Category: उपनिषत्प्रस्थानम्
-
आथर्वणोपनिषद्भाष्यम्
☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ आनन्दमजरं नित्यमजमक्षयमच्युतम्। अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम्॥ *॥ प्रथममुण्डके प्रथमः खण्डः ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह॥…
-
काठकोपनिषद्भाष्यम्
☰ − उपोद्घातः ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ नमो भगवते तस्मै सर्वतः परमाय ते। सर्वप्राणिहृदिस्थाय वामनाय नमो नमः॥ *॥ “अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम्। यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः। उष्य मन्वन्तरं कालममृतत्वं भजेत् क्रमात्॥” इति ब्रह्मसारे। प्रथमोऽध्यायः प्रथमाध्यायस्य प्रथमा वल्ली…
-
ईशावास्योपनिषद्भाष्यम्
☰ − उपोद्घातः ॐ पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ०॥ ॐ॥ नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये। पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः॥ *॥ यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च। ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः॥ *॥ उपनिषत् ॐ॥ ई॒शावा॒स्य॑मि॒दꣳ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्॥ १॥ स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं…
-
माण्डूकोपनिषद्भाष्यम्
☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम्। चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम्॥ *॥ मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते। “ध्यायन् नारायणं देवं प्रणवेन समाहितः। मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम्॥” इति…
-
षट्प्रश्नोपनिषद्भाष्यम्
☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ नमो भगवते तस्मै प्राणादिप्रभविष्णवे। अमन्दानन्दसान्द्राय वासुदेवाय वेधसे॥ *॥ प्रथमः प्रश्नः सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः।…
-
तलवकारोपनिषद्भाष्यम्
☰ − उपोद्घातः ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥ ॐ॥ अनन्तगुणपूर्णत्वादगम्याय सुरैरपि। सर्वेष्टदात्रे देवानां नमो नारायणाय ते॥ *॥ प्रथमः खण्डः ओ३म्॥ केनेषितं पतति प्रेषितं मनः केन प्राणः…