Author: admin
-
महैतरेयोपनिषद्भाष्यम्
☰ − द्वितीयारण्यकम्। प्रथमोऽध्यायः। प्रथमः खण्डः। ॐ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः॥ ० ॥ नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम्। प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम्॥ *॥ प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः। तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो…
-
महाभारततात्पर्यनिर्णयः
☰ − प्रथमोऽध्यायः मङ्गलाचरणम् नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय। ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमोनमस्ते॥ १/१॥ सर्वसदागमप्रतिपाद्यप्रमेयम् आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः। संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपिचाग्रे॥ १/२॥ तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य। तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य॥ १/३॥ दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान्। ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत्॥ १/४॥ स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्। सोऽयं विहार…
-
तन्त्रसारसङ्ग्रहः
☰ − प्रथमोऽध्यायः मङ्गलाचरणम् ॐ॥ जयत्यब्जभवेशेन्द्रवन्दितः कमलापतिः। अनन्तविभवानन्दशक्तिज्ञानादिसद्गुणः॥ १॥ अष्टमहामन्त्राः विधिं विधाय सर्गादौ तेन पृष्टोऽब्जलोचनः। आह देवो रमोत्सङ्गविलसत्पादपल्लवः॥ २॥ अहमेकोऽखिलगुणो वाचकः प्रणवो मम। अकाराद्यतिशान्तान्तः सोऽयमष्टाक्षरो मतः॥ ३॥ स विश्वतैजसप्राज्ञतुरीयात्मान्तरात्मनाम्। परमात्मज्ञानात्मयुजां मद्रूपाणां च वाचकः॥ ४॥ तद्रूपभेदाः पञ्चाशन्मूर्तयो मम चापराः। पञ्चाशद्वर्णवाच्यास्ता वर्णास्तारार्णभेदिताः॥ ५॥ द्विरष्टपञ्चकचतुःपञ्चेत्येवाष्टवर्गगाः। अज आनन्द इन्द्रेशावुग्र ऊर्ज ऋतम्भरः॥ ६॥ ॠघलृशौ लॄजिरेकात्मैर ओजोभृदौरसः। अन्तोऽर्धगर्भः कपिलः खपतिर्गरुडासनः॥ ७॥…
-
कृष्णामृतमहार्णवः
☰ − मङ्गलाचरणम् अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः। यो ददात्यमृतत्वं हि स मां रक्षतु केशवः॥ तापत्रयेण सन्तप्तं यदेतदखिलं जगत्। वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम्॥ विष्ण्वर्चनमहिमा “ते नराः पशवो लोके किं तेषां जीवने फलम्। यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः॥” “संसारेऽस्मिन् महाघोरे जन्मरोगभयाकुले। अयमेको महाभागः पूज्यते यदधोक्षजः॥ स नाम सुकृती लोके कुलं तेनाभ्यलङ्कृतम्। आधारः सर्वभूतानां येन…
-
भगवद्गीता
☰ − अर्जुनविषादयोगः धृतराष्ट्र उवाच– धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः। मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय॥ १/१॥ सञ्जय उवाच– दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा। आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्॥ १/२॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम्। व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता॥ १/३॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि। युयुधानो विराटश्च द्रुपदश्च महारथः॥ १/४॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्। पुरुजित् कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः॥ १/५॥ युधामन्युश्च विक्रान्त…
-
तैत्तिरीयोपनिषत्
☰ − उपोद्घातः ॐ शं नो॑ मि॒त्रः शं वरु॑णः। शं नो॑ भवत्वर्य॒मा। शं न॒ इन्द्रो॒ बृह॒स्पतिः॑। शं नो॒ विष्णु॑रुरुक्र॒मः। नमो॒ ब्रह्म॑णे। नम॑स्ते वायो। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि। ऋ॒तं व॑दिष्यामि। स॒त्यं व॑दिष्यामि। तन्माम॑वतु। तद्व॒क्तार॑मवतु। अव॑तु॒ माम्। अव॑तु व॒क्तारम्᳚। ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ १/१॥ शिक्षावल्ली शीक्षां व्या᳚ख्यास्या॒मः। वर्णः॒ स्वरः। मात्रा॒ बलम्। साम॑ सन्ता॒नः। इत्युक्तः…
-
माण्डूकोपनिषत्
☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ प्रथमः खण्डः ओमित्येदक्षरमिदं सर्वम्। तस्योपव्याख्यानं भूतं भवद् भविष्यदिति॥ १/१॥ सर्वमोङ्कार एव। यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव। सर्वं ह्येतद् ब्रह्म। अयमात्मा ब्रह्म॥ १/२॥ सोऽयमात्मा चतुष्पात्। जागरितस्थानो…
-
आथर्वणोपनिषत्
☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ प्रथममुण्डके प्रथमः खण्डः ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह॥ १/१/१॥ अथर्वणे यां प्रवदेत ब्रह्माथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम्।…
-
प्रश्नोपनिषत्
☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ प्रथमः प्रश्नः सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः। ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः। एष ह वै…
-
कठोपनिषत्
☰ − उपोद्घातः ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ प्रथमोऽध्यायः प्रथमाध्यायस्य प्रथमा वल्ली ॐ॥ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम पुत्र आस॥ १/१/१॥ तꣳ ह कुमारꣳ सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत॥ १/१/२॥ पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः। अनन्दा नाम ते लोकास्तान्…