Author: admin
-
ऋग्भाष्यं
☰ − उपोद्घातः मङ्गलाचरणम् नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्।सर्वेश्वरंगुरुमजेशनुतंप्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य॥ प्रणव-व्याहृति-गायत्री-पुरुषसूक्त-वेदार्थः ओमशेषगुणाधार इति नारायणोऽप्यसौ।पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः॥गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः।भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः।प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः॥ *॥स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः।स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च॥स एव सर्वशब्दार्थइत्याहोपनिषत् परा।“ता वा एता ऋचः”छान्दोग्योपनिषत् ३/१/१इति विशेषेणाप्यृगर्थताम्॥“यो देवानाम्”ऋग्वेदसंहिता १०/८२/३इति श्रुत्या देवनाम्नां विशेषतः।स्पष्टत्वात् तद्गतत्वेन … … … … अग्निमीळ इति नवर्चम्॥…
-
ब्रह्मसूत्रानुव्याख्यानम्
☰ − समन्वयाध्यायः प्रथमः पादः मङ्गलाचरणम् नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैसुवाक्यैः। अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि॥ १॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव। विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव॥ २॥ उपोद्घातः प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः। अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम्॥ ३॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः। यतस्तदुदितं मानमजादिभ्यस्तदर्थतः॥ ४॥ वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता। आप्तवाक्यतया तेन श्रुतिमूलतया तथा॥ ५॥ युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत्।…