्तिः, तज्ज्ञानं च कामनाशयुध इत्युक्तिश्च
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः। मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः॥ ३/४२॥
शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह- इन्द्रियाणीति॥ “असङ्गज्ञानासिमादाय तराति पारम्” इति ह्युक्तम्। शरीराद् इन्द्रियाणि पराणि उत्कृष्टानि। न केवलं बुद्धेः परः, श्रुत्युक्तप्रकारेणाव्यक्तादपि। “अव्यक्तात् पुरुषः परः”🔗 काठकोपनिषदि १/३/११ इति श्रुतिः।
नच तत्रतत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः। सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेऽभिहितः “आनन्दादयः प्रधानस्य”🔗 ब्रह्मसूत्रे ३/३/१२ इत्यादिना। तथाचान्यत्र- “अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि। सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायागताश्च ये। सर्वैस्तैः सह विज्ञाय ये पश्यन्ति परं हरिम्। तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन॥” इति गारुडे। तस्मादव्यक्तादपि परत्वेन ज्ञेयः॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना। जहि शत्रुं महाबाहो कामरूपं दुरासदम्॥ ३/४३॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः॥ ४३ श्लोकाः॥ आदितः १६२ श्लोकाः॥
आत्मानं मनः। आत्मना बुद्ध्या।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये तृतीयोऽध्यायः॥
ज्ञानयोगः
गीतोक्तधर्मस्य पारम्परिकत्वनिरूपणम्
श्रीभगवानुवाच-
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्। विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत्॥ ४/१॥
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः। स कालेनेह महता योगो नष्टः परन्तप॥ ४/२॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः। भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥ ४/३॥
बुद्धेः परस्य माहात्म्यम्, कर्मभेदः, ज्ञानमाहात्म्यं चोच्यतेऽस्मिन्नध्याये।
पूर्वानुष्ठितश्चायं धर्म इत्याह- इममिति॥ १॥
जीवेश्वरभेदपुरःसरं विष्णुमाहात्म्यप्रतिपादनप्रकरणम्
विष्णुमाहात्म्ये प्रमाणप्रश्नः
अर्जुन उवाच-
अपरं भवतो जन्म परं जन्म विवस्वतः। कथमेतद् विजानीयां त्वमादौ प्रोक्तवानिति॥ ४/४॥
‘मयि सर्वाणि’ इत्युक्तम्। तन्माहात्म्यमादितो ज्ञातुं पृच्छति- अपरमिति॥ ४॥
जीवेश्वरभेदे प्रमाणवचनम्
श्रीभगवानुवाच-
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप॥ ४/५॥
भगवज्जन्मादीनां लोकविलक्षणत्वनिरूपणम्
स्वभावादेव जन्मादि
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन्। प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया॥ ४/६॥
न तर्ह्यनादिर्भवानित्यत आह- अजोऽपीति॥ अव्यय आत्मा देहोऽपीति अव्ययात्मा। “अनन्तं विश्वतो मुखम्” गीतायां ११/११ इति हि रूपविशेषणमुत्तरत्र। “एतन्नानावताराणां निधानं बीजमव्ययम्” भागवते १/३/५ इति च। “जगृहे” भागवते १/३/१ इति तु व्यक्तिः। युक्तयस्तूक्ताः। आत्मानादित्वं तु सर्वसमम्।
कथमनादिनित्यस्य जनिः? प्रकृतिं स्वामधिष्ठाय। प्रकृत्या जातेषु वसुदेवादिषु। तयैव तेषां जात इव प्रतीयत इत्यर्थः। नतु स्वतन्त्रामधिष्ठायेत्याह- स्वामिति॥ “द्रव्यं कर्म च” भागवते २/१०/१२ इति ह्युक्तम्। सा हि तत्रोक्ता। ततः सर्वसृष्टेः।
आत्ममायया आत्मज्ञानेन। प्रकृतेः पृथगभिधानात्। “केतुः केतश्चितिश्चित्तं मतिः क्रतुर्मनीषा माया” इत्यभिधानात्।
सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकयाऽजात एव जात इव प्रतीयते वा। उक्तं च- “महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता। विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोऽपि हि। जातवत् प्रथते ह्यात्मचिद्बलान्मूढचेतसाम्॥” इति।
ईश्वरः ईशेभ्योऽपि वरः।
तच्चोक्तम्- “ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान्। वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित्॥” इति ब्रह्मवैवर्ते। “समर्थ ईश इत्युक्तस्तद्वरत्वात् त्वमीश्वरः” इति च॥ ६॥
परप्रयोजनार्थं जन्मादि
यदायदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥ ४/७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे॥ ४/८॥
न जन्मनैव परित्राणादिकं कार्यमिति नियमः। तथाऽपि लीलया स्वभावेन च यथेष्टचारी। तथाह्युक्तम्- “देवस्यैष स्वभावोऽयम्”, “लोकवत् तु लीलाकैवल्यम्”🔗 ब्रह्मसूत्रे २/१/३४ “क्रीडतो बालकस्येव चेष्टां तस्य निशामय”, विष्णुपुराणे १/२/१८ “अरिभयादिव स्वयं पुराद् व्यवात्सीद् यदनन्तवीर्यः”, भागवते ३/२/१६ “पूर्णोऽयमस्यात्र न किञ्चिदाप्यं तथाऽपि सर्वाः कुरुते प्रवृत्तीः। अतो विरुद्धेषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः॥” इत्यादि ऋग्वेदखिलेषु॥ ८॥
मोक्षोपयोगि च तज्ज्ञानम्
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः। त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन॥ ४/९॥
पृथङ्मुक्त्युक्तिः सर्वज्ञाननियमदर्शनार्थम्। नतु तावन्मात्रेण मुक्तिरित्युक्तम्।
“वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम्। तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित्॥” इत्युक्तेश्च महाकौर्मे।
अत्रोक्तस्यैतज्ज्ञात्वैव जन्म नैति इति गतिः। इतरवाक्यानां नान्या गतिः। ‘नान्यस्य कस्यचित्’ इति विशेषणात्। ‘तत्त्वतः’ इति विशेषणाच्च सर्वं ज्ञानमापतति। यत्रैवं भवति तत्र तत्त्वत इति विशेषणे न विरोधः।
उक्तं च- “एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः। न समर्थो महेन्द्रोऽपि तस्मात् सर्वत्र जिज्ञसेत्॥” इति स्कान्दे॥ ९॥
तज्ज्ञानस्य मोक्षसाधनत्वसमर्थनम्
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः। बहवो ज्ञानतपसा पूता मद्भावमागताः॥ ४/१०॥
सन्ति च तथा मुक्ता इत्याह- वीतरागेति॥ मन्मयाः मत्प्रचुराः। सर्वत्र मां विना न किञ्चित् पश्यन्तीत्यर्थः॥ १०॥
त्रैविद्यानां भागवतानां च फलभेदः
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ४/११॥
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥ ४/१२॥
नच मद्भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण। तथाऽपि सर्वेषामानुरूप्येण फलं ददामीत्याह- ये यथेति॥ भजामि सेवयामि फलदानेन। नतु गुणभावेन॥
कथमयं विशेषः? इत्यत आह- मम वर्त्मेति॥ अन्यदेवता यजन्तोऽपि मम वर्त्मैवानुवर्तन्ते। सर्वकर्मकर्तृत्वाद् भोक्तृत्वाच्च मम॥
“येऽप्यन्यदेवताभक्ताः” गीतायां ९/२३ इति वक्ष्यति। “यो देवानां नामधा एक एव” ऋग्वेदसंहितायां १०/८२/३ इति हि श्रुतिः। भगवानेव च तत्राभिधीयते। “अजस्य नाभावध्येकमर्पितम्” ऋग्वेदसंहितायां १०/८२/६ इत्यादिलिङ्गात्॥ ११॥
कुतो मम वर्त्मानुवर्तन्ते- क्षिप्रं हि॥ अत एव हि फलप्राप्तिः। “तस्मात् ते धनसनयः” छान्दोग्योपनिषदि १/३/९ इति श्रुतिः॥ १२॥
भगवतः पितृत्वादिविशेषः, क्रियायां वैलक्षण्यं च
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः। तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्॥ ४/१३॥
अहमेव हि कर्तेत्याह- चातुर्वर्ण्यमिति॥ चतुर्वर्णसमुदायः। सात्त्विको ब्राह्मणः। सात्त्विकराजसः क्षत्रियः। राजसतामसो वैश्यः। तामसः शूद्र इति गुणविभागः॥ ‘चातुर्वर्ण्यम्’ इत्यस्य सङ्गतिं सूचयंस्तात्पर्यमाह- अहमेव हीति॥ यस्मादहमेव चातुर्वर्ण्यस्य कर्ता, त्रैविद्याश्च तदन्तर्भूतास्तस्मात् स्वपितरं मां परित्यज्यान्यदेवता यजन्तः कथं महाफलभाजो भवेयुः? इत्याहेत्यर्थः। ‘विचित्रा हि तद्धितगतिः’ इति वचनाद् अतिरिक्तार्थसम्भवे ‘चतुर्वर्णादिभ्यः स्वार्थे उपसङ्ख्यानम्’ (७.१.३ वार्तिकम्) इति नादरणीयमिति भावेनाह – चतुर्वर्णेति॥ वर्णाश्चत्वारः, गुणास्त्रयः। तत्कथं तेषु गुणविभागः ? इत्यत आह- सात्विक इति॥ राजसस्थसात्विकेष्वेवायं विभाग इति ज्ञातव्यम्। निर्देशप्राथम्यात् क्षत्रिये रजसः सत्वम् अधिकम्। तत एव वैश्ये तमसो रजः। तच्च समसत्वयुतम्। रजोऽपेक्षया तमोऽधिकं शूद्र इत्यसौ तामसः। सत्वं तु तमसोऽप्यधिकम्॥
कर्मविभागस्तु “शमो दमः” गीतायां १८/४२ इत्यादिना वक्ष्यते। क्रियायां वैलक्षण्यात् कर्ताऽप्यकर्ता। तथाहि श्रुतिः- “विश्वकर्मा विमनाः” ऋग्वेदसंहितायां १०/८२/२ इत्यादि। “तनुर्विद्या क्रियाऽऽकृतिः” भागवते ६/४/४६ इति च। साधितं चैतत् पुरस्तात्॥ १३॥
क्रियावैलक्षण्यसमर्थनम्, तज्ज्ञानस्य मोक्षोपयोगित्वं च
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा। इति मां योऽभिजानाति कर्मभिर्न स बद्ध्यते॥ ४/१४॥
अत एव न मां कर्माणि लिम्पन्ति। इतश्च न लिम्पन्तीत्याह- न मे कर्मफले स्पृहेति॥ इच्छामात्रं त्वस्ति। नतु तत्राभिनिवेशः।
तच्चोक्तम्- “आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत् परः। नह्याग्रहस्तस्य विष्णोर्ज्ञानं कामो हि तस्य तु॥” इति।
नच केचिन्मुक्ता भवन्तीति क्रमेण सर्वमुक्तिः। तथाहि श्रुतिः- “ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वानिति कथं वा इत्यनन्ता वा जीवा इत्यनन्तवदिति होवाच” इति ॥ १४॥
निवृत्तकर्मप्रकरणम्
ज्ञानिनामपि कर्मकरण आचारः
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः। कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम्॥ ४/१५॥
एवं ज्ञात्वाऽपि कर्मकरण आचारोऽप्यस्तीत्याह- एवमिति॥ पूर्वतरं कर्म पूर्वभावीत्यर्थः॥ १५॥
कर्मणो दुर्ज्ञेयत्वनिरूपणम्
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः। तत् ते(ऽ)कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥ ४/१६॥
कर्म कुरु इत्युक्तम्। तस्य कर्मणो दुर्विज्ञेयत्वमाह सम्यग् वक्तुम्- किं कर्मेति॥ किं कर्म इत्यस्य सङ्गतिर्न प्रतीयते। अत आह- कर्मेति॥ तस्य कर्तव्यतयोक्तस्य। किमर्थं सम्यग्वक्तुम्। एतदेव सम्यग्वचनं यज्जिज्ञासवे कथनम्। जिज्ञासा च दुर्विज्ञेयत्वोक्तौ भवतीति भावः। अत एव प्रकर्षेण वक्ष्यामीत्याह। ननूत्तरश्लोके विकर्मणोऽपि गृहीतत्वाद् इहाप्यकर्मशब्दस्तदुपलक्षणार्थ इति स्थिते कर्मादीनामिति वक्तव्यम्। कर्मण इति कथम्। अनुष्ठेयत्वात्। अकर्मादिकं हि हेयतया ज्ञेयम्। अत एव ‘तत्ते कर्म प्रवक्ष्यामि’ इत्याह। तत्राप्यकर्मादेरुपलक्षणात्॥ १६॥
कर्मणो विज्ञेयत्वनिरूपणम् / कर्मादिस्वरूपनिरूपणम्
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः॥ ४/१७॥
न केवलं तज्ज्ञात्वा मोक्ष्यसे। ज्ञात्वैवेत्याशयवानाह- कर्मण इति॥
तच्चोक्तम्- “अज्ञात्वा भगवान् कस्य कर्माकर्म विकर्मकम्। दर्शनं याति हि मुने कुतो मुक्तिश्च तद् विना॥” इति।
अकर्म कर्माकरणम्। कर्माकर्मान्यत् विकर्म निषिद्धं कर्म। बन्धकत्वात्। ततो विविच्य कर्मादि बोद्धव्यम् इत्यादि। नच शापादिना कवयोऽप्यत्र मोहिताः, अशक्यं चैतज्ज्ञातुमित्याह- गहनेति॥ १७॥ ननु ‘यज्ज्ञात्वा मोक्ष्यसेऽशुभात्’ (४.१६) इत्यनेनैव कर्मादिस्वरूपं मुमुक्षुणा ज्ञातव्यमिति लब्धम्। तत्किमर्थं ‘कर्मणो हि’ इत्याद्युच्यते? इत्यत आह- न केवलमिति॥ तत् कर्मादिकम्। सिद्धे सत्यारम्भो नियमार्थ इति भावः॥ अत्रैव प्रमाणमाह- तच्चेति॥ दर्शनापेक्षया समानकर्तृकत्वात् क्त्वानिर्देशः। कर्मशब्दार्थो भगवतैव वक्ष्यते। अकर्मविकर्मशब्दार्थावाह- अकर्मेति॥ किं तद्विकर्म? इत्यत आह- निषिद्धमिति॥ एवं चेत् कामाद्युपेतस्य कुत्रान्तर्भावः? इति चेद्, विकर्मणीति ब्रूमः। कथं तस्य निषिद्धत्वम्? इत्यत आह- बन्धकत्वादिति॥ अस्त्वेवं शब्दार्थः। योजना तु कथम्? इत्यतो लाघवार्थं द्वितीयपादयोजनां तावदाह- तत इति॥ ततः विकर्मणः। कर्मादि कर्माकर्म च। इत्यादि इत्यनेनाद्यतृतीयपादयोजनां सूचयति। ‘कर्मणो विविच्य विकर्मादि बोद्धव्यम्, अकर्मणश्च विविच्य कर्मादि बोद्धव्यम्’ इति॥ ननु ‘कवयोऽप्यत्र मोहिताः’ इत्यनेन कर्मादेदुर्ज्ञेयत्वमुक्तम्। तत् पुनः किमर्थमुच्यते? इत्यत आह- नचेति॥ ज्ञातुं ‘स्वभावेन’ इति शेषः। एतच्च श्रोतुरधिकादरजननार्थमिति ज्ञेयम्॥ १७॥
कर्मादिस्वरूपनिरूपणम् (कर्तृत्वाभिमानत्यागः) / कर्मादिस्वरूपज्ञानस्य स्तुतिः
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः। स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत्॥ ४/१८॥
कर्मादिस्वरूपमाह- कर्मणीति॥ कर्मणि क्रियमाणे सति। अकर्म यः पश्येत्। विष्णोरेव कर्म, नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति। अकर्मणि सुप्त्यादौ, अकरणावस्थायाम्। परमेश्वरस्य कर्म यः पश्यति ‘अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादिकं करोति’ इति, स बुद्धिमान् ज्ञानी। एव च युक्तः योगयुक्तः। सर्वाकरणात् स एव च कृत्स्नकर्मकृत्, कृत्स्नफलवत्त्वात् ॥ १८॥
कर्मादिस्वरूपप्रपञ्चनम् (कामादिपरित्यागः)
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः। ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः॥ ४/१९॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो(ऽ)निराश्रयः। कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित् करोति सः॥ ४/२०॥
कामादित्यागोपायः
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः। शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥ ४/२१॥
यतचित्तात्मनो लक्षणम्
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वाऽपि न निबद्ध्यते॥ ४/२२॥
उपसंहारः
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः। यज्ञायाचरतः कर्म समग्रं प्रविलीयते॥ ४/२३॥
एतदेव प्रपञ्चयति यस्य इत्यादिना श्लोेकपञ्चकेन। उक्तप्रकारेण ज्ञानाग्निदग्धकर्माणम्॥ १९॥
नच कामसङ्कल्पाभावेनालम्। आसङ्गं स्नेहं च त्यक्त्वा। ज्ञानस्वरूपमाह पुनः नित्यतृप्त इति॥ नित्यतृप्तनिराश्रयेश्वरसरूपोऽहमस्मीति तथाविधः॥ २०॥
कामादित्यागोपायमाह- निराशीरिति॥ यतचित्तात्मा भूत्वा निराशीः इत्यर्थः। आत्मा मनः। परिग्रहत्यागोऽनभिमानम्। ‘नैव किञ्चित् करोति’ (४.२०) इत्यस्याभिप्रायमाह- नाप्नोति किल्बिषमिति॥ २१॥
यतचित्तात्मनो लक्षणमाह- यदृच्छालाभेति॥ कथं द्वन्द्वातीतत्वम्? इत्याह- समः सिद्धाविति॥ २२॥
उपसंहरति- गतसङ्गस्येति॥ गतसङ्गस्य फलस्नेहरहितस्य। मुक्तस्य शरीराद्यनभिमानिनः। ज्ञानावस्थितचेतसः परमेश्वरज्ञानिनः।
ज्ञानावस्थितचेतस्त्वस्पष्टीकरणम् / अभिमानत्यागादिस्वरूपविवेचनम्
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्। ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म समाधिना॥ ४/२४॥
ज्ञानवास्थितचेतस्त्वं स्पष्टयति – ब्रह्मार्पणमिति॥ सर्वमेतद् ब्रह्म इत्युच्यते। तदधीनसत्ताप्रतीतित्त्वात्। नतु तत्स्वरूपत्वात्।
उक्तं हि- “त्वदधीनं यतः सर्वमतः सर्वो भवानिति। वदन्ति मुनयः सर्वे नतु सर्वस्वरूपतः॥” इति पाद्मे।
“सर्वं तत्प्रज्ञानेत्रम्” ऐतरेयोपनिषदि २/५/३ इति च। “एतं ह्येव बह्वृचाः” ऐतरेयारण्यके २/८/३/७ इत्यादि च। समाधिना सह ब्रह्मैव कर्म॥ २४॥
तत्प्रपञ्चनपूर्वकं यज्ञभेदनिरूपणम्
दैवमेवापरे यज्ञं योगिनः पर्युपासते। ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति॥ ४/२५॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति। शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति॥ ४/२६॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे। आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते॥ ४/२७॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे। स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः॥ ४/२८॥
अपाने जुह्वनि प्राणं प्राणेऽपानं तथापरे। प्राणापानगती रुद्ध्वा प्राणायामपरायणाः॥ ४/२९॥
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति।
यज्ञकरणफलम्
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः॥ ४/३०॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम्।
यज्ञाकरणे दोषः नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम॥ ४/३१॥
यज्ञभेदानाह- दैवमित्यादिना॥ दैवं भगवन्तम्। स एव तेषां यज्ञः। भगवदुपासनम्। यज्ञम् इति क्रियाविशेषणम्। नान्यत् तेषामस्ति यतीनां केषाञ्चित्। यज्ञं भगवन्तम्। “यज्ञेन यज्ञम्”, ऋग्वेदसंहितायां १/१६४/५० “यज्ञो विष्णुर्देवता” इत्यादिश्रुतिः (भ्यः)। यज्ञेन प्रसिद्धेनैव। यज्ञं प्रति जुह्वति इति सर्वत्र समं “तं यज्ञम्” ऋग्वेदसंहितायां १०/९०/७ इत्यादौ।
उक्तं च- “विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना। अयजन्मानसे यज्ञे पितरं प्रपितामहः॥” इति॥ २५॥
आत्मसंयमाख्योपायाग्नौ॥ २७॥
द्रव्यं जुह्वतीति द्रव्ययज्ञाः तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञाः इत्यादि। इदं तपो हविस्तद्ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः। तदर्पण एव च होमबुद्धिः॥ २८॥
अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति, अपानं च प्राणे। कुम्भकस्था एव भवन्तीत्यर्थः॥ २९॥
नियताहरत्वेनैव प्राणशोषात् प्राणान् प्राणेषु जुह्वति। “यच्छेद् वाङ्मनसी प्राज्ञस्तद् यच्छेत् प्राण आत्मनि” इत्यादिश्रुत्युक्तप्रकारेण वा। अन्यदपि ग्रन्थान्तरे सिद्धम्। “यदस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः” इति॥ ३०॥
यज्ञभेदोपसंहारः
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे॥ ४/३२॥
ब्रह्मणः परमात्मनः मुखे। “अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च” इति वक्ष्यति। मानसिकवाचिककायिककर्मजा एव हि ते सर्वे। एवं ज्ञात्वा तानि कर्माणि कृत्वा विमोक्ष्यसे। युद्धं परित्यज्य यन्मोक्षार्थं करिष्यसि तदपि कर्म। अतो विहितं न त्याज्यमिति भावः॥ ३२॥
ज्ञानमाहात्म्यप्रकरणम्
यज्ञभेदेषु ज्ञानयज्ञस्योत्तमत्वम् (ज्ञानस्तुतिः)
श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञानयज्ञः परन्तप। सर्वं कर्मा(ऽ)खिलं पार्थ ज्ञाने परिसमाप्यते॥ ४/३३॥
अखिलम् उपासनाद्यङ्गयुक्तम्। ज्ञानफलमेवेत्यर्थः॥ ३३॥
ज्ञानसम्पादनविधिः
तद् विद्धि प्रणिपातेन परिप्रश्रेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥ ४/३४॥
इदानीमपि ज्ञान्येव। तथाऽप्यभिभवान्मोहः। मा तूक्ता॥ ३४॥
उपदेक्ष्यमाणज्ञानस्तुतिः
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव। येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि॥ ४/३५॥
येन ज्ञानेन मयि आत्मभूते सर्वभूतानि अथो तस्मादेव मोहनाशात् पश्यसि॥ ३५॥
करणभूतज्ञानस्तुतिः
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥ ४/३६॥
यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन। ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा॥ ४/३७॥
नहि ज्ञानेन सदृशं पवित्रमिह विद्यते। तत् स्वयं योगसंसिद्धः कालेनात्मनि विन्दति॥ ४/३८॥
करणभूतं ज्ञानं स्तौति पुनः श्लोकत्रयेण॥ ३६॥
ज्ञानस्यान्तरङ्गसाधनं ज्ञानफलं च
श्रद्धावाँल्लभते ज्ञानं मत्परः संयतेन्द्रियः। ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति॥ ४/३९॥
ज्ञानविरोधि तत्फलं च
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति। नायं लोकोऽस्ति न परो न सुखं संशयात्मनः॥ ४/४०॥
ज्ञानसाधनानुवादपूर्वकं ज्ञानफलम्
योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्। आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय॥ ४/४१॥
कर्मकर्तव्यत्वोपसंहारः
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत॥ ४/४२॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानयोगो नाम चतुर्थोऽध्यायः॥ ४२ श्लोकाः॥ आदितः २०४ श्लोकाः॥
तत्साधनं विरोधि फलं च तदुत्तरैरुक्त्वोपसंहरति॥ ४२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः॥
कर्मसन्न्यासयोगः
योगसन्न्यासयोराधिक्यविषयकः प्रश्नः
अर्जुन उवाच-
सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्॥ ५/१॥
तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन।
“यदृच्छालाभसन्तुष्टः” इत्यादिना सन्न्यासम्। “कुरु कर्मैव” इत्यादिना कर्मयोगं च।
नियमनादिना सकललोककर्षणात् कृष्णः।
तच्चोक्तम्- “यतः कर्षसि देवेश नियम्य सकलं जगत्। अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः॥” गीतायां ४/१५ इति महाकौर्मे।
सन्न्यासशब्दार्थं भगवानेव वक्ष्यति। अयं प्रश्नाशयः- यदि सन्न्यासः श्रेयोऽधिकः स्यात्, तर्हि सन्न्यासस्येषद् विरोधि युद्धमिति॥ १॥
सन्न्यासाद् योगस्याधिक्यम्
श्रीभगवानुवाच-
सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते॥ ५/२॥
नायं सन्न्यासो यत्याश्रमः। “द्वन्द्वत्यागात् तु सन्न्यासान्मत्पूजैव गरीयसी” इति वचनात्। “तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्” महानारायणोपनिषदि १६/१२ इति च।
“सन्न्यासस्तु तुरीयो यो निष्क्रियाख्यः सधर्मकः। न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते। तद्भक्तोऽपि हि यद् गच्छेद् तद्गृहस्थो न धार्मिकः। मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते। यदाऽधिकारो भवति ब्रह्मचार्यपि प्रव्रजेत्॥” इति नारदीये। “ब्रह्मचर्यादेव प्रव्रजेत्” जाबालोपनिषदि ४/१ “यदहरेव विरजेत्” जाबालोपनिषदि ४/२ इति च। “सन्न्यासे तु तुरीये वै प्रीतिर्मम गरीयसी। येषामत्राधिकारो न तेषां कर्मेति निश्चयः॥” इत्यादेश्च ब्राह्मे।
अतो नात्राश्रमः सन्न्यास उक्तः॥ २॥
सन्न्यासशब्दार्थः
ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति। निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते॥ ५/३॥
सन्न्यासशब्दार्थमाह- ज्ञेय इति॥ सन्न्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति- ज्ञेय इति॥ ३॥
सन्न्यासाद् योगस्याधिक्ये बाधकनिरासः
साङ्ख्ययोगौ पृथग् बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्॥ ५/४॥
सन्न्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः। “न तस्य तत्वग्रहणाय” भागवते ५/११/३ इत्यादौ। अतः कथं सोऽवमः? इत्यत आह- साङ्ख्ययोगाविति॥ उभयोरप्यन्तरङ्गत्वे न विरोधः।
“अग्निमुग्धो हैव धूमतान्तः स्वं लोकं न प्रत्यभिजानाति”, तैत्तिरीयब्राह्मणे ३/१०/११ “मा वः पदव्यः पितरस्मादाश्रिता या यज्ञशालासनधूमवर्त्मनाम्” भागवते ४/४/२१ इत्यादि तु काम्यकर्मविषयमिति भावः। ये त्वन्यथा वदन्ति ते बालाः॥ ४॥
यत् साङ्ख्यैः प्राप्यते स्थानं तद् योगैरपि गम्यते। एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति॥ ५/५॥
‘एकमपि’ (५.४) इत्यस्याभिप्रायमाह- यत् साङ्ख्यैरिति॥ योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इत्यर्थः॥ ५॥
सन्न्यासाद् योगस्याधिक्ये साधनोक्तिः
सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥ ५/६॥
इतश्च सन्न्यासाद् योगो वर इत्याह- सन्न्यासस्त्विति॥ योगाभावे मोक्षादिफलं न भवति। अतः कामजयादिदुःखमेव तस्य। मोक्षाद्येव हि फलम्। अन्यत् तत्फलमल्पत्वादफलमेवेत्याशयः। तच्चोक्तम्- “विना मोक्षफलं यत् तु न तत् फलमुदीर्यते” इति पाद्मे।
यत् तु महाफलयोग्यं तस्याल्पं फलमेव न भवति। यथा पद्मरागस्य तण्डुलमुष्टिः। महाफलश्च योगयुक्तश्चेत् सन्न्यास इत्याह- योगयुक्त इति॥ मुनिः सन्न्यासी। तच्चोक्तम्- “स हि लोके मुनिर्नाम यः कामक्रोधवर्जितः” इति॥ ६॥
सन्न्यासफलप्रपञ्चनम्
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः। सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते॥ ५/७॥
एतदेव प्रपञ्चयति- योगयुक्त इति॥ सर्वभूतात्मभूतः परमेश्वरः। “यच्चाप्नोति” महाभारते ?? इत्यादेः। स आत्मभूतः स्वसमीपं प्रत्यादानादिकर्ता यस्य सः सर्वभूतात्मभूतात्मा॥ ७॥
सन्न्यासस्पष्टीकरणम्
नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्ववित्। पश्यञ्शृण्वन् स्पृशञ्चिध्रन्नश्नन् गच्छन् स्वपञ्श्वसन्॥ ५/८॥
प्रलपन् विसृजन् गृह्णन्नुन्मिषन् निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥ ५/९॥
सन्न्यासं स्पष्टयति पुनः श्लोकद्वयेन॥ ८,९॥
समुच्चितयोरेव सन्न्यासयोगयोः फलमिति नियमनम्
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥ ५/१०॥
सन्न्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह- ब्रह्मणीति॥ साधननियमस्योपचारत्वनिवृत्त्यर्थं पुनःपुनः फलकथनम्॥ १०॥
तत्राचारस्य प्रमाणतया निरूपणम्
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये॥ ५/११॥
एवञ्चाचार इत्याह- कायेनेति॥ ११॥
सन्न्यासयोगयोरेव फलम्, नान्यस्येति नियमनम्
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्। अयुक्तः कामकारेण फले सक्तो निबद्ध्यते॥ ५/१२॥
पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफलमाह- युक्त इति॥ युक्तः योगयुक्तः ॥ १२॥
पुनः सन्न्यासशब्दार्थः
सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन् न कारयन्॥ ५/१३॥
पुनः सन्न्यासशब्दार्थं स्पष्टयति- सर्वकर्माणीति॥ मनसा इति विशेषणादभिमानत्यागः॥ १३॥
नास्त्येव वस्तुतस्तु जीवस्य स्वतन्त्रकर्तृत्वम्
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते॥ ५/१४॥
नच करोति वस्तुत इत्याह- न कर्तृत्वमिति॥ प्रभुः हि जीवो जडमपेक्ष्य॥ १४॥
तथा प्रवर्तमानस्य फलम्
नादत्ते कस्यचित् पापं नचैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥ ५/१५॥
ज्ञानप्रकरणम्
अज्ञाननाशकनिरूपणम्
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्॥ ५/१६॥
ज्ञानमेवाज्ञाननाशकमित्याह- ज्ञानेनेति॥ प्रथमज्ञानं परोक्षम्॥ १६॥
अपरोक्षज्ञानस्य साक्षात्साधननिरूपणम्
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥ ५/१७॥
अपरोक्षज्ञानाव्यवहितसाधनमाह- तद्बुद्धय इति॥ १७॥
अपरोक्षज्ञानस्य साधनान्तरम्
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥ ५/१८॥
परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनमित्याशयवानाह- विद्येति॥ १८॥
साम्यदर्शनस्य स्तुतिः
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥ ५/१९॥
तदेव स्तौति- इहैवेति॥ १९॥
सन्न्यासयोगज्ञानानां मिलित्वा प्रपञ्चनम्
सन्न्यासप्रपञ्चनम्
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम्। स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः॥ ५/२०॥
सन्न्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण॥ २०॥
योगस्याधिक्यम् (योगरूपसन्न्यास्य निःश्रेयसकरत्वोपपादनम्)
बाह्मस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत् सुखम्। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥ ५/२१॥
पुनर्योगस्याधिक्यं स्पष्टयति- बाह्यस्पर्शेष्विति॥ कामरहितः आत्मनि यत् सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत् तदेव अक्षयं सुखं विन्दति॥
ब्रह्मविषयो योगो ब्रह्मयोगः। ध्यानादियुक्तस्यैवात्मसुखमक्षयम्, अन्यथा नेत्यर्थः॥ २१॥
सन्न्यासार्थं कामभोगनिन्दा
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥ ५/२२॥
सन्न्यासार्थं कामभोगं निन्दयति- ये हीति॥ २२॥
सन्न्यासार्थं कामत्यागप्रशंसा
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात्। कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥ ५/२३॥
तत्परित्यागं प्रशंसति- शक्नोतीति॥ कामक्रोधोद्भवं वेगं सोढुं शक्नोति, शरीरविमोक्षणात् प्राक्। यथा मनुष्यशरीरे सोढुं सुशकं तथा नान्यत्रेति भावः। ब्रह्मलोकादिस्तु जितकामानामेव भवति॥ २३॥
ज्ञानिलक्षणप्रपञ्चनम्
योऽन्तःसुखोऽन्तरारामस्तथाऽन्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति॥ ५/२४॥
ज्ञानिलक्षणं प्रपञ्चयत्युत्तरैः श्लोकैः। आरामः परदर्शनादिनिमित्तं सुखम्। अत्र तु परमात्मदर्शनादिनिमित्तं तत्। सुखं तूपद्रवक्षये व्यक्तम्। अत्र तु कामादिक्षये व्यक्तमात्मसुखम्। स्वयञ्ज्योतिष्ट्वाद् भगवतः।
तद्व्यक्तेः अन्तर्ज्योतिः। सर्वेषामन्तर्ज्योतिष्ट्वेऽपि व्यक्तेर्विशेषः। असम्प्रज्ञातसमाधीनां बाह्यादर्शनात्, दर्शनेऽप्यकिञ्चित्करत्वादेवशब्दः।
उक्तं चैतत्- “दर्शनस्पर्शसम्भाषाद् यत् सुखं जायते नृणाम्। आरामः स तु विज्ञेयः सुखं कामक्षयोदितम्॥” इति नारदीये।
“स्वज्योतिष्ट्वान्महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितः” इति च।
अन्तःसुखत्वादेः कारणमाह ब्रह्मणि भूत इति॥ २४॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः। छिन्नद्वैधा(ऽऽ)यतात्मानः सर्वभूतहिते रताः॥ ५/२५॥
पापक्षयाच्चैतद् भवतीत्याह- लभन्त इति॥ क्षीणकल्मषाः भूत्वा छिन्नद्वैधायतात्मानः। द्वेधाभावो द्वैधम्। संशयो विपर्ययो वा। तच्चोक्तम्- “विपर्ययः संशयो वा यद् द्वैधं त्वकृतात्मनाम्। ज्ञानासिना तु तच्छित्वा मुक्तसङ्गः परं व्रजेत्॥” इति च।
छिन्नद्वैधास्त एवायतात्मानः। दीर्घमनसः सर्वज्ञा इत्यर्थः। तत एव छिन्नद्वैधाः। तच्चोक्तम्- “क्षीणपापा महाज्ञाना जायन्ते गतसंशयाः” इति। छिन्नद्वैधा यतात्मान इति वा॥ २५॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्म निर्वाणं वर्तते विदितात्मनाम्॥ ५/२६॥
सुलभं च तेषां ब्रह्मेत्याह- कामक्रोधेति॥ अभितः सर्वतः॥ २६॥
ध्यानप्रकारनिरूपणम्
स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः। प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ॥ ५/२७॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः। विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः॥ ५/२८॥
ध्यानप्रकारमाह- स्पर्शानित्यादिना॥ बाह्यान् स्पर्शान् बहिः कृत्वा। श्रोत्रादीनि योगेन नियम्येत्यर्थः। चक्षुर्भ्रुवोरन्तरे कृत्वा भ्रुवोर्मध्यमवलोकयन्नित्यर्थः॥ उक्तं च- “नासाग्रे वा भ्रुवोर्मध्ये ध्यानी चक्षुर्निधापयेत्” इति। प्राणापानौ समौ कृत्वा कुम्भके स्थित्वेत्यर्थः॥ २७,२८॥
ध्येयनिरूपणम्
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥ ५/२९॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः॥ २९ श्लोकाः॥ आदितः २३३ श्लोकाः॥
ध्येयमाह- भोक्तारमिति॥ २९॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः॥
ध्यानयोगः
श्रीभगवानुवाच-
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स सन्न्यासी च योगी च न निरग्निर्नचाक्रियः॥ ६/१॥
ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन।
विवक्षितं सन्न्यासमाह योगेन सह- अनाश्रित इति॥ चतुर्थाश्रमिणोऽप्यग्निः क्रिया चोक्ता- “दैवमेव” गीतायां ४/२५ इत्यादौ। “अग्निर्ब्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृता” इति च। तस्मात् निरग्निरक्रियः सन्न्यासी योगी च न भवत्येव॥ १॥
यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव। नह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन॥ ६/२॥
सन्न्यासोऽपि योगान्तर्भूत इत्याह- यं सन्न्यासमिति॥ कामसङ्कल्पाद्यपरित्यागे कथमुपायवान् स्यादित्याशयः॥ २॥
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते॥ ६/३॥
कियत्कालं कर्म कर्तव्यम्? इत्यत आह- आरुरुक्षोर्मुनेरिति॥ योगम् आरुरुक्षोः उपायसम्पूर्तिमिच्छोः। योगारूढस्य सम्पूर्णोपायस्य। अपरोक्षज्ञानिन इत्यर्थः। कारणं परमसुखकारणम्॥
अपरोक्षज्ञानिनोऽपि समाध्यादिफलमुक्तम्। तस्य सर्वोपशमेन समाधिरेव कारणं प्राधान्येनेत्यर्थः। तथाऽपि यदा भोक्तव्योपरमः तदैव सम्यगसम्प्रज्ञातसमाधिर्जायते। अन्यदा तु भगवच्चरितादौ स्थितिः। तच्चोक्तम्- “ये त्वां पश्यन्ति भगवंस्त एव सुखिनः परम्। तेषामेव तु सम्यक् च समाधिर्जायते नृणाम्। भोक्तव्यकर्मण्यक्षीणे जपेन कथयाऽपि वा। वर्तयन्ति महात्मानस्तद्भक्तास्तत्परायणाः॥” इति।
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते। सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते॥ ६/४॥
योगारूढस्य लक्षणमाह- यदेति॥ सम्यगननुषङ्गस्तस्यैव भवति। उक्तं च- “स्वतो दोषलयो दृष्ट्वा त्वितरेषां प्रयत्नतः” इति॥ ४॥
उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत्। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ ६/५॥
स च योगारोहः प्रयत्नेन कर्तव्य इत्याह- उद्धरेदित्यादिना॥ ५॥
बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः। अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत्॥ ६/६॥
कस्य बन्धुरात्मेति? आह- बन्धुरात्मेति॥ आत्मा मनः। आत्मनः जीवस्य। आत्मना मनसा। आत्मानं जीवम्॥
आत्मैव मनः। आत्मना बुद्ध्या जीवेनैव वा। स हि बुद्ध्या विजयति॥ उक्तं च- “मनः परं कारणमामनन्ति” भागवते ११/२३/४३ “मन एव मनुष्याणां कारणं बन्धमोक्षयोः”, विष्णुपुराणे ६/७/२८ “उद्धरेन्मनसा जीवं न जीवमवसादयेत्। जीवस्य बन्धुः शत्रुश्च मन एव न संशयः॥” “जीवेन बुद्ध्या हि यदा मनो जितं तदा बन्धुः शत्रुरन्यत्र चास्य। ततो जयेद् बुद्धिबलो नरस्तद् देवे च भक्त्या मधुकैटभारौ॥” इत्यादि ब्रह्मवैवर्ते।
अनात्मनः अजितात्मनः पुरुषस्य, अजितमनस्कस्य। सदपि मनोऽनुपकारीत्यनात्मा। सन्नपि भृत्यो यस्य न भृत्यपदे वर्तते स ह्यभृत्यः। तस्यात्मा मन एव शत्रुवत् शत्रुत्वे वर्तते॥ ६॥
जितात्मनः प्रशान्तस्य परमात्मा समाहितः। शीतोष्णसुखदुःखेषु तथा मानापमानयोः॥ ६/७॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः। युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः॥ ६/८॥
जितात्मनः फलमाह- जितात्मन इति॥ जितात्मा हि प्रशान्तो भवति। न तस्य मनः प्रायो विषयेषु गच्छति। तदा च परमात्मा सम्यगाहितः। हृदि सन्निहितो भवति। स अपरोक्षज्ञानी भवतीत्यर्थः॥
अपरोक्षज्ञानिनो लक्षणं स्पष्टयति- शीतोष्णेत्यादिना॥ शीतोष्णादिषु कूटस्थः। ज्ञानविज्ञानतृप्तात्मा, विजितेन्द्रियः इति कूटस्थत्वे हेतुः। विज्ञानं विशेषज्ञानम्। अपरोक्षज्ञानं वा॥
तच्चोक्तम्- “सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः। देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्॥” इति। “श्रवणान्मननाच्चैव यज्ज्ञानमुपजायते। तज्ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत्॥” “विज्ञानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथा” इत्यादि। कूटस्थः निर्विकारः। कूटवत् स्थित इति व्युत्पत्तेः। कूटम् आकाशः। “कूटं खं विदलं व्योम सन्धिराकाश उच्यते” इत्यभिधानात्। योगी योगं कुर्वन्। युक्तो योगसम्पूर्णः। एवम्भूतो योगानुष्ठाता योगसम्पूर्ण उच्यते इत्यर्थः॥ ७,८॥
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु। साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते॥ ६/९॥
स एव च सर्वस्माद् विशिष्यते साधुपापादिषु समबुद्धिः। जीवचितः परमात्मनः सर्वस्य तन्निमित्तकत्वस्य च सर्वत्रैकरूप्येण॥ चिद्रूपा एव हि जीवाः। विशेषस्त्वन्तःकरणकृतः। सर्वेषां साधुत्वादिकं सर्वमीश्वरकृतमेव। स्वतो न किञ्चिदपि॥
उक्तं चैतत् सर्वम्- “स्वतः सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः। जीवास्तेषां तु ये दोषास्त उपाधिकृता मताः। सर्वं चेश्वरतस्तेषां न किञ्चित् स्वत एव तु। समा एवं ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम्। एवं समा नृजीवास्तु विशेषो देवतादिषु। स्वाभाविकस्तु नियमादत एव सनातनः। असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि। गुणदोषौ मानवानां नित्यौ स्वाभाविकौ मतौ। गुणैकमात्ररूपास्तु देवा एव सदा मताः॥” इति ब्राह्मे।
नतु साधुपापादीनां पूजादिसाम्यम्। तत्र दोषस्मृतेः। “समानां विषमा पूजा विषमानां समा तथा। क्रियते येन देवोऽपि स्वपदाद् भ्रश्यते पुमान्॥” इति ब्राह्मे। “वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी। एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम् ॥” मनुस्मृतौ २/१३६ इति मानवे।
“गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः। सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति। वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात्। पूजा या विषमा दृष्टिः समा साम्यं विदुःखजम्॥” इति ब्रह्मवैवर्ते। सुहृदादिषु शास्त्रोक्तपूजादिकृतिरन्यूनानधिका या साऽपि समा मता। तदप्याहुः- “यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च। तथा करोति पूजादि समबुद्धिः स उच्यते॥” इति गारुडे।
प्रत्युपकारनिरपेक्षयोपकारकृत् सुहृत्। क्लेशस्थानं निरूप्य यो रक्षां करोति स मित्रम्। अरिर्वधादिकर्ता। कर्तव्ये उपकारे अपकारे च य उदास्ते स उदासीनः। कर्तव्यमुभयमपि यः करोति स मध्यमः। अवासितकृद् द्वेष्यः। आह चैतत्- “द्वेष्योऽवासितकृत् कार्यमात्रकारी तु मध्यमः। प्रियकृत् प्रियो निरूप्यापि क्लेशं यः परिरक्षति। स मित्रमुपकारं त्वनपेक्ष्योपकारकृत्। यस्ततः स सुहृत् प्रोक्तः शत्रुश्चापि वधादिकृत्॥” इति॥ ९॥
योगी युञ्जीत सततमात्मानं रहसि स्थितः। एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥ ६/१०॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्॥ ६/११॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः। उपविश्यासने युञ्ज्याद् योगमात्मविशुद्धये॥ ६/१२॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः। सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्॥ ६/१३॥
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत मत्परः॥ ६/१४॥
युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति॥ ६/१५॥
समाधियोगप्रकारमाह- योगी युञ्जीत इत्यादिना॥ (युञ्जीत) समाधियोगयुक्तं कुर्यात्। आत्मानं मनः॥ १०॥
योगं समाधियोगं युञ्ज्यात्॥ १२॥
निर्वाणपरमां शरीरत्यागोत्तरकालीनाम्॥ १५॥
नात्यश्नतस्तु योगोऽस्ति नचैकान्तमनश्नतः। नचातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन॥ ६/१६॥
अनशनादिनिषेधोऽशक्तस्य।
उक्तं हि- “निद्राशनभयश्वासचेष्टातन्द्र्यादिवर्जनम्। कृत्वाऽऽनिमीलिताक्षस्तु शक्तो ध्यायन् प्रसीदति॥” इति नारदीये॥ १६॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु। युक्तस्वप्नावबोधस्य योगो भवति दुःखहा॥ ६/१७॥
युक्ताहारविहारस्य सोपायाहारादेः। यावता श्रमाद्यभावो भवति तावदाहारादेरित्यर्थः॥ १७॥
यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा॥ ६/१८॥
आत्मनि भगवति॥ १८॥
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः॥ ६/१९॥
आत्मनो योगं भगवद्विषयं योगम्॥ १९॥
यत्रोपरमते चित्तं निरुद्धं योगसेवया। यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति॥ ६/२०॥
आत्मना मनसा। आत्मनि देहे। आत्मानं भगवन्तं पश्यन्॥ २०॥
सुखमात्यन्तिकं यत् तद् बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र नचैवायं स्थितश्चलति तत्त्वतः॥ ६/२१॥
तत्त्वतः भगवद्रूपात्॥ २१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः। यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते॥ ६/२२॥
तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम्। स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा॥ ६/२३॥
दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः। न केवलमुत्पन्नं दुःखं (वि)नाशयति, उत्पत्तिमेव निवारयतीति दर्शयति- संयोगशब्देन। निश्चयेन योक्तव्यः योक्तव्य एव बुभूषुणेत्यर्थः ॥ २३॥
सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः। मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥ ६/२४॥
सर्वान् सर्वविषयान्। अशेषतः एकैकविषयोऽपि कामः स्वल्पः कादाचित्कोऽपि न कर्तव्य इत्यर्थः। मनसैव नियन्तुं शक्यते नान्येनेत्येवशब्दः॥
शनैःशनैरुपरमेद् बुद्ध्या धृतिगृहीतया। आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥ ६/२५॥
बुद्धेः कारणत्वं मनोनिग्रहे, आत्मरमणे च॥ २५॥
यतोयतो निश्चरति मनश्चञ्चलमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्॥ ६/२६॥
यतोयतः यत्रयत्र। “यतोयतो धावति” भागवते १०/१/४२ इत्यादिप्रयोगात्। आत्मन्येव वशं नयेत् आत्मविषय एव वशीकुर्यादित्यर्थः॥ २६॥
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम्। उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्॥ ६/२७॥
एवं युञ्जन् सदाऽऽत्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते॥ ६/२८॥
पूर्वश्लोकोक्तं प्रपञ्चयति- एवं युञ्जन्निति॥ २८॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि। ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः॥ ६/२९॥
ध्येयमाह- सर्वभूतस्थमिति॥ सर्वभूतस्थमात्मानं परमेश्वरम्। सर्वभूतानि चात्मनि परमेश्वरे। तं च परमेश्वरं ब्रह्मतृणादावैश्वर्यादिना साम्येन पश्यति। तच्चोक्तम्- “आत्मानं सर्वभूतेषु भगवन्तमवस्थितम्। अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि॥” भागवते ३/२५/४७ इति। “समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्” गीतायां १३/२८ इति च॥ २९॥
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥ ६/३०॥
फलमाह- यो मामिति॥ तस्याहं न प्रणश्यामि इति। सर्वदा योगक्षेमवहः स्यामित्यर्थः। स च मे न प्रणश्यति सर्वदा मद्भक्तो भवति। सत्यपि स्वामिन्यरक्षत्यनाथः। एवं भृत्येऽप्यभृत्य इति हि प्रसिद्धिः। उक्तं च- “सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति। अचला तस्य भक्तिः स्यात् योगक्षेमं वहाम्यहम् ॥” इति गारुडे॥ ३०॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥ ६/३१॥
एतदेव स्पष्टयति- सर्वभूतस्थितमिति॥ एकत्वमास्थितः सर्वत्र एक एवेश्वर इति स्थितः। सर्वप्रकारेण वर्तमानोऽपि मय्येव वर्तते। एवमपरोक्षं पश्यतो ज्ञानफलं नियतमित्यर्थः। तथाऽपि प्रायो नाधर्मं करोति। कुर्वतस्तु महच्चेत् दुःखसूचकं भवतीत्युक्तं पुरस्तात्। आह च- “कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत्। प्रमादात्तु कृतं पापं स्वल्पं भस्मीभविष्यति। आदिराजैस्तथा देवैर्ऋषिभिः क्रियते कियत्। बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत्॥” इति॥ ३१॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखं वा यदि वा दुःखं स योगी परमो मतः॥ ६/३२॥
साम्यं प्रकारान्तरेण व्याचष्टे- आत्मौपम्येनेति॥ ३२॥
अर्जुन उवाच-
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन। एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम्॥ ६/३३॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥ ६/३४॥
एतस्य योगस्य स्थिरां स्थितिं न पश्यामि। मनसः चञ्चलत्वात्।
उक्तं च- “मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य वै स्थिरा। विनाऽभ्यासं न शक्या स्याद् वैराग्याद् वा न संशयः॥” इति व्यासयोगे॥ ३४,३५॥
श्रीभगवानुवाच-
असंशयं महाबाहो मनो दुर्निग्रहं चलम्। अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ ६/३५॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः॥ ६/३६॥
नच कदाचित् स्वयमेव मनो नियम्यते। “शुभेच्छारहितानां च द्वेषिणां च रमापतौ। नास्तिकानां च वै पुंसां सदा मुक्तिर्न युज्यते॥” इति निषेधाद् ब्राह्मे॥ ३६॥
अर्जुन उवाच-
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः। अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति॥ ६/३७॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति। अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि॥ ६/३८॥
एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः। त्वदन्यः संशयस्यास्य छेत्ता नह्युपपद्यते॥ ६/३९॥
अयतिः अप्रयत्नः॥ ३७॥
श्रीभगवानुवाच-
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते। नहि कल्याणकृत् कश्चिद् दुर्गतिं तात गच्छति॥ ६/४०॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते॥ ६/४१॥
अथवा योगिनामेव कुले भवति धीमताम्। एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्॥ ६/४२॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्। यतते च ततो भूयः संसिद्धौ कुरुनन्दन॥ ६/४३॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः। जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते॥ ६/४४॥
योगस्य जिज्ञासुरपि, ज्ञातव्यो मया योग इति यस्यातीवेच्छा सोऽपि शब्दब्रह्म अतिवर्तते परं ब्रह्म प्राप्नोतीत्यर्थः॥ ४४॥
प्रयत्नाद् यतमानस्तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धस्ततो याति परां गतिम्॥ ६/४५॥
नैकजन्मनीत्याह- प्रयत्नादिति॥ जिज्ञासुर्ज्ञात्वा प्रयत्नं करोति। एवमनेकजन्मभिः संसिद्धोऽपरोक्षज्ञानी भूत्वा परां गतिं याति। आह च- “अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः। ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान्। विशेन्नारायणं देवं नान्यथा तु कथञ्चन॥” इति नारदीये॥ ४५॥
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद् योगी भवार्जुन॥ ६/४६॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना। श्रद्धावान् भजते यो मां स मे युक्ततमो मतः॥ ६/४७॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम षष्ठोऽध्यायः॥ ४७ श्लोकाः॥ आदितः २८० श्लोकाः॥
ज्ञानिभ्यः योगज्ञानिभ्यः। तपस्विभ्यः कृच्छ्रादिचारिभ्यः। उक्तं च- “कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते। तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः॥ ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम्॥” इति गारुडे। “अज्ञात्वा ध्यायिनो ध्यानाज्ज्ञानमेव विशिष्यते। ज्ञात्वा ध्यानं ज्ञानमात्राद् ध्यानादपि तु दर्शनम्। दर्शनादपि भक्तेश्च न किञ्चित् साधनाधिकम्॥” इति च नारदीये॥ ४६-४७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः॥
ज्ञानविज्ञानयोगः
उपोद्घातः
योगज्ञानयोः सङ्गतिः
श्रीभगवानुवाच-
मथ्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु॥ ७/१॥
साधनं प्राधान्येनोक्तमतीतैरध्यायैः। उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाह।
आसक्तमनाः अतीव स्नेहयुक्तमनाः। मदाश्रयः भगवानेव सर्वं मया कारयति, स एव च मे शरणम्, तस्मिन्नेवाहं स्थित इति स्थितः। ‘असंशयम्’, ‘समग्रम्’ इति क्रियाविशेषणम्॥ १॥
ज्ञानविज्ञानोपदेशप्रतिज्ञा
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते॥ ७/२॥
इदं मद्विषयं ज्ञानम्। विज्ञानं विशेषज्ञानम्॥ २॥
ज्ञानस्य दौर्लभ्यम्
मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥ ७/३॥
दौर्लभ्यं ज्ञानस्याह- मनुष्याणामिति॥ ३॥
ज्ञाननिरूपणम्
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा॥ ७/४॥
प्रतिज्ञातं ज्ञानमाह- भूमिरित्यादिना॥ महतोऽहङ्कार एवान्तर्भावः॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत्॥ ७/५॥
अपरा अनुत्तमा। वक्ष्यमाणमपेक्ष्य। जीवभूता श्रीः। जीवानां प्राणधारिणी। चिद्रूपा। भूता = सर्वदा सती। “एतन्महद् भूतम्” बृहदारण्यकोपनिषद ?? इति श्रुतेः। जगाद च- “प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा। अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाऽष्टधा पुनः। महान् बुद्धिर्मनश्चैव पञ्च भूतानि चेति ह। अवरा सा जडा श्रीश्च परेयं धार्यते तया। चिद्रूपा सा त्वनन्ता च अनादिनिधना परा। यत्समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः। नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि। ताभ्यामिदं जगत् सर्वं हरिः सृजति भूतराट्॥” इति नारदीये॥ ५॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा॥ ७/६॥
न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्मदैश्वर्यम् इत्याह- अहमिति॥ प्रभवादेः सत्ताप्रतीत्यादेः कारणत्वात् तद्भोक्तृत्वाच्च प्रभव इत्यादि॥
तथाच श्रुतिः- “सर्वकामः सर्वकर्मा सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः” छान्दोग्योपनिषदि ३/२/९ इति।
आह च- “स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता। यतः सर्वस्य तेनाहं सर्वोऽस्मीत्यृषिभिः स्तुतः। सुखरूपस्य भोक्तृत्वान्नतु सर्वस्वरूपतः। आगमिष्यत् सुखं चापि तच्चास्त्येव सदाऽपि तु। तथाऽप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च॥” इति नारदीये।
विज्ञानसूचनम्
मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय। मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव॥ ७/७॥
अहमेव परतरः। मत्तोऽन्यत् परतरं न किञ्चिद् अपि॥ ७॥
विज्ञाननिरूपणम्
रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शाशिसूर्ययोः। प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु॥ ७/८॥
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ। जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥ ७/९॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्। बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्॥ ७/१०॥
बलं बलवतां चाहं कामरागविवर्जितम्। धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ॥ ७/११॥
इदं ज्ञानम्। ‘रसोऽहम्’ इत्यादि विज्ञानम्। अबादयोऽपि तत एव। तथाऽपि रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोऽपि नियामकः। नत्वबादिनियमानुबद्धो रसादिस्तत्सारत्वादिश्चेति दर्शयति ‘अप्सु रसः’ इत्यादिविशेषशब्दैः। भोगश्च विशेषतो रसादेरिति। उपासनार्थं च॥
उक्तं च गीताकल्पे- “रसादीनां रसादित्वे स्वभावत्वे तथैव च। सारत्वे सर्वधर्मेषु विशेषेणापि कारणम्। सारभोक्ता च सर्वत्र यतोऽतो जगदीश्वरः। रसादिमानिनां देहे स सर्वत्र व्यवस्थितः। अबादयः पार्षदा ध्येयः स ज्ञानिनां हरिः। रसादिसम्पत्त्या अन्येषां वासुदेवो जगत्पतिः॥” इति च।
“स्वभावो जीव एव च” भागवते २/१/१२ “सर्वस्वभावो नियतस्तेनैव किमुतापरम्” “न तदस्ति विना यत् स्यात् मया भूतं चराचरम्” गीतायां १०/३९ इति च। ‘धर्माविरुद्धः’, ‘कामादिविवर्जितम्’ इत्याद्युपासनार्थम्। उक्तं च गीताकल्पे- “धर्माविरुद्धकामेऽसावुपास्यः काममिच्छता। विहीने कामरागादेर्बले च बलमिच्छता। ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति सः॥” इत्यादि।
‘पुण्यो गन्धः’ इति भोगापेक्षया। तथाच श्रुतिः- “पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति” बृहदारण्यकोपनिषदि ३/६/२७ “ऋतं पिबन्तौ सुकृतस्य लोके”🔗 काठकोपनिषदि १/३/१ इत्यादिका। ऋतं च पुण्यम्। “ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते” इत्यभिधानात्। “ऋतं तु मानसो धर्मः सत्यं स्यात् स प्रयोगगः” इति च।
नच “अनश्नन्नन्यो अभिचाकशीति”, आथर्वणोपनिषदि ३/१/१ “अन्यो निरन्नोऽपि बलेन भूयान्” भागवते ११/११/६ इत्यादिविरोधः। स्थूलानशनोक्तेः। आह च सूक्ष्माशनम्- “प्रविविक्ताहरतर इवैष भवत्यस्माच्छारीरादात्मनः” बृहदारण्यकोपनिषदि ६/२/३ इति।
नचात्र जीव उच्यते। “शारीरादात्मनः” इति भेदाभिधानात्। स्वप्नादिश्च शारीर एव। “शारीरस्तु त्रिधा भिन्नो जाग्रदादिष्ववस्थितेः” इति वचनाद् गारुडे। ‘अस्मात्’ इतीश्वरव्यावृत्त्यर्थम्। “शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसञ्ज्ञितः। अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः॥” इति वचनान्नारदीये।
भेदश्रुतेश्च। सति गत्यन्तरे पुरुषभेद एव कल्प्यो नत्ववस्थाभेदः। आह च- “प्रविविक्तभुग्यतो ह्यस्माच्छारीरात् पुरुषोत्तमः। अतोऽभोक्ता च भोक्ता च स्थूलाभोगात् स एव तु॥” इति गीताकल्पे॥ ९-११॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान् विद्धि नत्वहं तेषु ते मयि॥ ७/१२॥
नत्वहं तेषु इति तदनाधारत्वमुच्यते। उक्तं च- “तदाश्रितं जगत् सर्वं नासौ कुत्रचिदाश्रितः” इति गीताकल्पे॥ १२॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम्॥ ७/१३॥
तर्हि कथमेवं न ज्ञायसे? इत्यत आह- त्रिभिरिति॥ तादात्म्यार्थे मयट्। तच्चोक्तम्- “तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा” इति। नहि गुणकार्यभूता माया। ‘गुणमयी’ इति च वक्ष्यति।
सिद्धं च कार्यस्यापि तादात्म्यम्। “तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः” इति व्यासयोगे। भावैः पदार्थैः।
सर्वे भावा दृश्यमाना गुणमया एत एवेति दर्शयति- एभिरिति॥ ज्ञानिव्यावृत्त्यर्थम् इदमिति। गुणमयदेहादिकं दृष्ट्वेश्वरदेहोऽपि तादृश इति मायामोहित इत्यर्थः। जगाद च व्यासयोगे- “गौणान् ब्रह्मादिदेहादीन् दृष्ट्वा विष्णोरपीदृशः। देहादिरिति मन्वानो मोहितोऽज्ञो जनो भृशम्॥” इति। एभ्यः गुणमयेभ्यः। “गुणेभ्यश्च परम्” गीतायां १४/१९ इति वक्ष्यमाणत्वात्। “केवलो निर्गुणश्च” श्वेताश्वतरोपनिषदि ६/११ इत्यादिश्रुतिभ्यश्च। “त्रैगुण्यवर्जितम्” महाभारते १/१/१ इति चोक्तम्॥ १३॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते॥ ७/१४॥
कथमनादिकाले मोहानत्ययो बहूनाम्? इत्यत आह- दैवीति॥ अयमाशयः। माया ह्येषा मोहिका। सा च सृष्ट्यादिक्रीडादिमद्देवसम्बन्धित्वादतिशक्तेर्दुरत्यया। तथा हि देवताशब्दार्थं पठन्ति- “दिवु क्रीडा-विजिगीषा-व्यवहार-द्युति-स्तुति-कान्ति-गतिषु” काशकृत्स्न धा.पा. इति। कथं? दैवी। मदीयत्वात्। अहं हि देव इति। अब्रवीच्च- “श्रीर्भूर्दुर्गेति या भिन्ना महामाया तु वैष्णवी। तच्छक्त्यनन्तांशहीनाऽथापि तस्याश्रयात् प्रभोः। अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिकलाऽपि हि। तेषां दुरत्ययाऽप्येषा विना विष्णुप्रसादतः॥” इति च व्यासयोगे।
तर्हि न कथञ्चिदत्येतुं शक्यत इत्यत आह- मामेवेति॥ अन्यत् सर्वं परित्यज्य मामेव ये प्रपद्यन्ते गुर्वादिवन्दनं च मय्येव समर्पयन्ति। स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति। आह च नारदीये- “मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः। मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः॥” इति। “आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि” भागवते ११/२९/६ इति च॥ १४॥
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः॥ ७/१५॥
तर्हि सर्वेऽपि किमिति नात्यायन्? इत्यत आह- न मामिति॥ दुष्कृतित्वात् मूढाः। अत एव नराधमाः। अपहृतज्ञानत्वाच्च मूढाः। अत एव आसुरं भावमाश्रिताः। स च वक्ष्यते- “प्रवृत्तिं च निवृत्तिं च” गीतायां १६/७ इत्यादिना। अपहारोऽभिभवः। उक्तं चैतद् व्यासयोगे- “ज्ञानं स्वभावो जीवानां मायया ह्यभिभूयते” इति। असुषु रताः असुराः। तच्चोक्तं नारदीये- “ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ” इति॥ १५॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥ ७/१६॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते। प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः॥ ७/१७॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्। आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्॥ ७/१८॥
बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः॥ ७/१९॥
एकस्मिन्नेव भक्तिरित्येकभक्तिः। तच्चोक्तं गारुडे- “मय्येव भक्तिर्नान्यत्र एकभक्तिः स उच्यते” इति॥ १७॥
बहूनां जन्मनामन्ते ज्ञानवान् भवति। तच्चोक्तं ब्राह्मे- “बहुभिर्जन्मभिर्ज्ञात्वा ततो मां प्रतिपद्यते” इति॥ १९॥
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तन्तं नियममास्थाय प्रकृत्या नियताः स्वया॥ ७/२०॥
योयो यांयां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति। तस्यतस्याचलां श्रद्धां तामेव विदधाम्यहम्॥ ७/२१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहितान् हि तान्॥ ७/२२॥
अन्तवत् तु फलं तेषां तद् भवत्यल्पमेधसाम्। देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि॥ ७/२३॥
प्रकृत्या स्वभावेन। “स्वभावः प्रकृतिश्चैव संस्कारो वासनेति च” इत्यभिधानात्॥ २०॥
यां यां ब्रह्मादिरूपां तनुम्। उक्तं च नारदीये- “अन्तो ब्रह्मादिभक्तानां मद्भक्तानामनन्तता” इति। “मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः” महाभारते १२/३३४/३ इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु। “अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते” इत्यादेश्च ब्रह्मवैवर्ते॥ २१, २२॥
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम्॥ ७/२४॥
को विशेषस्तवान्येभ्यः? इत्यत आह- अव्यक्तमिति॥ कार्यदेहादिवर्जितम्। तद्वान् इव प्रतीयस इत्यत आह- व्यक्तिमापन्नमिति॥ कार्यदेहाद्यापन्नम्॥
तच्चोक्तम्- “सदसतः परम्”, “न तस्य कार्यम्”, श्वेताश्वतरोपनिषदि ६/८ “अपाणिपादः”, श्वेताश्वतरोपनिषदि ३/१९ “आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्” इत्यादौ। भावं याथार्थ्यम्। तथाऽब्रवीच्च- “याथातथ्यमजानन्तः परं तस्य विमोहिताः” इत्यादि ॥ २४॥
नाहं प्रकाशः सर्वस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्॥ ७/२५॥
अज्ञानं च मदिच्छयेत्याह- नाहमिति॥ योगेन सामर्थ्योपायेन। मायया च। मयैव मूढो नाभिजानाति। तथाऽऽह पाद्मे- “आत्मनः प्रावृतिं चैव लोकचित्तस्य बन्धनम्। स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः॥” इति च॥ २५॥
वेदाहं समतीतानि वर्तमानानि चार्जुन। भविष्याणि च भूतानि मां तु वेद न कश्चन॥ ७/२६॥
नच मां माया बध्नातीत्याह- वेदेति॥ न कश्चन अतिसमर्थोऽपि स्वसामर्थ्यात् ॥ २६॥
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत। सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप॥ ७/२७॥
द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन। इच्छाद्वेषयोः प्रवृद्धयोर्नहि किञ्चिज्ज्ञातुं शक्यम्॥
कारणान्तरमेतत्। सर्गे सर्गकाले। आरभ्यैव। शरीरे हि सतीच्छादयः। पूर्वं त्वज्ञानमात्रम्॥ २७॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्। ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः॥ ७/२८॥
विपरीताश्च केचित् सन्तीत्याह- येषामिति॥ २८॥
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये। ते ब्रह्म तद् विदुः कृत्स्नमध्यात्मं कर्म चाखिलम्॥ ७/२९॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः। प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः॥ ७/३०॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः॥ ३० श्लोकाः॥ आदितः ३१० श्लोकाः॥
जरामरणमोक्षाय इत्यन्यत्कामव्यावृत्त्यर्थं मोक्षे सक्तिस्तुत्यर्थं वा। न विधिः। “मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्” इतीतरस्तुतेर्नारदीये। “नात्यन्तिकम्” भागवते ३/१५/४८ इति च।
‘देवानां गुणलिङ्गनामानुस्राविककर्मणाम्। सत्व एवैकमनसो वृत्तिः स्वाभाविका तु या। अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी। जरयत्याशु या कोशं निगीर्णमनलो यथा॥” भागवते ३/२६/३२-३३ इति लक्षणाच्च भागवते॥
आह च- सर्ववेदास्तु देवार्थाः देवा नारायणार्थकाः। नारायणस्तु मोक्षार्थे मोक्षो नान्यार्थ इष्यते॥ एवं मध्यमभक्तानामेकान्तानां न कस्यचित्। अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्॥” इति गीताकल्पे।
त एव च विदुः। “यमैवेष वृणुते”🔗 काठकोपनिषदि १/२/२३ इति श्रुतेः॥ २९, ३०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तमोऽध्यायः॥
अक्षरब्रह्मयोगः
अर्जुन उवाच-
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम। अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते॥ ८/१॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥ ८/२॥
मरणकालकर्तव्यगत्याद्यस्मिन्नध्याय उपदिशति।
श्रीभगवानुवाच-
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः॥ ८/३॥
परममक्षरं ब्रह्म। वेदादिशङ्कानिवृत्त्यर्थमेतत्॥
आत्मन्यधि यत् तत् अध्यात्मम्। आत्माधिकारे यत् तदिति वा। तथा हि जैवः स्वभावः।
स्वाख्यो भावः स्वभाव इति व्युत्पत्त्या जीवो वा स्वभावः सर्वदा अस्त्येवैकप्रकारेणेति भावः। अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः। नह्येकप्रकारेण स्थितिरन्तःकरणादेः। विकारित्वात्। स्वशब्द ईश्वरव्यावृत्त्यर्थः। भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरीश्वरक्रिया विसर्गः। विशेषेण सर्जनं विसर्ग इत्यर्थः॥ ३॥
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्॥ अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥ ८/४॥
भूतानि सशरीरान् जीवानधिकृत्य यत् तत् अधिभूतम्। क्षरो भावः विनाशी कार्यपदार्थः। अव्यक्तान्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशः अस्त्येव।
तच्चोक्तम्- “अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते” महाभारते १२/३३९/३१ इति। “तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम” महाभारते १२/३३५/३२ इति च। “विकारोऽव्यक्तजन्म हि” इति च स्कान्दे। पुरि शयनात् पुरुषो जीवः। स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवानधिकृत्य वर्तते पतिरित्यधिदैवतम्। देवाधिकारस्थ इति वा। देवानिन्द्रियाण्यपेक्ष्य।
सर्वयज्ञभोक्तृत्वादेरधियज्ञः।
अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्ध इति देहे इति विशेषणम्। “भोक्तारं यज्ञतपसाम्”, गीतायां ५/२९ “त्रैविद्या माम्”, गीतायां ९/२० “येऽप्यन्यदेवताभक्ताः”, गीतायां ९/२३ “एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः” बृहदारण्यकोपनिषदि ५/८/९ इत्यादेः।
“कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैश्रेयसं पदम्” महाभारते १२/३३४/३ इत्यादिपरिहाराच्च मोक्षधर्मे। भगवांश्चेद् भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथम् इत्यस्य परिहारः पृथङ् नोक्तः। सर्वप्राणिदेहस्थरूपेण साधियज्ञः॥
अत्र इति स्वदेहनिवृत्त्यर्थम्। नहि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति। नात्रोक्तं ब्रह्म भगवतोऽन्यत्। ‘ते ब्रह्म’ इत्युक्त्वा ‘साधिभूताधिदैवं मां साधियज्ञं च ये विदुः’ इति परामर्शात्। तस्यैव च प्रश्नात्। साधियज्ञम् इति भेदप्रतीतेस्तन्निवृत्त्यर्थम् अधियज्ञोऽहम् इत्युक्तम्। माम् इत्यभेदप्रसिद्धेः अक्षरम् इत्येवोक्तम्॥
आह च गीताकल्पे- “देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः। कर्मेश्वरस्य सृष्ट्यर्थं तच्चापीच्छाद्यमुच्यते॥ अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते। हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा॥ ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः॥” इति। “यथा प्रतीतं वा सर्वमत्र नैव विरुद्ध्यते” इति।
स्कान्दे च- “आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते। देहाद् बाह्यं विनाऽतीवबाह्यत्वादधिदैवतम्। देवाधिकारगं सर्वं महाभूताधिकारगम्। तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्॥” इति। महाकौर्मे च- “अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम्। सदेहजीवभूतानि यत् तेषामुपकारकृत्॥ अधिभूतं तु मायान्तं देवानामधिदैवतम्॥” इति॥ ४॥
अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम्। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥ ८/५॥
मद्भावं मयि सत्ताम्। निर्दुःखनिरतिशयानन्दात्मिकाम्। तच्चोक्तम्- “मुक्तानां च गतिर्ब्रह्मन् क्षेत्रज्ञ इति कल्पितः” महाभारते १२/३३४/४१ इति मोक्षधर्मे॥ ५॥
यंयं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तन्तमेवैति कौन्तेय सदा तद्भावभावितः॥ ८/६॥
स्मरन् पुरुषस्त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदिति अन्ते इति विशेषणम्। सुमतेः नैव शङ्कावकाशः। स्मरन् त्यजतीत्येककालीनत्वप्रतीतेः॥
दुर्मतेः दुःखान्न स्मरन् त्यजतीति भविष्यति शङ्का। “त्यजन् देहं न कश्चित् तु मोहमाप्नोत्यसंशयम्” इति स्कान्दे। “तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेेनैष आत्मा निष्क्रामति” बृहदारण्यकोपनिषदि ६/४/२ इति हि श्रुतिः।
‘सदा तद्भावभावितः’ इत्यन्तकालस्मरणोपायमाह। भावोऽन्तर्गतं मनः। तथाऽभिधानात्। भावितत्वम् अतिवासितत्वम्। “भावना त्वतिवासना” इत्यभिधानात्॥ ६॥
तस्मात् सर्वेषु कालेषु मामनुस्मर युद्ध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः (‘…शयम्’)॥ ८/७॥
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्॥ ८/८॥
सदा तद्भावभावितत्वं स्पष्टयति- अभ्यासेति॥ अभ्यास एव योगो अभ्यासयोगः। दिव्यं पुरुषं पुरि शयं पूर्णं च। “स वा अयं पुरुषः सर्वासु पूर्षु पुरि शयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्” बृहदारण्यकोपनिषदि ४/५/१८ इति श्रुतेः। दिव्यं सृष्ट्यादिक्रीडादियुक्तम्। “दिवु क्रीडा” इति धातोः॥ ८॥
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद् यः। सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात्॥ ८/९॥
ध्येयमाह- कविमिति॥ कविं सर्वज्ञम्। “यः सर्वज्ञः” आथर्वणोपनिषदि १/१/९ इति श्रुतिः। “त्वं कविः सर्ववेदनात्” इति च ब्राह्मे।
धातारं धारणपोषणकर्तारम्। “डुधाञ् धारणपोषणयोः” इति धातोः। “धाता विधाता परमोत सन्दृक्” तैत्तिरीयसंहितायां ५/७/४ इति च श्रुतिः। “ब्रह्मा स्थाणुः” भारते १२/३४२/३६ इत्यारभ्य “तस्य प्रसादादिच्छन्ति तदादिष्टफलां गतिम्” भारते १२/३४२/४० इत्यादि च मोक्षधर्मे।
तमसः अव्यक्तात् परतः स्थितम्। “तमसः परस्तादिति॥ अव्यक्तं वै तमः। परस्ताद्धि स ततः॥” इति पिप्पलादशाखायाम्। “मृत्युर्वा व तमो मृत्युर्वै तमो ज्योतिरमृतम्” बृहदारण्यकोपनिषदि ३/३/२८ इति श्रुतेः॥ ९॥
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्॥ ८/१०॥
वायुजयादियोगयुक्तानां मृतिकाले कर्तव्यमाह विशेषतः- प्रयाणकाल इति॥
वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यादिसम्पूर्णानां भवत्येव मुक्तिः। तद्वतां त्वीषज्ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथञ्चिद् भवतीति विशेषः।
उक्तं च भागवते- “पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये। वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वीयुरकुण्ठधिष्ण्यम्॥ भागवते ३/६/२४-२५ तथाऽपरे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम्। त्वामेव धीराः पुरुषं विशन्ते तेषां श्रमः स्यान्नतु सेवया ते॥” इति। “ये तु तद्भाविता लोका एकान्तित्वं समाश्रिताः। एतदभ्यधिकं तेषां तत्तेेजः प्रविशन्त्युत॥” महाभारते १२/३३४/४४ इति मोक्षधर्मे। “सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः। नियमेन तथाऽपीरजयादियुतयोगिनाम्। वश्यत्वान्मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम्॥” इति च व्यासयोगे॥ १०॥
यदक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये॥ ८/११॥
तदेव ध्येयं प्रपञ्चयति- यदक्षरमित्यादिना॥ प्राप्यते मुमुक्षुभिरिति पदं स्वरूपम्। “पद गतौ” इति धातोः। “तद् विष्णोः परमं पदम्” ऋग्वेदे १/२/६-५ इति च श्रुतेश्च। “गीयसे पदमित्येव मुनिभिः पद्यसे यतः” इति वचनान्नारदीये॥ ११॥
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्॥ ८/१२॥
ब्रह्मनाडीं विना यद्यन्यत्र गच्छति तर्हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य। “निर्गच्छन् चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि” इत्यादि वचनाद् व्यासयोगे। मोक्षधर्मे च।
हृदि नारायणे। “ह्रियते त्वया जगद् यस्मात् हृदित्येव प्रभाषसे” इति पाद्मे। नहि मूर्धनि प्राणे स्थिते हृदि मनसः स्थितिः सम्भवति। “यत्र प्राणो मनस्तत्र तत्र जीवः परस्तथा” इति व्यासयोगे। योगधारणामास्थितः योगभरण एवाभियुक्त इत्यर्थः॥ १२-१३॥
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्। यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥ ८/१३॥
अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः॥ ८/१४॥
नित्ययुक्तस्य नित्योपायवतः। योगिनः परिपूर्णयोगस्य।
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥ ८/१५॥
तत्प्राप्तिं स्तौति- मामिति॥ परमां सिद्धिं गताः इति हि तत्र हेतुः।
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥ ८/१६॥
महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः। तच्चोक्तं नारायणगोपालकल्पे- “आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि। तथाऽप्यभावः सर्वत्र प्राप्यैव वसुदेवजम्॥” इति॥ १६॥
सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥ ८/१७॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके॥ ८/१८॥
भूतग्रामः स एवायं भूत्वाभूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥ ८/१९॥
मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति- सहस्रयुगेत्यादिना॥ सहस्रशब्दोऽनेकवाची। ब्रह्म परम्। “सा विश्वरूपस्य रजनी” इति श्रुतिः। द्विपरार्धप्रलय एवात्र विवक्षितः। “अव्यक्ताद् व्यक्तयः सर्वाः” गीतायां ८/१८ इत्युक्तेः।
उक्तं च महाकौर्मे- “अनेकयुगपर्यन्तं महाविष्णोस्तथा निशा। रात्र्यादौ लीयते सर्वमहरादौ तु जायते॥” इति च। “यः स सर्वेषु भूतेषु” गीतायां ८/२० इति वाक्यशेषाच्च॥ १७-१९॥
परस्तस्मात् तु भावोऽन्योऽव्यक्तोऽव्यक्तात् सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ ८/२०॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्। यं प्राप्य न निवर्तन्ते तद् धाम परमं मम॥ ८/२१॥
अव्यक्तः भगवान्। ‘यं प्राप्य न निवर्तन्ते’ इति ‘मामुपेत्य’ इत्यस्य परामर्शात्। “अव्यक्तं परमं विष्णुम्” इति प्रयोगाच्च गारुडे। धाम स्वरूपम्। “तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते” इत्यभिधानात्॥ २०,२१॥
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥ ८/२२॥
परमसाधनमाह- पुरुष इति॥ २२॥
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ॥ ८/२३॥
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥ ८/२४॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम्। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥ ८/२५॥
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः॥ ८/२६॥
यत्कालाद्यभिमानिदेवतागता आवृत्त्यनावृत्ती गच्छन्ति ता आह- यत्रेत्यादिना॥ ‘काले’ इत्युपलक्षणम्। अग्न्यादेरपि वक्ष्यमाणत्वात्॥ २३॥
ज्योतिः अर्चिः। “तेऽर्चिषमभिसम्भवन्ति” बृहदारण्यकोपनिषदि ८/२/१४ इति हि श्रुतिः। तथाच नारदीये- “अग्निं प्राप्य ततश्चार्चिस्ततश्चाप्यहरादिकम्” इति। अभिमानिदेवताश्चाग्न्यादयः। कथमन्यथा “अह्न आपूर्यमाणपक्षम्” छान्दोग्योपनिषदि ५/३/१ इति युज्यते? “दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि” इति च ब्राह्मे।
मासाभिमानिभ्योऽयनाभिमानी च पृथक्। तच्चोक्तं गारुडे- “पूजितस्त्वयनेनासौ मासैः परिवृतेन हि” इति। अहरभिजिता शुक्लं पौर्णमास्या अयनं विषुवा सह। तच्चोक्तं ब्रह्मवैवर्ते- “साह्ना मध्यन्दिनेनाथ शुक्लेन च सपूर्णिमा। सविष्वा चायनेनासौ पूजितः केशवं व्रजेत्॥” इति॥ २४॥
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन। तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन॥ ८/२७॥
एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति। तच्चाह स्कान्दे- “सृती ज्ञात्वा च सोपाये अनुष्ठाय च साधनम्। न कश्चिन्मोहमाप्नोति नचान्या तत्र वै गतिः॥” इति॥ २७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्येऽष्टमोऽध्यायः॥
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्। अत्येति तत् सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्॥ ८/२८॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽक्षरब्रह्मयोगो नामाष्टमोऽध्यायः॥ २८ श्लोकाः॥ आदितः ३३८ श्लोकाः॥
राजविद्याराजगुह्ययोगः
श्रीभगवानुवाच-
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्॥ ९/१॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥ ९/२॥
सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये।
राजविद्या प्रधानविद्या।
प्रत्यक्षं ब्रह्मावगम्यते येन तत् प्रत्यक्षावगमम्। अक्षेष्विन्द्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः।
तथाच श्रुतिः- “यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः”, बृहदारण्यकोपनिषदि ५/७/१६ “यो वाचि तिष्ठन्”, बृहदारण्यकोपनिषदि ५/७/१७ “यः चक्षुषि तिष्ठन्” बृहदारण्यकोपनिषदि ५/७/१८ इत्यादिः। “य एषोऽन्तरक्षणि पुरुषो दृश्यते” छान्दोग्योपनिषदि १/३/८ इति च। “अङ्गुष्ठमात्रः पुरुषः अङ्गुष्ठं च समाश्रितः” महानारायणोपनिषदि ७१ इति च। “त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः” महाभारते १२/३३८/९८,१०० इत्यादेश्च मोक्षधर्मे॥
“स प्रत्यक्षः प्रति प्रति हि सोऽक्षेष्वक्षवान् भवति य एवं विद्वान् प्रत्यक्षं वेद” इति सामवेदे ब्राभ्रव्यशाखायाम्। धर्मो भगवान्। तद्विषयं धर्म्यम्। सर्वं जगद् धत्त इति धर्मः। “पृथिवी धर्ममूर्धनि” इति च प्रयोगात् मोक्षधर्मे। “भारभृत् कथितो योगी” महाभारते १३/१४९/१०६ इति च। “भर्ता सन् भ्रियमाणो बिभर्ति” तैत्तिरीयारण्यके ३/१४ इति च श्रुतिः। “धर्मो वेदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो न देवा न ऋषयः सोऽध्यायत्” इति च सामवेदे बाभ्रव्यशाखायाम्॥ २॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि॥ ९/३॥
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि नचाहं तेष्ववस्थितः॥ ९/४॥
प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम्। तज्ज्ञानाद्याह- मयेति॥ तर्हि किमिति न दृश्यते ? इत्यत आह- अव्यक्तमूर्तिनेति॥ ४॥
नच मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभृन्नच भूतस्थो ममात्मा भूतभावनः॥ ९/५॥
मत्स्थत्वेऽपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीत्याह- नचेति॥ “न दृश्यश्चक्षुषा चासौ न स्पृश्यः स्पर्शनेन च” महाभारते १२/३३९/२१ इति हि मोक्षधर्मे। “सञ्ज्ञासञ्ज्ञ” भारते १२/३४६/४ इति च। ममात्मा देह एव भूतभावनः। “महाविभूते माहात्म्यशरीर” भारते १२/३४६/४ इति हि मोक्षधर्मे॥ ५॥
यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान्। तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय॥ ९/६॥
‘मत्स्थानि’, ‘नच मत्स्थानि’ इत्यत्र दृष्टान्तमाह- यथाऽऽकाशस्थित इति॥ नह्याकाशस्थितो वायुः स्पर्शाद्याप्नोति॥ ६॥
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्। कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥ ९/७॥
ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति- सर्वभूतानीत्यादिना॥ ७॥
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनःपुनः। भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥ ९/८॥
प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टभ्य गच्छति। “सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि” भारते १२/३४७/४५ इति मोक्षधर्मे। “सर्वभूतगुणैर्युक्तं दैवं मां ज्ञातुमर्हसि” इति च। “विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम्। प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति॥” भारते १२/२५९/१५ इति च। “न कुत्रचिच्छक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य। तथाऽपि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु ॥” इत्यृग्वेदखिलेषु। “मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे” भागवते ६/४/४८ इति भागवते। “अथ कस्मादुच्यते परं ब्रह्मेति। बृंहति बृंहयति” इति चाथर्वणे। “पराऽस्य शक्तिर्विविधैव श्रूयते” श्वेताश्वतरोपनिषदि ६/८ इति च।
“विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि”, ऋग्वेदे २/२/२४/१ “न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप” ऋग्वेदे ७/११/२ इत्यादेश्च। प्रकृतेर्वशादवशम्। “त्वमेवैतत्सर्जने सर्वकर्मण्यनन्तशक्तोऽपि स्वमाययैव। मायावशं चावशं लोकमेतत् तस्मात् स्रक्ष्यस्यत्सि पासीश विष्णो॥” इति गौतमखिलेषु॥ ८॥
नच मां तानि कर्माणि निबध्नन्ति धनञ्जय। उदासीनवदासीनमसक्तं तेषु कर्मसु॥ ९/९॥
उदासीनवत् नतूदासीनः। तदर्थमाह- असक्तमिति॥ “अवाक्यनादरः” छान्दोग्योपनिषदि ?? इति श्रुतिः। “द्रव्यं कर्म च कालश्च स्वभावो जीव एव च। यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया॥” भागवते ३/१०/१२ इति भागवते। यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः। “न कर्मणा वर्धते नो कनीयान्” बृहदारण्यकोपनिषदि ६/४/२३ इति हि श्रुतिः। यः कर्माणि नियामयति कथं च तं कर्म बध्नाति॥ ९॥
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्। हेतुनाऽनेन कौन्तेय जगद् विपरिवर्तते॥ ९/१०॥
उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयत इत्यत आह- मयेति॥ प्रकृतिसूतिद्रष्टा कर्ताऽहमेवेत्यर्थः। तथाच श्रुतिः- “यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्” महानारायणोपनिषदि १/४ इति।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्। परं भावमजानन्तो मम भूतमहेश्वरम्॥ ९/११॥
तर्हि केचित् कथं त्वामवजानन्ति। का च तेषां गतिः ? इत्यत आह- अवजानन्तीत्यादिना॥ मानुषीं तनुं मूढानां मानुषवत् प्रतीतां तनुम्। नतु मानुषरूपाम्। उक्तं च मोक्षधर्मे- “यत् किञ्चिदिह लोके वै देहबद्धं विशाम्पते। सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः॥ भारते १२/३५७/११-१३ ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्। भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपिच। भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम॥” इति॥
अवतारप्रसङ्गे चैतदुक्तम्। अतो नावताराः पृथक् शङ्क्याः। “रूपाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः। वाराहं नारसिंहं च वामनं मानुषं तथा॥” महाभारते १२/३४९/३७ इति।
तत्रैव प्रथमसर्गकाल एवावताररूपविभक्त्युक्तेश्च। अतो न तेषां मानुषत्वादिर्विना भ्रान्तिम्। भूतं महदीश्वरं चेति भूतमहेश्वरम्। तथाहि बाभ्रव्यशाखायाम्- “अनाद्यनन्तं परिपूर्णरूपमीशं वराणामपि देववीर्यम्” इति। “अस्य महतो भूतस्य निश्वसितम्” बृहदारण्यकोपनिषदि ४/४/१० इति च। “ब्रह्मपुरोहित ब्रह्मकायिक महाराजिक” महाभारते १२/३४९/३७ इति च मोक्षधर्मे॥ ११॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥ ९/१२॥
तेषां फलमाह- मोघाशा इति॥ वृथाशाः। भगवद्द्वेषिभिराशासितमामुष्मिकं न किञ्चिदाप्यते। यज्ञादिकर्माणि च वृथैव तेषाम्। ज्ञानं च। केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकस्तैराप्यत इत्यर्थः।
वक्ष्यति च- “तानहं द्विषतः क्रूरान् संसारेषु” गीतायां १६/१९ इत्यादि। मोक्षधर्मे च- “कर्मणा मनसा वाचा यो द्विष्याद् विष्णुमव्ययम्। मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः॥ महाभारते १२/३४६/६-७ यो द्विष्याद् विबुधश्रेष्ठं देवं नारायणं हरिम्। कथं स न भवेद् द्वेष्य आ-लोकान्तस्य कस्यचित्॥” इति। “सर्वोत्कृष्टो ज्ञानभक्ती ह यस्य नारायणे पुष्करविष्टराद्ये। सर्वावमे द्वेषयुतश्च तस्मिन् भ्रूणानन्तघ्नोऽस्य समो नचैव॥” इति सामवेदे शाण्डिल्यशाखायाम्।
“द्वेषाच्चैद्यादयो नृपाः”, भागवते ७/१/३२ “वैरेण यन्नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविलासविलोकनाद्यैः। ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमीयुरनुरक्तधियः पुनः किम्॥” भागवते ११/५/४८ इत्यादि तु भगवतो भक्तप्रियत्वज्ञापनार्थम्, नित्यध्यानस्तुत्यर्थं च, स्वभक्तस्य कदाचिच्छापबलाद् द्वेषिणोऽपि भक्तिफलमेव भगवान् ददातीति। भक्ता एव हि ते पूर्वं शिशुपालादयः। शापबलाद् द्वेषिणः। तत्प्रश्नपूर्वं पार्षदत्वशापादिकथनाच्चैतज्ज्ञायते। अन्यथा किमिति तदप्रस्तुतमुच्यते?
भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम्। “न मे भक्तः प्रणश्यति” गीतायां ९/३१ इति वक्ष्यति। नच “भावो हि भवकारणम्” भागवते १०/८२/४३ इत्यादिविरोधः। द्वेषभाविनां द्वेष एव भवतीति हि युक्तम्। अन्यथा गुरुद्वेषिणामपि गुरुत्वं भवतीत्याद्यनिष्टमापद्येत। नचाकृतधीत्वेऽविशेषः। तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः- “हिरण्यकशिपुश्चापि भगवन्निन्दया तमः। विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः॥” भागवते ४/१२/४६ इति। “यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान्” भागवते ७/१०/१६ इत्यारभ्य, “तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्” भागवते ७/१०/१८ इति प्रह्लादेन भगवतो वरयाचनाच्च। बहुषु ग्रन्थेषु च निषेधः, कुत्रचिदेव तदुक्तिरिति विशेषः। यस्मिन् तदुच्यते तत्रैव निषेध उक्तः।
महातात्पर्यविरोधश्चोक्तः पुरस्तात्। अयुक्तिमद्भ्योे युक्तिमन्त्येव बलवन्ति वाक्यानि। युक्तयश्चोक्ता अन्येषाम्। नचैषां काचिद् गतिः॥
साम्येऽपि वाक्ययोर्लोकानुकूलाननुकूलयोर्लोकानुकूलमेव बलवत्। लोकानुकूलं च भक्तप्रियत्वं नेतरत्। उक्तं च तेषां पूर्वं भक्तत्वम्- “मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्” भागवते ३/२/२४ इत्यादि। अतो न भगवद्द्वेषिणां काचिद् गतिरिति सिद्धम्।
द्वेषकारणमाह- राक्षसीमिति॥ १२॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥ ९/१३॥
नेतरे द्विषन्तीति दर्शयितुं देवानाह- महात्मान इति॥ १३॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥ ९/१४॥
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते। एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम्॥ ९/१५॥
सर्वत्रैक एव नारायणः स्थित इति एकत्वेन, पृथक्त्वेन सर्वतो वैलक्षण्येन। बहुधा हि तस्य रूपम्- “आभाति शुक्लमिव लोहितमिवाथो नीलमथोऽर्जुनम्” भारते ५/४४/२५ इति सनत्सुजाते। “दैवमेवापरे” इत्युक्तप्रकारेण बहवो वा बहुधा॥ १५॥
अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम्। मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम्॥ ९/१६॥
पिताऽहमस्य जगतो माता धाता पितामहः। वेद्यं पवित्रमोङ्कार ऋक् साम यजुरेव च॥ ९/१७॥
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम्॥ ९/१८॥
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च। अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥ ९/१९॥
प्रतिज्ञातं विज्ञानमाह- अहं क्रतुरित्यादिना॥ क्रतवोऽग्निष्टोमादयः। यज्ञः देवतामुद्दिश्य द्रव्यपरित्यागः। “उद्दिश्य देवान् द्रव्याणां त्यागो यज्ञ इतीरितः” इत्यभिधानात्॥ १६॥
गम्यते मुमुक्षुभिरिति गतिः। तथाहि सामवेदे वासिष्ठशाखायाम्- “अथ कस्मादुच्यते गतिरिति। ब्रह्मैव गतिस्तद्धि गम्यते पापविमुक्तैः” इति। साक्षादीक्षत इति साक्षी। तथाहि बाष्कलशाखायाम्- “स साक्षादिदमद्राक्षीत्, यदद्राक्षीत् तत् साक्षिणः साक्षित्वम्” इति॥
शरणम् आश्रयः संसारभीतस्य। “परमं यः परायणम्” भारते १३/२५४/९ इति ह्युक्तम्। “नारायणं महाज्ञेयं विश्वात्मानं परायणम्” महानारायणोपनिषदि १३/३ इति च। संहारकाले प्रकृत्या जगदत्र निधीयत इति निधानम्। तथाह्यृग्वेदखिलेषु- “अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः” इति॥ १८॥
सत् कार्यम्। असत् कारणम्। “सदभिव्यक्तरूपत्वात् कार्यमित्युच्यते बुधैः। असदव्यक्तरूपत्वात् कारणं चापि शब्दितम्॥” इति ह्यभिधानात्। “असच्च सच्चैव च यद् विश्वं सदसतः परम्” भारते १/१/२३ इति च भारते॥ १९॥
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥ ९/२०॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते॥ ९/२१॥
तथाऽपि मद्भजनमेवान्यदेवताभजनाद् वरमिति दर्शयति- त्रैविद्या इत्यादिना॥ २०,२१॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ ९/२२॥
अनन्याः अन्यदचिन्तयित्वा। तथाहि गौतमखिलेषु- “सर्वं परित्यज्य मनोगतं यद् विना देवं केवलं शुद्धमाद्यम्। ये चिन्तयन्तीह तमेव धीरा अनन्यास्ते देवमेवाविशन्ति॥” भारते १२/३६६/२४ इति। “कामं कालेन महता एकान्तित्वात् समाहितैः। शक्यो द्रष्टुं स भगवान् प्रभासन्दृश्यमण्डलः॥” भारते १२/३६६/२५ इति मोक्षधर्मे। नित्यमभितः सर्वतो युक्तानाम्॥ २२॥
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥ ९/२३॥
तर्हि ‘अहं क्रतुः’ इत्याद्यसत्यमित्यत आह- येऽपीति॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। नतु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥ ९/२४॥
कारणमाहाविधिपूर्वकत्वे- अहं हीति॥ २४॥
यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः। भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥ ९/२५॥
फलं विविच्याह- यान्तीति॥ २५॥
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः॥ ९/२६॥
दुर्बलैस्त्वं पूजयितुमशक्यो महत्त्वादित्याशङ्क्याह- पत्रमिति॥ नत्वविहितपत्रादि। तस्यापराधत्वोक्तेर्वाराहादौ। भक्त्यैवाहं तृप्य इति भावः। “भक्तप्रियं सकललोकनमस्कृतं च” भारते १/१/१ इति भारते। “एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः। एकान्तभक्तिर्गोविन्दे यत् सर्वत्रात्मदर्शनम्॥” भागवते ७/७/५६ इति॥ २६॥
यत् करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्॥ ९/२७॥
अतो यत् करोषि॥ २७॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः। सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥ ९/२८॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः। ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥ ९/२९॥
तर्हि स्नेहादिमत्त्वाद् अल्पभक्तस्यापि कस्यचिद् बहुफलं ददासि। विपरीतस्यापि कस्यचिद् विपरीतमित्यत आह- समोऽहमिति॥ तर्हि न भक्तिप्रयोजनमित्यत आह- ये भजन्तीति॥
मयि ते तेषु चाप्यहमिति॥ मम ते वशाः तेषामहं वश इति। उक्तं च पैङ्गिखिलेषु- “ये वै भजन्ते परमं पुमांसं तेषां वशः स तु ते तद्वशाश्च” इति। तद्वशा एव ते सर्वदा। तथाऽपि बुद्धिपूर्वाबुद्धिपूर्वकत्वेन भेदः। उद्धवादिवत्, शिशुपालादिवच्च। तच्चोक्तं तत्रैव- “अबुद्धिपूर्वं यो वशस्तस्य ध्यानात् पुनर्वशो भवते बुद्धिपूर्वम्” इति॥
अपि चेत् सुदुराचारो भजते मामनन्यभाक्। साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः॥ ९/३०॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥ ९/३१॥
न भवत्येव प्रायस्तद्भक्तः सुदुराचारः। तथाऽपि बहुपुण्येन यदि कथञ्चिद्भवति तर्हि स साधुरेव मन्तव्यः ॥ ३०॥
कुतः? क्षिप्रं भवति धर्मात्मा। देवदेवांशादिष्वेव चैतद् भवति। उक्तं च शाण्डिल्यशाखायाम्- “नाविरतो दुश्चरितान्नाभक्तो नासमाहितः। सम्यग् भक्तो भवेत् कश्चिद् वासुदेवेऽमलाशयः। देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः॥” इति।
अतोऽन्यः कश्चिद् भवति चेद् दाम्भिकत्वेन सोऽनुमेयः। साधारणपापानां सत्सङ्गात् महत्यपि कथञ्चिद् भक्तिर्भवति। साधारणभक्तिर्वेतरेषाम्। “स शठमतिरुपयाति विष्णुपुराणे ३/७/३० योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य भक्तम्” इति श्रीविष्णुपुराणे। “सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः” इति च।
“वेदास्त्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम्। पूजां गुरूणां सततं करोमि परस्य गुह्यं नच भिन्नपूर्वम्॥ भारते १२/३४३/३-५ गुप्तानि चत्वारि यथाऽऽगमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम्। तं चापि देवं शरणं प्रपन्नमेकान्तभावेन भजाम्यजस्रम्॥ एतैरुपायैः परिशुद्धसत्वः कस्मान्न पश्येयमनन्तमेनम्॥” इति मोक्षधर्म आचारस्य ज्ञानसाधनत्वोक्तेश्च। ज्ञानाभावे सम्यग्भक्त्यभावात्। तथाहि गौतमखिलेषु- “विना ज्ञानं कुतो भक्तिः कुतो भक्तिं विना च तत्” इति। “भक्तिः परे स्वेऽनुभवो विरक्तिरन्यत्र चैतत् त्रिकमेककालम्” भागवते ११/२/४२ इति च भागवते॥ ३१॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ ९/३२॥
किम्पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्॥ ९/३३॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥ ९/३४॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः॥ ३४ श्लोकाः॥ आदितः ३७२ श्लोकाः॥
विभूतियोगः
श्रीभगवानुवाच-
भूय एव महाबाहो शृणु मे परमं वचः। यत् तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥ १०/१॥
उपासनार्थं विभूतीर्विशेषकारणत्वं च केषाञ्चिदनेनाध्यायेनाह॥
प्रीयमाणाय श्रुत्वा सन्तोषं प्राप्नुवते॥ १॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः॥ १०/२॥
प्रभवं प्रभावम्। मदीयां जगदुत्पत्तिं वा। तद्वशत्वात् तस्य इत्युच्यते। यद्यस्ति तर्हि देवादयोऽपि जानन्ति सर्वज्ञत्वात्। अतो नास्तीति भावः। अहमादिर्हि इति तु उत्पत्तिरपि यस्य वशा कुतस्तस्य जनिरिति ज्ञापनार्थम्। “अहं सर्वस्य जगतः प्रभवः” गीतायां ७/६ इति चोक्तम्।
उक्तं चैतत् सर्वमन्यत्रापि- “को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टिः। अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आ बभूव॥” ऋग्वेदसंहितायां १०/१२९/६ इति। “न तत्प्रभावमृषयश्च देवा विदुः कुतोऽन्येऽल्पधृतिप्रमाणाः” इत्यृग्वेदखिलेषु। अन्यस्त्वर्थो “यो मामजम्” गीतायां १०/३ इति वाक्यादेव ज्ञायते॥ २॥
यो मामजमनादिं च वेत्ति लोकमहेश्वरम्। असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥ १०/३॥
अनश्चेष्टयिता, आदिश्च सर्वस्येत्यनादिः। अजत्वेन सिद्धेरितरस्य॥
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवो(ऽ)भावो भयं चाभयमेव च॥ १०/४॥
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः॥ १०/५॥
तत् प्रथयति- बुद्धिरित्यादिना॥ कार्याकार्यविनिश्चयो बुद्धिः। ज्ञानं प्रतीतिः। “ज्ञानं प्रतीतिर्बुद्धिस्तु कार्याकार्यविनिश्चयः” इति ह्यभिधानम्। दम इन्द्रियनिग्रहः। शमः परमात्मनिष्ठता। “शमो मन्निष्ठता बुद्धेः दम इन्द्रियनिग्रहः” भागवते ११/१९/३७ इति भागवते॥ ४॥
तुष्टिः अलम्बुद्धिः। ‘अलम्बुद्धिस्तथा तुष्टिः’ इत्यभिधानात्॥ ५॥
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥ १०/६॥
पूर्वे सप्तर्षयः। “मरीचिरत्र्यङ्गिरसौ पुलस्यः पुलहः क्रतुः। वसिष्टश्च महातेजाः” भारते १२/३४९/३३ इति मोक्षधर्मोक्ताः। ते हि सर्वपुराणेषूच्यन्ते। चत्वारः प्रथमाः स्वायम्भुवाद्याः। तेषां हि इमाः प्रजाः। नहि भविष्यतां इमाः प्रजा इति युक्तम्। विभागः प्राधान्यं च प्राथमिकत्वादेव भवति। गौतमखिलेषु चोक्तम्- “स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम्। वेद यः स प्रजावान्” इति। पूर्वेभ्यो ह्युत्तरा जायन्त इत्येषां प्राधान्यम्। अजातेषु च ज्यैष्ठ्यम्।
तापसस्य भगवदवतारत्वादनुक्तिः। तच्च भागवते प्रसिद्धम्। मानसत्वं च सर्वेषां मनूनामुक्तं भागवते- “ततो मनून् ससर्जान्ते मनसा लोकभावनान्” भागवते ३/२१/४९ इति।
अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद्भवति॥
प्रमाणं चोभयविधवाक्यान्यथानुपपत्तिरेव। ‘पूर्वे’ इति विशेषणाच्चैतत्सिद्धिः। मत्तो भावो येषां ते मद्भावाः। ये ते ब्रह्मणो मानसा जातास्ते मत्त एव जाता इति भावः॥ ६॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः। सोऽविकम्पेन योगेन युज्यते नात्र संशयः॥ १०/७॥
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ १०/८॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥ १०/९॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥ १०/१०॥
तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता॥ १०/११॥
सन्ति च भजन्तः केचिदित्याह- अहमित्यादिना॥ ८॥
अर्जुन उवाच-
परं ब्रह्म परं धाम पवित्रं परमं भवान्। पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम्॥ १०/१२॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा। असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे॥ १०/१३॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव। नहि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥ १०/१४॥
स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम। भूतभावन भूतेश देवदेव जगत्पते॥ १०/१५॥
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः। याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥ १०/१६॥
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्। केषुकेषु च भावेषु चिन्त्योऽसि भगवन् मया॥ १०/१७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन। भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम्॥ १०/१८॥
ब्रह्म परिपूर्णम्। “अथ कस्मादुच्यते परं ब्रह्म। बृहति बृंहयति” इति च श्रुतिः। “बृह बृहि वृद्धौ” इति पठन्ति। “परमं यो महद् ब्रह्म” भारते १३/१४९/९ इति च। विविधमासीदिति विभुः। तथाहि वारुणशाखायाम्- “विभु च प्रभु च प्रथमं मेहनावत इति स ह्येव प्राभवत् विविधोऽभवत्” इति। “सोऽकामयत बहुः स्यां प्रजायेय” तैत्तिरीयोपनिषदि २/६ इत्यादेश्च॥ १२॥
विभूतयो विविधभूतयः॥ १६॥
न जायतेऽर्दयति च संसारमिति जनार्दनः। तथाच बाभ्रव्यशाखायाम्- “स भूतः स जनार्दन इति। स ह्यासीत् स नासीत् सोऽर्दयति” इति॥ १८॥
श्रीभगवानुवाच-
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः। प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥ १०/१९॥
अहमात्मा गुडाकेश सर्वभूताशयस्थितः। अहमादिश्च मध्यं च भूतानामन्त एव च॥ १०/२०॥
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी॥ १०/२१॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः। इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना॥ १०/२२॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम्। वसूनां पावकश्चास्मि मेरुः शिखरिणामहम्॥ १०/२३॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्। सेनानीनामहं स्कन्दः सरसामस्मि सागरः॥ १०/२४॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्। यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥ १०/२५॥
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः। गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥ १०/२६॥
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम्। ऐरावतं गजेन्द्राणां नराणां च नराधिपम्॥ १०/२७॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक्। प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः॥ १०/२८॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितॄणामर्यमा चास्मि यमः संयमतामहम्॥ १०/२९॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्। मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम्॥ १०/३०॥
पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी॥ १०/३१॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन। अध्यात्मविद्या विद्यानां वादः प्रवदतामहम्॥ १०/३२॥
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च। अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः॥ १०/३३॥
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम्। कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥ १०/३४॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम्। मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥ १०/३५॥
द्यूतं छलयतामसस्मि तेजस्तेजस्विनामहम्। जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम्॥ १०/३६॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः। मुनीनामप्यहं व्यासः कवीनामुशना कविः॥ १०/३७॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्। मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥ १०/३८॥
विष्णुः सर्वव्यापित्वप्रवेशित्वादेः। “विषॢ व्याप्तौ”, “विश प्रवेशने” इति हि पठन्ति। “गतिश्च सर्वभूतानां प्रजानां चापि भारत। व्याप्तौ मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम। अधिभूतनिविष्टश्च तदिच्छुश्चास्मि भारत। क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः॥” भारते १२/३५०/४२-४३ इति मोक्षधर्मे।
सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः। “प्रीतिः सुखं कमानन्दः” इत्यभिधानात्। “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म” इति च। “ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्। सुखादनन्तात् पालनाल्लापनाच्च यं वै देवं कपिलमुदाहरन्ति॥” इति च बाभ्रव्यशाखायाम्।
आनन्दरूपत्वात् पूर्णत्वात्, लोकरमणत्वाच्च रामः। “आनन्दरूपो निष्परिमाण एष लोकश्चैतस्माद् रमते तेन रामः” इति शाण्डिल्यशाखायाम्। रश्च अमश्चेति व्युत्पत्तिः।
आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः। देवशब्दार्थ उक्तः पुरस्तात्। “छादयामि जगद् विश्वं भूत्वा सूर्य इवांशुभिः। सर्वभूताधिवासश्च वासुदेवस्ततोऽस्म्यहम्॥” भारते १२/३५०/४१ इति मोक्षधर्मे।
विशिष्टः सर्वस्मात् आ समन्तात् गतः स एवेति व्यासः। तथाचाग्नेयशाखायाम्- “स व्यासो वीति तमब् वै वि सोऽधस्तात् स उत्तरतः स पश्चात् स पूर्वस्मात् स दक्षिणतः स उत्तरत इति” इति। “यच्च किञ्चिज्जगत् सर्वं दृश्यते श्रूयतेऽपि वा। अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः॥” नारायणौपनिषदि १३/५ इति च।
यच्चापि सर्वभूतानां बीजं तदहमर्जुन। न तदस्ति विना यत् स्यान्मया भूतं चराचरम्॥ १०/३९॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप। एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥ १०/४०॥
मया विना यद् भूतं स्यात् तन्नास्ति। “विश्वरूप अनन्तगते अनन्तभाग अनन्तग अनन्त” भारते १२/३४६/४ इत्यादि मोक्षधर्मे॥ ४०॥
यद्यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्॥ १०/४१॥
यद्यद् विभूतिमदिति विस्तरः। विष्ण्वादीनि तु स्वरूपाण्येव। अन्यानि तु तेजोयुक्तानि। तथाच पैङ्गिखिलेषु- “विशेषका रुद्रवैन्येन्द्रदेवराजन्याद्या अंशयुता अन्यजीवाः। कृष्णव्यासौ रामकृष्णौ च रामकपिलौ यज्ञप्रमुखाः स्वयं सः॥” इति। “स एवैको भार्गवदाशरथिकृष्णाद्यास्त्वंंशयुता अन्यजीवाः” इति गौतमखिलेषु। “ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः॥ एते स्वांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम्॥” भागवते १/३/२७-२८ इति भागवते ऋष्यादीनंशयुतत्वेनोक्त्वा वराहादीन् स्वरूपत्वेनाह।
तुशब्द एवार्थे। अन्यस्तु विशेषो न कुत्राप्यवगतः। अंशत्वं तत्राप्यवगतम्- “उद्बबर्हात्मनः केशौ” विष्णुपुराणे ५/१/५९ इति। ‘मृडयन्ति’ इति बहुवचनं चायुक्तम्। नह्यन्तराऽन्यदुक्त्वा पूर्वमपरामृश्य तत्क्रियोच्यमाना दृष्टा कुत्रचित्॥ ४१॥
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन। विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्॥ १०/४२॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः॥ ४२ श्लोकाः॥ आदितः ४१४ श्लोकाः॥
‘किम्’ इति वक्ष्यमाणप्राधान्यज्ञापनार्थम्। नतूक्तनिष्फलत्वज्ञापनाय। तथासति नोच्येत। “अज्ञात्वैनं सर्वविशेषयुक्तं देवं वरं को विमुच्येत बन्धात्” इत्यृग्वेदखिलेषु।
त्वं तु बहुफलप्राप्तियोग्य इति ‘तव’ इति विशेषणम्। अन्यस्तुत्यर्थत्वेन प्रसिद्धश्चैकत्र किंशब्दः, “रागद्वेषौ यदि स्यातां तपसां किं प्रयोजनम्। तावुभौ यदि न स्यातां तपसा किं प्रयोजनम्॥” इत्यादौ। प्राधान्यं च सिद्धमेकत्र दर्शनात् सर्वत्र भगवद्दर्शनस्य “यो मां पश्यति सर्वत्र” गीतायां ६/३० इत्यादौ॥ ४२॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीभगवद्गीताभाष्ये दशमोऽध्यायः॥
विश्वरूपदर्शनयोगः
अर्जुन उवाच-
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम्। यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥ ११/१॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया। त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्॥ ११/२॥
एवमेतद् यथाऽऽत्थ त्वमात्मानं परमेश्वर। द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥ ११/३॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो। योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्॥ ११/४॥
यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेनाध्यायेनोच्यते।
प्रभुः समर्थः। “नास्ति तस्मात् परं भूतं पुरुषाद् वै सनातनात्” भारते १२/३४७/३१ इति मोक्षधर्मे। “प्रभुरीशः समर्थश्च” इत्याद्यभिधानम्॥ ४॥
श्रीभगवानुवाच-
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः। नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥ ११/५॥
पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा। बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥ ११/६॥
इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम्। मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि॥ ११/७॥
नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा। दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम्॥ ११/८॥
सञ्जय उवाच-
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम्॥ ११/९॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्। अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम्॥ ११/१०॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्। सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम्॥ ११/११॥
हरिः सर्वयज्ञादिभागहारित्वात्। “इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम्। वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतः॥” भारते १२/३५२/३ इति मोक्षधर्मे॥ ९॥
सर्वाश्चर्यमयं सर्वाश्चर्यात्मकम्॥ ११॥
दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता। यदि भाः सदृशी सा स्याद् भासस्तस्य महात्मनः॥ ११/१२॥
सहस्रशब्दोऽनन्तवाची। तदपि- “पाकशासनविक्रमः” हरिवंशे २/३७/६ इत्यादिवत् प्रत्यायनार्थमेव। तथाह्यृग्वेदखिलेषु- “अनन्तशक्तिः परमोऽनन्तवीर्यः सोऽनन्ततेजाश्च ततस्ततोऽपि” इति। महातात्पर्याच्च प्राबल्यम्। नच परिमाणोक्त्या किञ्चित् प्रयोजनम्॥ १२॥
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा। अपश्यद् देवदेवस्य शरीरे पाण्डवस्तदा॥ ११/१३॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत॥ ११/१४॥
अर्जुन उवाच-
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान्। ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान्॥ ११/१५॥
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप॥ ११/१६॥
अनेकशब्दोऽनन्तवाची। “अनन्तबाहुम्” इति च स्वयं वक्ष्यति। “सर्वतः पाणिपादं तत्” इत्यादि च। “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात्। सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः॥” ऋग्वेदे १०/८१/३ इत्यृग्वेदे। “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतस्पात्। सं बाहुभ्यां नमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः॥” महानारायणौपनिषदि १४ इति यजुर्वेदे।
विश्वशब्दश्चानन्तवाची। “सर्वं समस्तं विश्वं चानन्तं पूर्णमेव च” इत्यभिधानात्। “अनन्तपादं तमनन्तबाहुमनन्तवक्त्रं पुरुरूपमेकम्” इति बाभ्रव्यशाखायाम्। महत्त्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति। अन्यथा- “अनादिमत् परं ब्रह्म” गीतायां १३/१२ इत्याद्ययुक्तं स्यात्। एकत्रानन्तान्यस्य रूपाणीत्यनन्तरूपः। अन्यत्र त्वपरिमाण इति। उक्तं ह्युभयमपि- “परात् परं यन्महतो महान्तं यदेकमव्यक्तमनन्तरूपम्” महानारायणौपनिषदि ५ इति यजुर्वेदे।
अव्यक्तस्यानन्तत्वादेव महतो महत्त्वेऽपरिमितत्वं सिद्ध्यति। “महान्तं च समावृत्य प्रधानं समवस्थितम्। अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते॥” इत्यादित्यपुराणे। तानि चैकैकानि रूपाण्यनन्तानि चैकत्र भवति। “असङ्ख्याता ज्ञानकास्तस्य देहाः सर्वे परीमाणविवर्जिताश्च” इत्यृग्वेदखिलेषु। “यावान् वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः। उभेऽस्मिन् द्यावापृथिवी अन्तरेव समाहिते। उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ॥” छन्दोग्योपनिषदि ८/१/२ इति च। “कृष्णस्य गर्भजगतोऽतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम्” भागवते १०/१४/३१ इति च भागवते।
नच तदयुक्तम्। अचिन्त्यशक्तित्वाद् ईश्वरस्य। “अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्” मात्स्ये ११३/६, वायुपुराणे ३४/८, वाराहे ७५/५ इत्यादि इति च श्रीविष्णुपुराणे। “नैषा तर्केण मतिरापनेया”🔗 काठकोपनिषदि १/२/९ इति श्रुतिः।
अतिप्रसङ्गस्तु महातात्पर्यवशाद् वाक्यबलाच्चापनेयः।
नहि घटवत् कश्चिदपि पदार्थो न दृष्ट इत्येतावता प्रमाणदृष्टः सन् निराक्रियते। केषुचित् पदार्थेषु वाक्यव्यवस्थाऽचिन्त्यशक्तित्वाभावादङ्गीक्रियते। “गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का। चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः॥ एवं परेऽन्यत्र श्रुताश्रुतानां गुणागुणानां च क्रमाद् व्यवस्था॥” इति जाबालखिलश्रुतिश्च।
उपचारत्वपरिहाराय ‘न मध्यम्’ इति। अन्यथा, आद्यन्ताभावेनैव तत्सिद्धेः। विश्वरूपः पूर्णरूपः। “स विश्वरूपोऽनूनरूपो यतोऽयं सोऽनन्तरूपो नहि नाशोऽस्ति तस्य” इति शाण्डिल्यशाखायाम्॥ १६॥
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम्। पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम्॥ ११/१७॥
अनलार्कद्युतिम् इत्युक्ते मितत्वशङ्कामपाकरोति- अप्रमेयमिति॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम्। त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे॥ ११/१८॥
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम्। पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम्॥ ११/१९॥
‘शशिसूर्यनेत्रम्’ इत्यपि “अहं क्रतुः” गीतायां ९/१६ इत्यादिवत्। “तदङ्गजाः सर्वसुरादयोऽपि तस्मात् तदङ्गेत्यृषिभिस्तुतास्ते” इत्यृग्वेदखिलेषु। “चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत” ऋग्वेदे १०/९०/१३ इति च। बहुरूपत्वाद् बह्वाश्रयत्वं च तेषां युक्तम्॥ १९॥
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन्॥ ११/२०॥
“मातापित्रोरन्तरङ्गः स एकरूपेण चान्यैः सर्वगतः स एकः” इति वारुणश्रुतेरेकेनैव रूपेण द्यावापृथिव्योरन्तरं व्याप्तो भवति। ‘पश्य मे पार्थ रूपाणि’ इति बहूनि रूपाणि प्रतिज्ञातानि। मातापितरौ च पृथिवीद्यावौ। “मा नो माता पृथिवी दुर्मतौ धात्” ऋग्वेदे ५/४२/१६ “मधु द्यौरस्तु नः पिता” महानारायणौपनिषदि ३९/२ इत्यादिप्रयोगात्।
नतु नियमतो भयप्रदं तत्स्वरूपम्। नारदस्य तदभावात्। केषाञ्चित् तथा दर्शयति भगवान्। “प्रीयन्ति केचित् तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः” इति वारुणशाखायाम्। नतु तं सर्वे पश्यन्ति। अदृष्ट्वाऽपि तन्निरूप्य भये द्रष्टुस्तथा प्रतिभाति। तथाच गौतमखिलेषु- “दृष्ट्वा देवं मोदमाना अदृष्ट्वाऽप्येतद्भयाद् बिभ्यतो दृष्टवत् ते। पश्यन्ति तन्न्यस्तचक्षुर्मुखांश्च तस्मिन्नेवैते मनसो गतत्वात्॥” इति।
अमी हि त्वां सुरसङ्घा विशन्ति केचिद् भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥ ११/२१॥
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च। गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥ ११/२२॥
रूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम्। बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम्॥ ११/२३॥
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम्। दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो॥ ११/२४॥
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि। दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास॥ ११/२५॥
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः। भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः॥ ११/२६॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि। केचिद् विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः॥ ११/२७॥
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति। तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति॥ ११/२८॥
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः॥ ११/२९॥
लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः। तेजोभिरापूर्य जगत् समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो॥ ११/३०॥
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद। विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिम्॥ ११/३१॥
धर्मान्तरज्ञानार्थमेव को भवानिति पृच्छति- आख्याहीति॥ यथा कश्चित् किञ्चिन्नामादिकं जानन्नपि जातिज्ञानार्थं पृच्छति ‘कस्त्वम्’ इति। यदि तमेव न जानाति तर्हि ‘विष्णो’ इत्येव सम्बोधनं न स्यात्। ‘त्वमक्षरम्’ इत्यादि च॥ ३१॥
श्रीभगवानुवाच-
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः। ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः॥ ११/३२॥
तस्मात् त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम्। मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्॥ ११/३३॥
कालशब्दो जगद्बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची। “कल बन्धने” “कल च्छेदने” “कल ज्ञाने” “कल कामधेनुः” इति च पठन्ति। प्रसिद्धश्च स शब्दो भगवति। “नियतं कालपाशेन बद्धं शक्र विकत्थसे। अयं स पुरुषः श्यामो लोकस्य हरति प्रजाः। बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा॥” भारते १२/२३४/८१-८२ इति मोक्षधर्मे। विष्णुना बद्धो बलिर्वक्ति। “विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे” भागवते ११/१५/१५ इति भागवते।
प्रवृद्धः परिपूर्णोऽनादिर्वा। “ऋतं च सत्यं चाभीद्धात्” ऋग्वेदसंहितायां १०/१९०/१ इति हि श्रुतिः। “एतन्महद् भूतम्” इति च। “प्र विष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम” ऋग्वेदसंहितायां ७/१००/३ इति च। नतु वर्धनम्। “नासौ जजान न मरिष्यति नैधतेऽसौ” भागवते ११/३/३८ इति भागवते। “यस्य दिव्यं हि तद् रूपं क्षीयते वर्धते नच” इति मोक्षधर्मे।
‘न कर्मणा’ इति तु कर्मणाऽपि न, किमु स्वयमिति। लोकान् समाहर्तुमिह विशेषेण प्रवृत्तः। भ्रात्रादींश्चर्ते इत्यपिशब्दः। प्रत्यनीकत्वं तु परस्परतया। सर्वे न भविष्यन्ति हि। अक्षौहिण्यादिभेदेन बहुवचनं च युक्तम्॥ ३२, ३३॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान्। मया हतांस्त्वं जहि मा व्यथिष्ठा युद्ध्यस्व जेताऽसि रणे सपत्नान्॥ ११/३४॥
‘योऽस्य शिरश्छिन्नं भूमौ पातयति तच्छिरो भेत्स्यति’ इति तत्पितुर्वराज्जयद्रथोऽपि विशेषेणोक्तः। सवरा वासवी शक्तिरिति कर्णः।
सञ्जय उवाच-
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य॥ ११/३५॥
अर्जुन उवाच-
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः॥ ११/३६॥
यदेतद् वक्ष्यमाणं तत् स्थाने युक्तमेवेत्यर्थः। अग्नीषोमाद्यन्तर्यामितया जगद्धर्षणादेर्हृषीकेशः। केशत्वं त्वंशूनां तन्नियतत्वादेः। प्रमाणं तु ‘शशिसूर्यनेत्रम्’ इत्यत्रोक्तम्। हृषीकाणामिन्द्रियाणामीशत्वाच्च हृषीकेशः। तेषां विशेषत ईशत्वं च- “यः प्राणे तिष्ठन्” बृहदारण्यकोपनिषदि ५/७/१६ इत्यादौ सिद्धम्।
“न मे हृषीकाणि पतन्त्यसत्पथे” भागवते २/६/३३ इत्यादिप्रयोगाच्च। इतरोऽर्थो मोक्षधर्मेषु सिद्धः- “सूर्याचन्द्रमसौ शश्वत् केशैर्मे अंशुसञ्ज्ञितैः। बोधयन् स्थापयंश्चैव जगदुत्पद्यते पृथक्। बोधनात् स्थापनाच्चैव जगतो हर्षसम्भवात्। अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन। हृषीकेशोेेऽहमीशानो वरदो लोकभावनः॥” भारते १२/२४२/६६-६८ इति च॥ ३६॥
कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे। अनन्त देवेश जगन्निवास त्वमक्षरं सदसत् तत्परं यत्॥ ११/३७॥
कथं ‘स्थाने’ इति? तदाह- कस्मादित्यादिना॥ पूर्णश्चासावात्मा च इति महात्मा। आत्मशब्दश्चोक्तो भारते- “यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह। यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते॥” इति॥ तत्परं सदसतः परम्। “असच्च सच्चैव यद् विश्वं सदसतः परम्” भारते १/१/२३ इति भारते॥ ३७॥
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम्। वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप॥ ११/३८॥
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च। नमोनमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमोनमस्ते॥ ११/३९॥
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व। अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः॥ ११/४०॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि॥ ११/४१॥
यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽथवाऽप्यच्युत तत् समक्षं तत् क्षामये त्वामहमप्रमेयम्॥ ११/४२॥
एकस्त्वमेव कारयिता नान्योऽस्ति, अथापि॥ ४२॥
पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव॥ ११/४३॥
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्। पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम्॥ ११/४४॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे। तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास॥ ११/४५॥
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते॥ ११/४६॥
श्रीभगवानुवाच-
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्। तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्॥ ११/४७॥
न वेदयज्ञाध्ययनैर्न दानैर्नच क्रियाभिर्न तपोभिरुग्रैः। एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर॥ ११/४८॥
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ् ममेदम्। व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य॥ ११/४९॥
सञ्जय उवाच-
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः। आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा॥ ११/५०॥
स्वकं रूपं तु भ्रान्तप्रतीत्या। अन्यथा तदपि स्वकमेव। प्रमाणानि तूक्तानि पुरस्तात्॥ ५०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये एकादशोऽध्यायः॥
अर्जुन उवाच-
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥ ११/५१॥
श्रीभगवानुवाच-
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम। देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः॥ ११/५२॥
नाहं वेदैर्न तपसा न दानेन नचेज्यया। शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा॥ ११/५३॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥ ११/५४॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥ ११/५५॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः॥ ५५ श्लोकाः॥ आदितः ४६९ श्लोकाः॥
भक्तियोगः
अर्जुन उवाच-
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते। ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥ १२/१॥
श्रीभगवानुवाच-
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते। श्रद्धया परयोपेतास्ते मे युक्ततमा मताः॥ १२/२॥
अव्यक्तोपासनाद् भगवदुपासनस्योत्तमत्वं प्रदर्श्य तदुपायं प्रदर्शयत्यस्मिन्नध्याये। तदुपासनमपि मोक्षसाधनं प्रतीयते। “श्रियं वसाना अमृतत्वमायन् भवन्ति सत्या समिथा मितद्रौ” ऋग्वेदसंहितायां ९/९४/४ इति॥
“अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते” काठकोपनिषदि १/३/१५ इति च। अव्यक्तं च महतः परम्। “महतः परमव्यक्तम्” काठकोपनिषदि १/३/११ इत्युक्तपरामर्शोपपत्तेः। “उपास्य तां श्रियमव्यक्तसञ्ज्ञां भक्त्या मर्त्यो मुच्यते सर्वबन्धैः” इति सामवेदे आग्निवेश्यशाखायाम्।
महच्च माहात्म्यं तस्या वेदेषूच्यते- “चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते। तस्यां सुपर्णा वृषणा निषेदतुर्यत्र देवा दधिरे भागधेयम्॥” ऋग्वेदसंहितायां १०/११४/३ इति। “चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते [-]” तैत्तिरीयब्राह्मणे १/२/२७ इति च।
“अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः” ऋग्वेदसंहितायां १०/१२५/१ इत्यारभ्य, “अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्। तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम्। मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं श्रुणोत्युक्तम्। अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥” ऋग्वेदसंहितायां १०/१२५/३-४ “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्। अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्त वा उ। अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे॥” ऋग्वेदसंहितायां १०/१२५/५-७ “परो दिवा पर एना पृथिव्यैतावती महिना सम्बभूव” ऋग्वेदसंहितायां १०/१२५/८ इत्यादि च। “त्वया जुष्टः स ऋषिर्भवति देवि त्वया ब्रह्मा गतश्रीरुत त्वया” महानारायणोपनिषदि ४१/२ इति च॥
इति शङ्का कस्यचिद् भवति। अतो जानन्नपि सूक्ष्मयुक्तिज्ञानार्थं पृच्छति- एवमिति॥ एवंशब्देन दृष्टश्रुतरूपं ‘मत्कर्मकृत्’ इत्यादिप्रकारश्च परामृश्यते। अव्यक्तं प्रकृतिः। “महतः परमव्यक्तम्” काठकोपनिषदि १/३/११ इति प्रयोगात्। “यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम्। प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत्॥” भागवते ३/२७/११ इति भागवते। अक्षरं च तत्। “अक्षरात् परतः परः” आथर्वणोपनिषदि २/१/२ इति श्रुतेः।
परं तु ब्रह्म नहि भगवतोऽन्यत्। “आनन्दमानन्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे” भागवते २/२/३४ इति भागवते।
रूपं चेदृशं साधितं पुरस्तात्। उपासनं च तथैव कार्यम्। “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्” तैत्तिरीयारण्यके ३/१२/१ इत्यारभ्य “तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते” तैत्तिरीयारण्यके ३/१२/७ इति हि साभ्यासा। आदित्यवर्णत्वादिश्च न वृथोपचारत्वेनाङ्गीकार्यः।
तथाच सामवेदे सौकरायणश्रुतिः- “स्थाणुर्ह वै प्राजापत्यः। स प्रजापतिं पितरमेत्योवाच। मुमुक्षुभी राधुभिः पूतपापैः किमुह वै तारकं तारवाच्यम्। ध्यानं च तस्याप्तरुचेः कथं स्यात् ध्येयश्च क पुरुषोऽलोमपाद इति। तं होवाच। एष वै विष्णुस्तारकोऽलोमपादो
ध्यानं च तस्याप्तरुचेर्वदामि। सोऽनन्तशीर्षो बहुवर्णः सुवर्णो ध्येयः स वै लोहितादित्यवर्णः। श्यामोऽथ वा हृदये सोऽष्टबाहुरनन्तवीर्योऽनन्तबलः पुराणः॥” इति। अरूपत्वादेस्तु गतिरुक्ता पुरस्तात्। पुरुषभेदश्च प्रश्नादौ प्रतीयते। ‘त्वां पर्युपासते’, ‘ये चाप्यक्षरमव्यक्तम्’ इत्यादौ॥ १॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥ १२/३॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥ १२/४॥
भवन्तु त्वदुपासका एवोत्तमाः। इतरेषां तु किं फलमित्यत आह- ये त्वित्यादिना॥ अनिर्देश्यत्वं चोक्तं भागवते मायायाः- “अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः” भागवते १/१७/१९ इति। ईश्वरस्तु दैवशब्देनोक्तः- “दैवमन्ये परे” भागवते १/१७/१८ इत्यत्र। उक्तं च सामवेदे काषायणश्रुतौ- “नासदासीन्नो सदासीत्तदानीमिति॥ न महाभूतं नोपभूतं तदाऽऽसीत्” शतपथब्राह्मणे १०/५/ ३ इत्यारभ्य, “तम आसीत् तमसा गूळ्हमग्र इति॥ तमो ह्यव्यक्तमजरमनिर्देश्यमेषा ह्येव प्रकृतिः” इति।
सर्वगाऽचिन्त्यदिलक्षणा हि सा। तथा हि मोक्षधर्मे- “नारायणगुणाश्रयादजरादतीन्द्रियादग्राह्यादसम्भवत असत्यादहिंस्राल्ललामाद् द्वितीयप्रवृत्तिविशेषादवैरादक्षयादमरादक्षरादमूर्तितः सर्वस्याः सर्वकर्तुः शाश्वततमसः” भारते १२/३४२/६ इति।
“आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥” मनुस्मृतौ १/५ इति मानवे।
“कूटस्थोऽक्षर उच्यते” इति वक्ष्यति। कूटे आकाशे स्थिता कूटस्था। “आकाशे संस्थिता त्वेषा ततः कूटस्थिता मता” गीतायां १५/१६ इत्यृग्वेदखिलेषु। “सा सर्वगा निश्चला लोकयोनिः सा चाक्षरा विश्वगा विरजस्का” इति सामवेदे गौपवनशाखायाम्॥ ३,४॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्। अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते॥ १२/५॥
कथं तर्हि त्वदुपासकानामुत्तमत्वम्? इत्यत आह- क्लेश इति॥ अव्यक्ता गतिः दुःखं ह्यवाप्यते॥
गतिः मार्गः। अव्यक्तोपासनद्वारको मत्प्राप्तिमार्गो दुःखम् अवाप्यत इत्यर्थः॥
अतिशयोपासन-सर्वेन्द्रियनियमन-सर्वसमबुद्धि-सर्वभूतहितेरतत्व-अतिसुष्ट्वाचार-सम्यग्विष्णुुभक्त्यादिसाधनसन्दर्भमृते नाव्यक्तापरोक्ष्यम्। तदृते च न विष्णुप्रसादः। सत्यपि तस्मिन् न सम्यग् भगवदुपासनमृते। नर्ते च तं मोक्षः। विनाऽव्यक्तोपासनं भवत्येव भगवदुपासकानां मोक्ष इति क्लेशिष्ठोेऽयं मार्ग इति भावः। तथाऽप्यपरोक्षीकृताव्यक्तानां सुकरं भगवदुपासनमित्येव प्रयोजनम्। तत्रापि योऽव्यक्तापरोक्षे प्रयासस्तावता प्रयासेन यदि भगवन्तमुपास्ते ऊनेन वा तदा भगवदपरोक्षमेव भवतीति द्वितीयमधिकम्। इन्द्रियसंयमाद्यूनभावेऽत्युपासकस्यापि देवी नातिप्रसादमेति। देवस्तु तानि साधनानि भक्तिमतः स्वयमेवाप्रयत्नेन ददातीति चातिसौकर्यमिति भक्तानां भगवदुपासने। इतरत्र च क्लेशोऽधिकतरः॥
तदेतत् सर्वं ‘पर्युपासते’ ‘सन्नियम्य’ ‘अधिकतर’ इति परि-सन्-तरप्-शब्दैः प्रतीयते॥
सामवेदे माधुच्छन्दसशाखायां चोक्तम्- “भक्ताश्च येऽतीव विष्णावतीव जितेन्द्रियाः सम्यगाचारयुक्ताः। उपासते तां समबुद्धयश्च तेषां देवी दृश्यते नेतरेषाम्। दृष्टा च सा भक्तिमतीव विष्णौ दत्वोपास्तौ सर्वविघ्नांश्छिनत्ति। उपास्य तं वासुदेवं विदित्वा ततस्ततः शान्तिमत्यन्तमेति॥” इति। उक्तं च सामवेदे आयास्यशाखायाम्- “प्रसन्नो भविता देवः सोऽव्यक्तेन सहैव तु। यावता तत्प्रसादो हि तावतैव न संशयः। न तत्प्रसादमात्रेण प्रीयते स महेश्वरः। तस्मिन् प्रीते तु सर्वस्य प्रीतिस्तु भवति ध्रुवम्। यद्यप्युपासनाधिक्यं तथाऽपि गुणदो हि सः। मुक्तिदश्च स एवैको नाव्यक्तादिस्तु कश्चन॥” इति।
“ममात्मभावमिच्छन्तो यतन्ते परमात्मना” भारते १२/२२८/२० इति मोक्षधर्मे श्रीवचनम्। “धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि। प्रश्रिते दानशीले च सदैव निवसाम्यहम्।” भारते १२/२२८/२६ इति च। महतः परं तु ब्रह्मैव। तथा हि भगवता सयुक्तिकमभिहितम्- “वदतीति चेन्न प्राज्ञो ह”, “त्रयाणामेव चैवमुपन्यासः प्रश्नश्च” इत्यादि। ‘तम्’ इति पुंलिङ्गाच्चैतत्सिद्धिः। महतः परत्वं त्वव्यक्तपरस्य भवत्येव। तथाचाग्निवेश्यशाखायाम्- “अनाद्यनन्तं महतः परं ध्रुवमिति॥ परो हि देवो पुरुहूतो महत्तः” ब्रह्मसूत्रे १/४/७ इति।
नचाव्यक्तस्वरूपं भगवता निषिद्धम्। भारतादौ साधितत्वात्। “शरीररूपकविन्यस्तगृहीतेः”🔗 ब्रह्मसूत्रे १/४/१ इत्यादौ तु साङ्ख्यप्रसिद्धं निषिध्य वैदिकमव्यक्तमेवोक्तम्। तथाच सौकरायणश्रुतिः- “शरीररूपिका साऽशरीरस्य विष्णोर्यतः प्रिया सा जगतः प्रसूतिः” इति। सुव्रतानां क्षिप्रं महदैश्वर्यं ददाति देवी न देव इति विशेषः। “सुवर्णवर्णां पद्मकरां च देवीं सर्वेश्वरीं व्याप्तजटां च बुद्ध्वा। सैवेति वै सुव्रतानां तु मासान्महाविभूतिं श्रीस्तु दद्यान्न देवः॥” इत्यृग्वेदखिलेषु॥ ५॥
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः। अनन्येनैव योगेन मां ध्यायन्त उपासते॥ १२/६॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात्। भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्॥ १२/७॥
मदुपासकानां भक्तानां न कश्चित् क्लेश इति दर्शयति- ये त्वित्यादिना॥ उक्तं च सौकरायणश्रुतौ- “उपासते ये पुरुषं वासुदेवमव्यक्तादेरीप्सितं किं नु तेषाम्” इति। “तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः। अहमेव गतिस्तेषां निराशीः कर्मकारिणम्॥” भारते १२/३४१/३४ इति मोक्षधर्मे ॥ ६,७॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय। निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥ १२/८॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥ १२/९॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव। मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥ १२/१०॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः। सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्॥ १२/११॥
श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद् ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्॥ १२/१२॥
अज्ञानपूर्वादभ्यासाज्ज्ञानमेव विशिष्यते। ज्ञानमात्रात् सज्ञानं ध्यानम्। तथाच सामवेदेऽनभिम्लानशाखायाम्- “अधिकं केवलाभ्यासाज्ज्ञानं तत्सहितं ततः। ध्यानं ततश्चापरोक्षं ततः शान्तिर्भविष्यति॥” इति। ‘ध्यानात् कर्मफलत्यागः’ इति स्तुतिः। अन्यथा कथमसमर्थोऽसीत्युच्येत? “तयोऽस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते” इति चोक्तम्। “सर्वाधिकं ध्यानमुदाहरन्ति ध्यानाधिके ज्ञानभक्ती परात्मन्। कर्माफलाकाङ्क्षमथो विरागस्त्यागश्च न ज्ञानकलाफलार्हः॥” इति काषायणशाखायाम्।
वाक्यसाम्येऽप्यसमर्थविषयत्वोक्तेस्तात्पर्याभाव इतरत्र प्रतीयते। ध्यानादिप्राप्तिकारणत्वाच्च त्यागस्तुतिर्युक्ता।
केवलध्यानात् फलत्यागयुक्तं ध्यानमधिकम्। ध्यानयुक्तत्याग एवात्रोक्तः। अन्यथा कथं ‘त्यागाच्छान्तिरनन्तरम्’ इत्युच्यते? कथं च ध्यानादाधिक्यम्? तथाच गौपवनशाखायाम्- “ध्यानात् तु केवलात् त्यागयुक्तं तदधिकं भवेत्” इति।
नहि त्यागमात्रानन्तरमेव मुक्तिर्भवति। भवति च ध्यानयुक्तात्। केवलत्यागस्तुतिरेवमपि भवति। यथाऽनेन युक्तो जेता नान्यथेत्युक्ते॥
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहङ्कारः समदुःखसुखः क्षमी॥ १२/१३॥
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः। मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः॥ १२/१४॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः॥ १२/१५॥
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः। सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः॥ १२/१६॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति। शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः॥ १२/१७॥
‘सर्वारम्भपरित्यागी’ इत्यादेः सामान्यविशेषव्याख्यानव्याख्येयभावेनापुनरुक्तिः। हर्षादिभिर्मुक्त इत्युक्ते कादाचित्कमपि भवतीति ‘यो न हृष्यति’ (१२.१७) इत्युक्तम्। उपचारपरिहारार्थं पूर्वम्॥
आधिक्यज्ञापनाय भक्त्यभ्यासः। ‘ये तु सर्वाणि कर्माणि’ (१२.६) इत्यादेः प्रपञ्च एषः॥ १६,१७॥
समः शत्रौ च मित्रे च तथा मानापमानयोः। शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः॥ १२/१८॥
तुल्यनिन्दास्तुनिर्मौनी सन्तुष्टो येनकेनचित्। अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः॥ १२/१९॥
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते। श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः॥ १२/२०॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः॥ २० श्लोकाः॥ आदितः ४८९ श्लोकाः॥
पिण्डीकृत्योपसंहरति- ये तु धर्म्यामृतमिति॥ धर्मो विष्णुः, तद्विषयं धर्म्यम्, अमृतं मृत्यादिसंसारनाशकं चेति धर्म्यामृतम्। श्रदास्तिक्यम्। “श्रन्नामास्तिक्यमुच्यते” इत्यभिधानम्। तद् दधानाः श्रद्दधानाः ॥ २०॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वादशोऽध्यायः॥
क्षेत्रक्षेत्रज्ञयोगः
अर्जुन उवाच-
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च। एतद् वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥ १३/०॥
श्रीभगवानुवाच-
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥ १३/१॥
पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषान् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन।
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम॥ १३/२॥
तत् क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत् समासेन मे शृणु॥ १३/३॥
यद्विकारि येन विकारेण युक्तम्। यतश्च यत् यतो याति प्रवर्तते।
स च प्रवर्तकः। यतश्च यत् इति अस्मात् प्रवर्तते क्षेत्रमिति वचनम्। स च यः इति स्वरूपमात्रम्॥ ३॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥ १३/४॥
ब्रह्मसूत्राणि शारीरकसूत्राणि॥ ४॥
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥ १३/५॥
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः। एतत् क्षेत्रं समासेन सविकारमुदाहृतम्॥ १३/६॥
इच्छादयो विकाराः॥ ६॥
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥ १३/७॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥ १३/८॥
‘स च यो यत्प्रभावश्च’ इति वक्तुं तज्ज्ञानसाधनान्याह- अमानित्वमित्यादिना॥ आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं दम्भः। “ज्ञात्वाऽपि स्वात्मनोऽल्पत्वं दम्भो माहात्म्यदर्शनम्” इति ह्यभिधानम्। आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम्॥ ७, ८॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥ १३/९॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। विविक्तदेशसेवित्वमरतिर्जनसंसदि॥ १३/१०॥
सक्तिः स्नेहः। स एवातिपक्वोऽभिष्वङ्गः। “स्नेहः सक्तिः स एवातिपक्वोऽभिष्वङ्ग उच्यते” इत्यभिधानम् ॥ ९,१०॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा॥ १३/११॥
तत्वज्ञानार्थदर्शनम् अपरोक्षज्ञानार्थं शास्त्रदर्शनम् ॥ ११॥
ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते। अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते॥ १३/१२॥
‘परं ब्रह्म’ इति ‘स च यः’ (१३.३) इति प्रतिज्ञातमुच्यते। अन्यत् ‘यत्प्रभावः’ (१३.३) इति। आदिमद्देहादिवर्जितम् अनादिमत्॥
अन्यथा ‘अनादि’ इत्येव स्यात्॥ १२॥
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ १३/१३॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥ १३/१४॥
सर्वेन्द्रियाणि गुणांश्चाभासयतीति सर्वेन्द्रियगुणाभासम्। इन्द्रियवर्जितत्वाद्यर्थ उक्तः पुरस्तात्॥ १४॥
बहिरन्तश्च भूतानामचरं चरमेव च। सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्॥ १३/१५॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम्। भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥ १३/१६॥
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥ १३/१७॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते॥ १३/१८॥
विकारान्तर्भावाज्ज्ञानसाधनं प्रथमत उक्तम्। बहुत्वात् साधनात्युपयोगात् प्रभावः॥
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥ १३/१९॥
‘यतश्च यत्’ (१३.४) इति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याह- प्रकृतिमिति॥
गुणाः सत्त्वादयः। तेषामत्यल्पविशेषोदयात् सर्ग इति विकाराः पृथगुक्ताः। “कार्याकार्या गुणास्त्रिस्रो यतः स्वल्पोद्भवो जनौ” इति माधुच्छन्दसशाखायाम् ॥ १९॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥ १३/२०॥
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥ १३/२१॥
कार्यं शरीरम्। “शरीरं कार्यमुच्यते” इत्यभिधानम्। कारणानि इन्द्रियाणि। भोगोऽनुभवः। स हि चिद्रूपत्वादनुभवति। प्रकृतिश्च जडत्वात् परिणामिनी। “कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः। भोक्तृत्वे सुखदुःखानां पुरुषं प्रकृतेः परम्॥” भागवते ३/२७/९ इति भागवते ॥ २०, २१॥
उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः॥ १३/२२॥
य एवं (एनं) वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥ १३/२३॥
‘यतश्च यत्’ (१३.४) इत्याह- उपद्रष्टेति॥ अनुमन्ता अन्वनु विशेषतो निरूपकः। ‘पुरुषः सुखदुःखानाम्’ इति जीव उक्तः। ‘पुरुषं प्रकृतिम्’ इति जीवेश्वरौ सहैवोच्येते।
अन्यत्र महातात्पर्यविरोधः। उत्कर्षे हि महातात्पर्यम्। तथाहि सौकरायणश्रुतिः- “अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत् तत्परत्वम्। विष्णोरनन्तस्य परात् परस्य तच्चापि ह्यस्त्येव नचात्र शङ्का॥ अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवाऽपि युक्तिः। न तत् प्रमाणं कवयो वदन्ति नचापि युक्तिर्ह्यूनमतिर्हि दृष्टेः॥” इति॥
अतो युक्तिभिरेतदपलापो न युक्तः। अतो यया युक्त्याऽविद्यमानत्वादि कल्पयति साऽप्याभासरूपेति सदेव माहात्म्यं वेदैरुच्यत इति सिद्ध्यति। अवान्तरं च तात्पर्यं तत्रास्ति। उक्तं च तत्रैव- “अवान्तरं तत्परत्वं च सत्त्वे महद् वाऽप्येकत्वात् तयोरनन्ते” इति। श्यामत्वाद्यभिधानाच्च।
युक्तं च पुरुषमतिकल्पितयुक्त्यादेराभासत्वम्। अज्ञानसम्भवात्। नतु स्वतः प्रमाणस्य वेदस्याभासत्वम्। अदर्शनं च सम्भवत्येव पुंसां बहूनामप्यज्ञानात्। तर्ह्यस्मदनधीतश्रुत्यादौ विपर्ययोऽपि स्यादिति न वाच्यम्। यतस्तत्रैवाह- “नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तय इति ह प्रजापतिरुवाच प्रजापतिरुवाच” इति। तद्विरुद्धं च जीवसाम्यम्।
“आभास एव च”🔗 ब्रह्मसूत्रे २/३/५० इति चोक्तम्। “जनमेजय उवाच- बहवः पुरुषा ब्रह्मन् उताहो एक एव तु। को ह्यत्र पुरुषश्रेष्ठः तं भवान् वक्तुमर्हति॥ भारते १२/३४९/७२ श्रीवैशम्पायन उवाच- नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह। बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्॥” भारते १२/३५०/०२-०३ इति मोक्षधर्मे।
नचैतत् सर्वं स्वप्नेन्द्रजालवत्। “वैधर्म्याच्च न स्वप्नादिवत्”🔗 ब्रह्मसूत्रे २/२/२९ इति भगवद्वचनम्। नच स्वप्नवदेकजीवकल्पितत्वे मानं पश्यामः। विपर्यये मा चोक्ता द्वितीये। उक्तं चायास्यशाखायाम्- “स्वप्नो ह वाऽयं चञ्चलत्वान्न स्वप्नो नहि विच्छेदो एतदिति” इति॥
नायं दोषः। नहीश्वरस्य जीवैक्यमुच्यते। जीवस्य हीश्वरैक्यं ध्येयम्। तदपि न निरुपाधिकम्। अतो न प्रतिबिम्बत्वस्य विरोध्यैक्यम्। तथाच माधुच्छन्दसश्रुतिः- “ऐक्यं चापि प्रातिबिम्ब्येन विष्णोर्जीवस्यैतदृषयो वदन्ति” इति।
अहङ्ग्रहोपासने च फलाधिक्यमाग्निवेश्यश्रुतिसिद्धम्- “अहङ्ग्रहोपासकस्तस्य साम्यमभ्याशो ह वा अश्नुते नात्र शङ्का” इति। “तदीयोऽहमिति ज्ञानमहङ्ग्रह इतीरितः” इति वामने। “तद्वशत्वात् तु सोऽस्मीति भृत्यैरेव नतु स्वतः” इति च। प्रातिबिम्ब्येन सोऽस्मि भृत्यश्चेति भावना। तथाह्ययास्यशाखायाम्- “भृत्यश्चाहं प्रातिबिम्ब्येन सोऽस्मीत्येवं ह्युपास्यः परमः पुमान् सः” इति। प्रातिबिम्ब्यं च तत्साम्यमेव ॥ २२,२३॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे॥ १३/२४॥
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥ १३/२५॥
साङ्ख्येन वेदोक्तभगवत्स्वरूपज्ञानेन। कर्मिणामपि श्रुत्वा ज्ञात्वा ध्यात्वा दृष्टिः। श्रावकाणां च ज्ञात्वा ध्यात्वा। साङ्ख्यानां च ध्यात्वा। तथाच गौपवनश्रुतिः- “कर्मकृच्चापि
तच्छ्रुत्वा
ज्ञात्वा ध्यात्वाऽनुपश्यति। श्रावकोऽपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यति। अन्यथा तस्य दृष्टिर्हि कथञ्चिन्नोपजायते॥” इति। ‘अन्ये’ इत्यशक्तानामप्युपायदर्शनार्थम्॥ २४,२५॥
यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ॥ १३/२६॥
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥ १३/२७॥
समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्॥ १३/२८॥
पुनश्च प्रकृतिपुरुषेश्वरस्वरूपं साम्यादिधर्मयुक्तमाह- यावदित्यादिना॥ २६-२८॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति॥ १३/२९॥
आत्मानं चाकर्तारं यः पश्यति स पश्यति॥ २९॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥ १३/३०॥
एकस्थम् एकस्मिन् विष्णौ स्थितम्। तत एव च विष्णोः विस्तारम् ॥ ३०॥
अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥ १३/३१॥
नच व्ययादिस्तस्येत्याह- अनादित्वादिति॥ सादि हि प्रायो व्ययि गुणात्मकं च। ‘न करोति’ इत्यादेरर्थ उक्तः पुरस्तात्। न लौकिकः क्रियादिस्तस्य। अतो “न प्रज्ञम्” माण्डूक्योपनिषदि २/१ इत्यादिवदिति॥ ३१॥
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥ १३/३२॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥ १३/३३॥
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥ १३/३४॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञयोगो नाम त्रयोदशोऽध्यायः॥ ३४ श्लोकाः॥ आदितः ५२३ श्लोकाः॥
भूतेभ्यः प्रकृतेश्च मोक्षसाधनम् अमानित्वादिकम्॥ ३४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये त्रयोदशोऽध्यायः॥
गुणत्रयविभागयोगः
श्रीभगवानुवाच-
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥ १४/१॥
साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति॥
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥ १४/२॥
मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत॥ १४/३॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः। तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता॥ १४/४॥
महद्ब्रह्म प्रकृतिः। सा च श्रीर्भूर्दुर्गेति भिन्ना। उमासरस्वत्याद्यास्तु तदंशयुता अन्यजीवाः। तथाच काषायणश्रुतिः- “श्रीर्भूर्दुर्गा भगवती तु माया सा लोकसूतिर्जगतो बन्धिका च। उमावागाद्या अन्यजीवास्तदंशास्तदात्मना सर्ववेदेषु गीताः॥” इति।
मम योनिः इति गर्भधानार्था योनिः। नतु माता, वाक्यशेषात्।
तथाहि सामवेदे शार्कराक्षश्रुतौ- “विष्णोर्योनिर्गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना। तथाऽऽप्यात्मानं दुःखिवन्मोहनार्थं प्रकाशयन्ती सह विष्णुना सा॥” इति।
अतः सीतादुःखादिकं मृषा प्रदर्शनमेव। तथाच कूर्मपुराणे। नचेयं भूः। तथाच सौकरायणश्रुतिः- “अन्या भूर्भूरियं तस्य च्छाया भूताऽवमा सा हि भूतैकयोनिः” इति। “अवाप स्वेच्छया दास्यं जगतां प्रपितामही” इत्यनभिम्लातश्रुतेर्मत्स्यपुराणोक्तमपि स्वेच्छयैव। महद्ब्रह्मशब्दवाच्या प्रकृतिरेव। “महती ब्रह्मणी द्वे तु प्रकृतिश्च महेश्वरः” इति तत्रैव॥ ३-४॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे देहिनमव्ययम्॥ १४/५॥
तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ॥ १४/६॥
बन्धप्रकारं दर्शयति साधनानुष्ठानाय- सत्त्वमित्यादिना॥ ५,६॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥ १४/७॥
तृष्णासङ्गयोः समुद्भवं तयोः कारणम्॥ ७॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥ १४/८॥
अज्ञानं जायते यतस्तत् अज्ञानजम्। ‘प्रमादमोहौ तमसः’ (१४.१७) इति वाक्यशेषात्॥ ८॥
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥ १४/९॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥ १४/१०॥
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत॥ १४/११॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥ १४/१२॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥ १४/१३॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदोत्तमविदां लोकानमलान् प्रतिपद्यते॥ १४/१४॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते॥ १४/१५॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्। रजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥ १४/१६॥
रजसस्तु फलं दुःखमिति॥ अल्पसुखं दुःखम्। तथा हि शार्कराक्ष्यशाखायाम् ‘रजसो ह्येव जायते मात्रया सुखं दुःखं तस्मात्तान् सुखिनो दुःखिन इत्याचक्षते’ इति। अन्यथा दुःखस्यातिकष्टत्वात् तमोऽधिकत्वं रजसो न स्यात्॥ १६॥
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥ १४/१७॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः॥ १४/१८॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥ १४/१९॥
परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यति। अन्यथा “यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्” आथर्वणोपनिषदि ३/१/३ इति श्रुतिविरोधः। “नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः” भारते १२/२२७/८४ इति मोक्षधर्मे॥ १९॥
गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्। जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥ १४/२०॥
अर्जुन उवाच-
कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो। किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते॥ १४/२१॥
श्रीभगवानुवाच-
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥ १४/२२॥
प्रायो न द्वेष्टि न काङ्क्षति। तथाहि सामवेदे भाल्लवेयशाखायाम्- “रजस्तमःसत्त्वगुणान् प्रवृत्तान् प्रायो नच द्वेष्टि नचापि काङ्क्षते। तथाऽपि सूक्ष्मं सत्त्वगुणं च काङ्क्षेद् यदि प्रविष्टं सुतमश्च जह्यात्॥” इति। “नहि देवा ऋषयश्च सत्त्वस्था नृपसत्तम। हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिका मताः। कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम्॥” भारते १२/३४८/७८-७९ इति मोक्षधर्मे। “सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः” भारते १२/३४८/६९ इति च॥ २२॥
उदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥ १४/२३॥
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥ १४/२४॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥ १४/२५॥
तुल्यत्वार्थ उक्तः पुरस्तात्॥ २३-२५॥
मां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥ १४/२६॥
ब्रह्मवत् प्रकृतिवद् भगवत्प्रियत्वं ब्रह्मभूयम्। नतु तावत्प्रियत्वम्। किन्तु प्रियत्वमात्रम्। “बद्धो वाऽपितु मुक्तो वा न रमावत् प्रियो हरेः” इति पाद्मे। भूयाय भावाय॥ २६॥ ‘ब्रह्मभूयाय’ इत्यस्य ‘परब्रह्मत्वाय’ इति व्याख्यानं प्रमाणविरुद्धमिति भावेनान्यथा व्याचष्टे- ब्रह्मवदिति॥ नात्र ब्रह्मशब्दं परं ब्रह्म। किन्तु ‘मम योनिर्महद्ब्रह्म’ (१४.३) इति प्रकृता प्रकृतिरेव। ‘ब्रह्मणो हि प्रतिष्ठाऽहम्’ (१४.२७) इत्युत्तरवाक्यात्। तद्भूयं च न तादात्म्यम्, किन्तु तद्वद्भगवत्प्रियत्वमेव। अन्यस्यान्यभावायोगादिति भावः॥ तत्किं यावत् प्रकृतेः भगवत्प्रियत्वं तावद्गुणातीतस्य? इत्यतः सप्रमाणमाह- नत्विति॥ तत्किं भूयशब्दः प्रियत्ववाची ? येनैवं व्याख्यायत इत्यत आह- भूयायेति॥ ‘भुवो भावे’ इति वचनाद् भावो भवनं भूयशब्दार्थः। ब्रह्मवद् भावः ब्रह्मभूयम्। ‘वदः सुपि’ इति सुबन्तमात्रस्योपपदस्यानुवृत्तेः। वत्यर्थस्य च वृत्तावन्तर्भावात्। मयूरव्यंसकादिवत्। वत्यर्थश्च प्रियत्वमिति तदुक्तमिति भावः॥ २६॥
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥ १४/२७॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः॥ २७ श्लोकाः॥ आदितः ५५० श्लोकाः॥
ब्रह्मणः मायायाः॥ २७॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः॥
पुरुषोत्तमयोगः
श्रीभगवानुवाच-
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्॥ १५/१॥
संसारस्वरूपतदत्ययोपायविज्ञानान्यस्मिन्नध्याये दर्शयति। ऊर्ध्वो विष्णुः। “ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि। द्रविणँ सवर्चसम्” इति हि श्रुतिः। ऊर्ध्वः उत्तमः सर्वतः।
अधो निकृष्टं शाखा भूतानि। श्वोऽप्येकप्रकारेण न तिष्ठतीत्यश्वत्थः। तथाऽपि न प्रवाहव्ययः। पूर्वब्रह्मकाले यथा स्थितिस्तथा सर्वत्रापीत्यव्ययता। फलकारणत्वाच्छन्दसां पर्णत्वम्। नहि कदाचिदप्यजाते पर्णे फलोत्पत्तिः॥ १॥
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके॥ १५/२॥
अव्यक्तेऽपि सूक्ष्मरूपेण सन्ति शरीरादौ च भूतानीति अधश्चोर्ध्वं च प्रसृताः। गुणैः सत्त्वादिभिः। प्रतीतिमात्रसुखत्वात् प्रवाला विषयाः। मूलानि भगवद्रूपादीनि। भगवानपि कर्मानुबन्धेन हि फलं ददाति॥
तथाच भाल्लवेयशाखायाम्- “ब्रह्म वा अस्य पृथङ् मूलं प्रकृतिः समूलं सत्त्वादयोऽर्वाचीनमूलम्। भूतानि शाखाः छन्दांसि पत्राणि देवनृतिर्यञ्चश्च शाखाः। पत्रेभ्यो हि फलं जायते। मात्राः शिफाः। मुक्तिः फलम्, अमुक्तिः फलम्। मोक्षो रसः, अमोक्षो रसः। अव्यक्ते च शाखाः। व्यक्ते च शाखाः। अव्यक्ते च मूलम्, व्यक्ते च मूलम्। एषोऽश्वत्थो गुणालोलपत्रो न स्थीयते न न स्थीयते नह्येष कदाचनान्यथा जायते नान्यथा जायते” तैत्तिरीयारण्यके ७/१०/१ इति॥ २॥
न रूपमस्येह तथोपलभ्यते नान्तो नचादिर्नच सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलमसङ्गशस्रेण दृढेन छित्त्वा॥ १५/३॥
यथा स्थितस्तथा नोपलभ्यते। अन्तादिर्विष्णुः। “त्वमादिरन्तो जगतोऽस्य मध्यम्” भागवते ८/१७/२८ इति भागवते। “अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः” भारते १२/७०/१३ इति च मोक्षधर्मे। असङ्गशस्त्रेण सङ्गराहित्यसहितेन ज्ञानेन। “ज्ञानासिनोपासनया सितेन” भागवते ११/२८/१८ इति भागवते। छेदश्च विमर्श एव। ततश्च तस्यैवाबन्धकं भवति।
तथा हि मूलस्थं ब्रह्म प्रतीयते। तच्चोक्तं तच्छ्रुतावेव- “विमर्शो ह्यस्य च्छेदः। स तं न बध्नाति बध्नाति चान्यान्” इति॥ ३॥
ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी॥ १५/४॥
तदर्थं च तमेव प्रपद्ये प्रपद्येत। तच्चोक्तं तत्रैव- “तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न जायते न म्रियते तद् ब्रह्म मूलं तच्छित्सुः” इति। “नारायणेन दृष्टश्च प्रतिबुद्धो भवेत् पुमान्” भारते १२/३३८/७५ इति मोक्षधर्मे। छेदनोपायो ह्यत्राकाङ्क्षितः। नच भगवतोऽन्यः शरण्योऽस्ति॥ ४॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्॥ १५/५॥
साधनान्तरमाह- निर्मानेति॥ ५॥
न तद् भासयते सूर्यो न शशाङ्को न पावकः। यद् गत्वा न निवर्तन्ते तद् धाम परमं मम॥ १५/६॥
स्वरूपं कथयति- न तदित्यादिना॥ ६॥
ममैवांशो जीवलोके जीवभूतः सनातनः। मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥ १५/७॥
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥ १५/८॥
‘कर्षति’ इत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम्। तन्निवारयति- शरीरमित्यादिना॥ यत् यदा शरीरमवाप्नोति, उत्क्रामति च जीवः, तदा ईश्वरः एतानि गृहीत्वा संयाति॥
“यत्र यत्रैव संयुक्तो धाता गर्भं पुनः पुनः। तत्र तत्रैव वसति न यत्र स्वयमिच्छति॥” भारते १२/३२६/११ इति मोक्षधर्मे। “भावाभावावपि जानन् गरीयो जानामि श्रेयो नतु तत् करोमि। आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि॥” भारते १२/२२६/१ इति च। “हत्वा जित्वाऽपि मघवन् यः कश्चित् पुरुषायते। अकर्ता त्वेव भवति कर्ता त्वेव करोति तत्॥” भारते १२/३२४/१५ इति च। “तद्यथाऽनः सुसमाहितं उत्सर्जद् यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद् याति” बृहदारण्यकोपनिषदि ४/३/३५ इति च श्रुतिः। “वाङ् मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि, तेजः परस्यां देवतायाम्” छान्दोग्योपनिषदि ६/८/६ इति च। गन्धानिव सूक्ष्माणि॥ ७,८॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते॥ १५/९॥
भोगोऽस्यापि साधितः पुरस्तात्। इन्द्रियद्वाराऽपि सोऽपि भुङ्क्ते। “तद् य इमे वीणायां गायन्त्येतं ते गायन्ति” छान्दोग्योपनिषदि १/७/६ इति च श्रुतिः। गुणान्वितमेव भुङ्क्ते। “न ह वै देवान् पापं गच्छति” बृहदारण्यकोपनिषदि ३/६/२७ इति श्रुतिः ॥ ९॥
उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम्। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥ १५/१०॥
तर्हि किमिति न दृश्यते? इत्यत आह- उत्क्रामन्तमित्यादिना॥
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥ १५/११॥
यतन्तः ज्ञानं प्राप्य। अकृतात्मानः अशुद्धबुद्धयः॥ ११॥
यदादित्यगतं तेजो जगद् भासयतेऽखिलम्। यच्चन्द्रमासि यच्चाग्नौ तत् तेजो विद्धि मामकम्॥ १५/१२॥
गामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥ १५/१३॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥ १५/१४॥
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्॥ १५/१५॥
पूर्वोक्तमेव ज्ञानं प्रपञ्चयति- यदादित्यगतम् इत्यादिना ॥ १२॥
गां भूमिम्॥ १३॥
वेदनिर्णायात्मिका मीमांसा वेदान्तः। तथाच सामवेदे प्राचीनशालश्रुतिः- “स वेदान्तकृत् स कालक इति। स ह्येव युक्तिसूत्रकृत् स कालक इति” इति॥ १५॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥ १५/१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥ १५/१७॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥ १५/१८॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत॥ १५/१९॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ। एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत॥ १५/२०॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः॥ २० श्लोकाः॥ आदितः ५७० श्लोकाः॥
क्षरभूतानि ब्रह्मादीनि। कूटस्थः प्रकृतिः। तथाच शार्कराक्ष्यश्रुतिः- “प्रजापतिप्रमुखाः सर्वजीवाः क्षरोऽक्षरः पुरुषो वै प्रधानम्। तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम्॥” इति॥ १६॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चदशोऽध्यायः॥
दैवासुरसम्पद्विभागयोगः
श्रीभगवानुवाच-
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥ १६/१॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुप्त्वं मार्दवं ह्नीरचापलम्॥ १६/२॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत॥ १६/३॥
पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयति।
तपः ब्रह्मचर्यादि- “ब्रह्मचर्यादिकं तपः” इत्यभिधानम् ॥ १॥
पैशुनं परोपद्रवनिमित्तदोषाणां राजादेः कथनम्।
“परोपद्रवहेतूनां दोषाणां पैशुनं वचः। राजादेस्तु मदाद् भीतेरदृष्टिर्दर्प उच्यते॥” इत्यभिधानात्।
लौल्यं रागः। “रागो लौल्यं तथा रक्तिः” इत्यभिधानात्। अचापलं स्थैर्यम्। “चपलश्चञ्चलोऽस्थिरः” इत्यभिधानात्॥ २॥
क्षमा तु क्रोधाभावेन सहापकर्तुरनपकारः। “अक्रोधोऽदोषकृच्छत्रोः क्षमावान् स निगद्यते” इत्यभिधानात्॥ ३॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च। अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥ १६/४॥
दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव॥ १६/५॥
दैवीं सम्पदम् अभिजातः प्रतिजातः॥ ५॥
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥ १६/६॥
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥ १६/७॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम्॥ १६/८॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥ १६/९॥
जगतः सत्यं प्रतिष्ठा ईश्वरश्च विष्णुः। तद् वैपरीत्येनाहुः। “तस्योपनिषत् सत्यस्य सत्यमिति॥ बृहदारण्यकोपनिषदि ८/१/२० प्राणा वै सत्यम्, तेषामेष सत्यम्” इति हि श्रुतिः। “द्वे वाव ब्रह्मणो रूपे बृहदारण्यकोपनिषदि २/३/१ मूर्तं चामूर्तं च स्थितं च सच्च यच्च त्यच्च” इति। “तस्योपनिषत् सत्यस्य सत्यमिति॥ एष ह्येवैतत् सादयति यामयति चेति” इति प्राचीनशालश्रुतिः। परस्परसम्भवो ह्युक्तः- “अन्नाद् भवन्ति भूतानि” गीतायां ३/१४ इत्यादिना॥ ८॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः॥ १६/१०॥
दुष्पूरो हि कामः। “पाताल इव दुष्पूरो मां हि क्लेशयते सदा” भारते १२/१७७/३९ इति हि मोक्षधर्मे।
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः॥ १६/११॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान्॥ १६/१२॥
इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥ १६/१३॥
असौ मया हतः शत्रुर्हनिष्ये चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी॥ १६/१४॥
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥ १६/१५॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥ १६/१६॥
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥ १६/१७॥
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽम्यसूयकाः॥ १६/१८॥
मामात्मपरदेहेष्विति॥ न कस्यचित् विष्णुः कारयिता। यदि स्यान्मामपीदानीं कारयतु इत्यादि।
“ईश्वरो यदि सर्वस्य कारकः कारयीत माम्। अद्येति वादिनं ब्रूयात् सदाऽधो यास्यसीति तु॥” इति हि सामवेदे यास्कश्रुतिः॥ १८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षोडशोऽध्यायः॥
तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु॥ १६/१९॥
आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥ १६/२०॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत्॥ १६/२१॥
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥ १६/२२॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥ १६/२३॥
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥ १६/२४॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः॥ २४ श्लोकाः॥ आदितः ५९४ श्लोकाः॥
श्रद्धात्रयविभागयोगः
अर्जुन उवाच-
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः॥ १७/१॥
गुणभेदान् प्रपञ्चयत्यनेनाध्यायेन। शास्त्रविधिमुत्सृज्य अज्ञात्वा एव। “वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना” इति विधिरुत्सृष्टो हि तैः। “ये वै वेदं न पठन्ते नचार्थं वेदोज्झितांस्तान् विद्धि सानूनबुद्धीन्” इति माधुच्छन्दसश्रुतिः। अन्यथा ‘तामसाः’ इत्येवोच्येत। नतु विभज्य। यदि सात्त्विकाः, तर्हि नोत्सृष्टशास्त्राः। नहि वेदविरुद्धो धर्मः। “वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्” मनुस्मृतौ २/६ इति हि स्मृतिः। “वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः” भागवते ६/१/४० इति च भागवते ॥ १॥
श्रीभगवानुवाच-
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥ १७/२॥
अतो विभज्याह- त्रिविधा इत्यादिना॥ २॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ १७/३॥
सत्वानुरूपा चित्तानुरूपा। यो यच्छ्रद्धः स एव सः सात्त्विकश्रद्धः सात्त्विक इत्यादि॥ ३॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः। प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥ १७/४॥
कः सात्विकश्रद्धः? इत्यादि विभज्याह- यजन्त इत्यादिना॥ ४॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥ १७/५॥
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान्॥ १७/६॥
भगवत्कर्शनं नामाल्पत्वदृष्टिरेव। “यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोऽतिपापी” इत्यनभिम्लान(त)श्रुतिः। आसुरो निश्चयो येषां त आसुरनिश्चयाः। “देवास्तु सात्त्विकाः प्रोक्ता दैत्याः राजसतामसाः” इति ह्याग्निवेश्यश्रुतिः॥ ६॥
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु॥ १७/७॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥ १७/८॥
प्रीतिरानन्तरिका। हृद्यत्वं दर्शने। स्थिराश्च न तदैव पक्वा भवन्ति। तथाह्याज्यादयः॥ ८॥
कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥ १७/९॥
यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥ १७/१०॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥ १७/११॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥ १७/१२॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥ १७/१३॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥ १७/१४॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥ १७/१५॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥ १७/१६॥
सौम्यत्वम् अक्रौर्यम्- “अक्रूरः सौम्य उच्यते” इत्यभिधानम्। मौनं मननशीलत्वम्। “बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः” बृहदारण्यकोपनिषदि ५/५/१ इति हि श्रुतिः। “एतेन हीदं सर्वम् मतम्। यदनेन हीदं सर्वं मतं तस्मान्मुनिस्तस्मान्मुनिरित्याचक्षते” इति भाल्लवेयश्रुतिः। कथं चान्यथा मानसं तपः स्यात्?॥ १६॥
श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥ १७/१७॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥ १७/१८॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत् तामसमुदाहृतम्॥ १७/१९॥
दातव्यमिति यद् दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम्॥ १७/२०॥
यत् तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः। दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम्॥ १७/२१॥
अदेशकाले यद् दानमपात्रेभ्थश्च दीयते। असत्कृतमवज्ञातं तत् तामसमुदाहृतम्॥ १७/२२॥
ओन्तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥ १७/२३॥
पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह- ओन्तत्सदित्यादिना॥
परस्य ब्रह्मणः ह्येतानि नामानि॥
“ओतं जगद् यत्र स्वयं च पूर्णो वेदोक्तरूपोऽनुपचारतश्च। सर्वैः शुभैश्चाभियुतो नचान्यैरो३म् तत् सदित्येनमथो वदन्ति॥” इति ह्यृग्वेदखिलेषु।
द्वितीयपादस्तच्छब्दार्थः।
“सदेव सोम्येदमग्र आसीत्” इति च। “ओमिति ब्रह्म” इति च। तेन ब्रह्मणा। आत्मपूजार्थम्। वेदविधिर्व्यञ्जनम्। मा तूक्ता पुरस्तात्॥ २३॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥ १७/२४॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥ १७/२५॥
तत् फलं मे स्यात् इत्यनभिसन्धाय॥ २५॥
सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥ १७/२६॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते। कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥ १७/२७॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थ नच तत् प्रेत्य नो इह॥ १७/२८॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः॥ २८ श्लोकाः॥ आदितः ६२२ श्लोकाः॥
सद्भावशब्देन प्रजननं सूचितम्।
ओमित्युक्त्वाऽनभिसन्धाय फलं यज्ञदानतपआदिकृतामतिप्रीतेर्नामसाम्याद् ब्रह्मैव निष्पादितं भवतीत्याशयः।
तथाचर्ग्वेदखिलेषु- “ॐ यज्ञाद्या निष्फलं कर्म तत् स्यात् सद् वै तदर्थं कर्मेति वदन्ति देवाः। तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेस्तद्रूपत्वाज्जनितं ब्रह्म तस्य॥” तैत्तिरीयोपनिषदि १/८/१ इति॥ २६-२८॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तदशोऽध्यायः॥
मोक्षसन्न्यासयोगः
अर्जुन उवाच-
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश पृथक् केशिनिषूदन॥ १८/१॥
पूर्वोक्तं साधनं सर्वं सङ्क्षिप्योपसंहरत्यनेनाध्यायेन॥ १॥
श्रीभगवानुवाच-
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥ १८/२॥
फलानीच्छयाऽकरणेन वा काम्यकर्मणो न्यासः सन्न्यासः। त्यागस्तु फलत्याग एव। तथाहि प्राचीनशालाश्रुतिः- “अनिच्छयाऽकर्मणा वाऽपि काम्यकर्मन्यासो न्यासः फलत्यागस्तु त्यागः” इति॥ २॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥ १८/३॥
मनीषिणः इति विशेषणात् पूर्वपक्षोऽपि ग्राह्य एव। फलत्यागेन त्यागो विवक्षितः। यज्ञादेस्तत्पक्षे। ‘यस्तु कर्मफलत्यागी’ (१८.११) इति च वक्ष्यति। अत एक एवायं पक्षः॥ ३॥
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम। त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥ १८/४॥
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥ १८/५॥
तत्प्रकारं चाह- निश्चयमित्यादिना॥ यज्ञभेद उक्तः “द्रव्ययज्ञाः” गीतायां ४/२८ इत्यादिना। दाने त्वभयदानमन्तर्भवति। एतेषां मध्ये यत्किञ्चिद् यज्ञादिकं कर्तव्यमेवेत्यर्थः। अन्यथा, “ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा। यदीच्छेन्मोक्षमास्थातुमुत्तमाश्रममाश्रयेत्” इत्यादिव्यासस्मृतिविरोधः।
ज्ञानयज्ञविद्याभयदानब्रह्मचर्यादितपसो हि ते। अतो यद्वचोऽन्यथा प्रतीयते, अधिकारिभेदेन तद् योज्यम्। अन्यथेतरेषां गत्यभावात्॥ ४॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥ १८/६॥
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते। मोहात् तस्य परित्यागस्तामसः परिकीर्तितः॥ १८/७॥
दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥ १८/८॥
कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन। सङ्गं त्यक्तवा फलं चैव स त्यागः सात्त्विको मतः॥ १८/९॥
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥ १८/१०॥
नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥ १८/११॥
अन्यस्त्यागार्थो न युक्त इत्याह- नहीति॥ ११॥
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य नतु सन्न्यासिनां क्वचित्॥ १८/१२॥
त्यागं स्तौति- अनिष्टमिति॥ १२॥
पञ्चैतानि महाबाहो कारणानि निबोध मे। साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥ १८/१३॥
पुनः सन्न्यासं प्रपञ्चयितुं कर्मकारणान्याह- पञ्चेत्यादिना॥ साङ्ख्ये कृतान्ते ज्ञानसिद्धान्ते॥ १३॥
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्॥ १८/१४॥
अधिष्ठानं देहादि। कर्ता विष्णुः। स हि सर्वकर्तेत्युक्तम्। जीवस्य चाकर्तृत्वे प्रमाणमुक्तम्। करणम् इन्द्रियादि च। चेष्टाः क्रियाः। हस्तादिक्रियाभिः होमादिकर्माणि जायन्ते॥
ध्यानादेरपि मानसी चेष्टा कारणम्। पूर्वतनी चेष्टाऽपि संस्कारकारणत्वेन भवति।
दैवम् अदृष्टम्। तथाचायास्यश्रुतिः- “देहो ब्रह्माथेन्द्रियाद्याः क्रियाश्च तथा दृष्टं पञ्चमं कर्म हेतुः” इति॥ १४,१५॥
शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥ १८/१५॥
तत्रैवंसति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥ १८/१६॥
केवलं निष्क्रियम्। “एनं केवलमात्मानं निष्क्रियत्वाद् वदन्ति हि” इति तत्रैव ॥ १६॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वाऽपि स इमांल्लोकान् न हन्ति न निबद्ध्यते॥ १८/१७॥
तज्ज्ञानं स्तौति- यस्येति। यस्त्वीषद् बद्ध्यते स ईषदहङ्कारी च॥
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥ १८/१८॥
एवन्तर्हि न पुरुषमपेक्ष्य विधिः, अकर्तृत्वादित्यत आह- ज्ञानमिति॥ त्रिविधा कर्मचोदना एतत् त्रिविधमपेक्ष्य कर्मविधिरिति त्रिविधा इत्युच्यते।
कारणानि सङ्क्षिप्याह- करणमिति॥ कर्मसङ्ग्रहः कर्मकारणसङ्ग्रहः। अधिष्ठानादि कारण एवान्तर्भूतम्॥
तथाह्यृग्वेदखिलेषु- “ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः। करणं चैव कर्ता च कर्मकारणसङ्ग्रहः॥” इति।
अकर्तृत्वेऽपि विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्योक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति। ईश्वराधीनत्वेऽपि विधिद्वारा नियतः तेनैव।
यदि चेच्छादिर्जायते तर्हि कारितमेवेश्वरेण। फलं च नियतम्॥
वस्तुतोऽकर्तृत्वेऽप्याभिमानिकं कर्तृत्वं तस्यैव। स्वातन्त्र्यं च जडम् अपेक्ष्यैवेति न प्रवृत्तिविधिवैयर्थ्यम्। सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते॥ १८॥
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः। प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि॥ १८/१९॥
पुनः साधनप्रथनाय गुणभेदानाह- ज्ञानमित्यादिना॥ गुणसङ्ख्याने गुणगणनप्रकरणे॥ १९॥
सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥ १८/२०॥
एकं भावं विष्णुम्॥ २०॥
पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥ १८/२१॥
यत् तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्। अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम्॥ १८/२२॥
नियतं सङ्गरहितमरागद्वेषतः कृतम्। अफलप्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते॥ १८/२३॥
यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः। क्रियते बहुलायासं तद् राजसमुदाहृतम्॥ १८/२४॥
अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत् तत् तामसमुच्यते॥ १८/२५॥
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥ १८/२६॥
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥ १८/२७॥
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥ १८/२८॥
परकृतं दोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री।
“परेण यः कृतो दोषः दीर्घकालकृतोऽपि वा। यस्तस्य सूचको दोषाद् दीर्घसूत्री स उच्यते॥” इत्यभिधानात्॥ २८॥
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय॥ १८/२९॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सत्त्विकी॥ १८/३०॥
यया धर्ममधर्मं च कार्यं चाकार्यमेव च। अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी॥ १८/३१॥
यथार्थत्वनियमाभाव राजस्याः। अन्यथा तामस्या भेदाभावात्॥ ३१॥
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता। सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥ १८/३२॥
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥ १८/३३॥
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी॥ १८/३४॥
यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥ १८/३५॥
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ। अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति॥ १८/३६॥
यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत् सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्॥ १८/३७॥
विषयेन्द्रियसंयोगाद् यत्तदग्रेऽमृतोपमम्। परिणामे विषमिव तत् सुखं राजसं स्मृतम्॥ १८/३८॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत् तामसमुदाहृतम्॥ १८/३९॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः॥ १८/४०॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥ १८/४१॥
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥ १८/४२॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्॥ दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥ १८/४३॥
कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥ १८/४४॥
स्वेस्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥ १८/४५॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥ १८/४६॥
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्॥ १८/४७॥
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥ १८/४८॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः। नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति॥ १८/४९॥
नैष्कर्म्यसिद्धिं नैष्कर्म्यफलां योगसिद्धिम्॥ ४९॥
सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे। समासेनैव कौन्तेव निष्ठा ज्ञानस्य या परा॥ १८/५०॥
यथा येनोपायेन सिद्धिं प्राप्तो ब्रह्माप्नोति तथा निबोध। या सिद्धिः ज्ञानस्य परा निष्ठा॥ ५०॥
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च। शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥ १८/५१॥
विविक्तसेवी लघ्वाशी यतवाक्वायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥ १८/५२॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥ १८/५३॥
ब्रह्मभूयाय कल्पते। ब्रह्मणि भावो ब्रह्मभूयं ब्रह्मणि स्थितिः। सर्वदा तन्मनस्कतेत्यर्थः॥ ५३,५४॥
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥ १८/५४॥
भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥ १८/५५॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥ १८/५६॥
पुनरन्तरङ्गसाधनान्युक्त्वोपसंहरति- सर्वकर्माणीत्यादिना॥ ५६॥
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः। बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥ १८/५७॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि। अथ चेत् त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि॥ १८/५८॥
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥ १८/५९॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा। कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्॥ १८/६०॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥ १८/६१॥
तमेव शरणं गच्छ सर्वभावेन भारत। तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥ १८/६२॥
परोक्षवचनं तु द्रोणं प्रति भीमवचनवत्॥ ६१,६२॥
इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥ १८/६३॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥ १८/६४॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥ १८/६५॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥ १८/६६॥
धर्मत्यागः फलत्यागः। कथमन्यथा युद्धविधिः? “यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते” गीतायां १८/११ इति चोक्तम्॥ ६६॥
इदं ते नातपस्काय नाभक्ताय कदाचन। नचाशुश्रूषवे वाच्यं नच मां योऽभ्यसूयति॥ १८/६७॥
य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥ १८/६८॥
नच तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता नच मे तस्मादन्यः प्रियतरो भुवि॥ १८/६९॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥ १८/७०॥
श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभांल्लोकान् प्राप्नुयात् पुण्यकर्मणाम्॥ १८/७१॥
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय॥ १८/७२॥
अर्जुन उवाच-
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥ १८/७३॥
सञ्जय उवाच-
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम्॥ १८/७४॥
व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम्। योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्॥ १८/७५॥
राजन् संस्मृत्यसंस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥ १८/७६॥
तच्च संस्मृत्यसंस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन् हृष्यामि च पुनःपुनः॥ १८/७७॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥ १८/७८॥
॥ ओन्तत्सत्॥ इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नामाष्टादशोऽध्यायः॥ ७८ श्लोकाः॥ आदितः ७०० श्लोकाः॥
[-]
[-]
[-]
[-]
पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः। निरूपणं कृतं तेन प्रीयतां मे सदा विभुः॥ *॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्येऽष्टादशोऽध्यायः समाप्तः॥
॥ समाप्तं चेदं भाष्यम्॥