Category: इतिहासप्रस्थानम्
-
महाभारततात्पर्यनिर्णयः
☰ − प्रथमोऽध्यायः मङ्गलाचरणम् नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय। ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमोनमस्ते॥ १/१॥ सर्वसदागमप्रतिपाद्यप्रमेयम् आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः। संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपिचाग्रे॥ १/२॥ तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य। तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य॥ १/३॥ दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान्। ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत्॥ १/४॥ स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्। सोऽयं विहार…
-
यमकभारतम्
☰ − मङ्गलाचरणम् ध्यायेत् परमानन्दं यन्माता पतिमयदपरमानन्दम्। उज्झितपरमानं दम्पत्याद्याद्याश्रमैः सदैव-परमानन्दम्॥ १॥ उपोद्घातः यस्य करालोलं चक्रं कालः परः स हि करालोऽलम्। यस्य गदा पवमानः सन् यो व्या-सोऽभवत् सदा-पवमानः॥ २॥ यस्य रमा न मनोगं जगृहे विश्वम्भराऽपि न-मनोऽगम्। यस्य पुमानानन्दं भुङ्क्ते यद्धाम कपतिमानानन्दम्॥ ३॥ परमेषु यदा तेजः परमेषु चकार वासुदेवोऽजः। मानधि बिभ्रत्सु मनो माऽनधिमाऽऽसीन्नवासुदेवो(ऽ)-जः॥ ४॥ श्रीकृष्णकथा प्रद्युम्नादिप्रादुर्भावपर्यन्ता [हरिवंशनिर्णयः]…