Author: admin

  • विष्णुतत्त्वनिर्णयः

    ☰ − उपोद्घातः मङ्गलाचरणम् सदागमैकविज्ञेयं समतीतक्षराक्षरम्। नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम्॥ आरम्भणीयत्वसमर्थनम् विशेषणानि यानीह कथितानि सदुक्तिभिः। साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे॥ सदागमैकविज्ञेयत्वपरिच्छेदः नारायणस्य सदागमैकवेद्यत्वप्रतिपादकवचनानि “ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम्। मूलरामायणं चैव पुराणं चैतदात्मकम्। ये चानुयायिनस्त्वेषां सर्वे ते च सदागमाः। दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः। ज्ञेय एतैः सदायुक्तैर्भक्तिमद्भिः सुनिष्ठितैः। नच केवलतर्केण नाक्षजेन न केनचित्। केवलागमविज्ञेयो भक्तैरेव नचान्यथा॥” इति ब्रह्माण्डे।…

  • ऋग्भाष्यं

    ☰ − उपोद्घातः मङ्गलाचरणम् नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्। सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य॥ प्रणव-व्याहृति-गायत्री-पुरुषसूक्त-वेदार्थः ओमशेषगुणाधार इति नारायणोऽप्यसौ। पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः॥ गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः। भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः। प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः॥ *॥ स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः। स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च॥ स एव सर्वशब्दार्थ इत्याहोपनिषत् परा। “ता वा एता ऋचः” छान्दोग्योपनिषत् ३/१/१ इति…

  • ब्रह्मसूत्रानुव्याख्यानम्

    ☰ − समन्वयाध्यायः प्रथमः पादः मङ्गलाचरणम् नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैसुवाक्यैः। अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि॥ १॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव। विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव॥ २॥ उपोद्घातः प्रादुर्भूतो हरिर्व्यासो विरिञ्चिभवपूर्वकैः। अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम्॥ ३॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः। यतस्तदुदितं मानमजादिभ्यस्तदर्थतः॥ ४॥ वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता। आप्तवाक्यतया तेन श्रुतिमूलतया तथा॥ ५॥ युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत्।…

  • भगवद्गीतातात्पर्यनिर्णयः

    ☰ − उपोद्घातः मङ्गलाचरणं ग्रन्थारम्भप्रतिज्ञा च ॐ॥ समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम्। नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते॥ *॥ गीतातात्पर्यकथनस्य युक्ततासमर्थनम् “शास्त्रेषु भारतं सारं तत्र नामसहस्रकम्। वैष्णवं कृष्णगीता च तज्ज्ञानान्मुच्यतेऽञ्जसा। न भारतसमं शास्त्रं कुत एवानयोः समम्। भारतं सर्ववेदाश्च तुलामारोपिताः पुरा। देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः। व्यासस्यैवाज्ञया तत्र त्वत्यरिच्यत भारतम्। महत्त्वाद् भारवत्त्वाच्च महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते। स्वयं नारायणो देवैर्ब्रह्मरुद्रेन्द्रपूर्वकैः। अर्थितो व्यासतां प्राप्य…

  • भगवद्गीताभाष्यम्

    ☰ − उपोद्घातः मङ्गलाचरणं ग्रन्थप्रतिज्ञा च देवं नारायणं नत्वा सर्वदोषविवर्जितम्। परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः॥ *॥ महाभारतस्य प्रामाण्यादिसमर्थनम् स्ववचनैस्तदुक्तिः नष्टधर्मज्ञानलोककृपालुभिर्ब्रह्मरुद्रेन्द्रादिभिरर्थितो ज्ञानप्रदर्शनाय भगवान् व्यासोऽवततार। ततश्चेष्टानिष्टप्राप्तिपरिहारसाधनादर्शनाद् वेदार्थाज्ञानाच्च संसारे क्लिश्यमानानां वेदानधिकारिणां स्त्रीशूद्रादीनां च धर्मज्ञानद्वारा मोक्षो भवेदिति कृपालुः सर्ववेदाद्यर्थोपबृंहितां तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्तां च सर्वप्राणिनामवगाह्यानवगाह्यरूपां केवलभगवत्स्वरूपपरां परोक्षार्थां महाभारतसंहितामचीकॢपत्। तत्रागमसम्मतिः तच्चोक्तम्- “लोकेशा ब्रह्मरुद्राद्याः संसारे क्लेशिनं जनम्। वेदार्थाज्ञमधीकारवर्जितं च स्त्रियादिकम्। अवेक्ष्य प्रार्थयामासुर्देवेशं पुरुषोत्तमम्। ततः…

  • आथर्वणोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ आनन्दमजरं नित्यमजमक्षयमच्युतम्। अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम्॥ *॥ प्रथममुण्डके प्रथमः खण्डः ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह॥…

  • काठकोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ नमो भगवते तस्मै सर्वतः परमाय ते। सर्वप्राणिहृदिस्थाय वामनाय नमो नमः॥ *॥ “अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम्। यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः। उष्य मन्वन्तरं कालममृतत्वं भजेत् क्रमात्॥” मृग्यम् इति ब्रह्मसारे। प्रथमोऽध्यायः प्रथमाध्यायस्य प्रथमा…

  • बृहदारण्कोपनिषद्भाष्यम्

    ☰ − तृतीयोऽध्यायः अश्वब्राह्मणम् ॐ॥ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षात्राण्यस्थीनि नभो माꣳसान्यूवध्यꣳ सिकताः सिन्धवो गुदा यकृच्च क्लेमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद् विजृम्भते तद् विद्योतते यद् विधूनुते तत् स्तनयति यन्मेहति तद् वर्षति वागेवास्य…

  • तैत्तिरीयोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ शं नो॑ मि॒त्रः शं वरु॑णः। शं नो॑ भवत्वर्य॒मा। शं न॒ इन्द्रो॒ बृह॒स्पतिः॑। शं नो॒ विष्णु॑रुरुक्र॒मः। नमो॒ ब्रह्म॑णे। नम॑स्ते वायो। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि। ऋ॒तं व॑दिष्यामि। स॒त्यं व॑दिष्यामि। तन्माम॑वतु। तद्व॒क्तार॑मवतु। अव॑तु॒ माम्। अव॑तु व॒क्तारम्᳚। ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ १/१॥ ॐ॥ सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम्। सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम्॥ *॥…

  • छान्दोग्योपनिषद्भाष्यम्

    ☰ − छान्दोग्योपनिषत् ॐ॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥ अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा- सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम्। सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति- ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे॥ *॥ हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम्। अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम्॥ *॥ प्रथमोऽध्यायः प्रथमः खण्डः ओमित्येदेतदक्षरमुद्गीथमुपासीतोमिति…