Category: उपनिषत्प्रस्थानम्

  • आथर्वणोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ आनन्दमजरं नित्यमजमक्षयमच्युतम्। अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम्॥ *॥ प्रथममुण्डके प्रथमः खण्डः ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह॥…

  • काठकोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ नमो भगवते तस्मै सर्वतः परमाय ते। सर्वप्राणिहृदिस्थाय वामनाय नमो नमः॥ *॥ “अग्नौ विष्णुं सदा ध्यायंस्त्रिशोऽग्निं नाचिकेतकम्। यश्चयीत स तु प्राप्य स्वर्गं तत्र भयातिगः। उष्य मन्वन्तरं कालममृतत्वं भजेत् क्रमात्॥” मृग्यम् इति ब्रह्मसारे। प्रथमोऽध्यायः प्रथमाध्यायस्य प्रथमा…

  • बृहदारण्कोपनिषद्भाष्यम्

    ☰ − तृतीयोऽध्यायः अश्वब्राह्मणम् ॐ॥ उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षात्राण्यस्थीनि नभो माꣳसान्यूवध्यꣳ सिकताः सिन्धवो गुदा यकृच्च क्लेमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद् विजृम्भते तद् विद्योतते यद् विधूनुते तत् स्तनयति यन्मेहति तद् वर्षति वागेवास्य…

  • तैत्तिरीयोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ शं नो॑ मि॒त्रः शं वरु॑णः। शं नो॑ भवत्वर्य॒मा। शं न॒ इन्द्रो॒ बृह॒स्पतिः॑। शं नो॒ विष्णु॑रुरुक्र॒मः। नमो॒ ब्रह्म॑णे। नम॑स्ते वायो। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि। त्वमे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि। ऋ॒तं व॑दिष्यामि। स॒त्यं व॑दिष्यामि। तन्माम॑वतु। तद्व॒क्तार॑मवतु। अव॑तु॒ माम्। अव॑तु व॒क्तारम्᳚। ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ १/१॥ ॐ॥ सत्यं ज्ञानमनन्तमानन्दं ब्रह्म सर्वशक्त्येकम्। सर्वैर्देवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम्॥ *॥…

  • छान्दोग्योपनिषद्भाष्यम्

    ☰ − छान्दोग्योपनिषत् ॐ॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥ अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा- सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम्। सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति- ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे॥ *॥ हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम्। अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम्॥ *॥ प्रथमोऽध्यायः प्रथमः खण्डः ओमित्येदेतदक्षरमुद्गीथमुपासीतोमिति…

  • महैतरेयोपनिषद्भाष्यम्

    ☰ − द्वितीयारण्यकम्। प्रथमोऽध्यायः। प्रथमः खण्डः। ॐ॥ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि वेदस्य म आणी स्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान् सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्। ॐ शान्तिः शान्तिः शान्तिः॥ ० ॥ नारायणं निखिलपूर्णगुणैकदेहं सर्वज्ञमच्युतमपेतसमस्तदोषम्। प्राणस्य सर्वचिदचित्परमेश्वरस्य साक्षादधीश्वरमियां शरणं रमेशम्॥ *॥ प्रादुबर्भूव भगवांस्तपसेतराया नारायणोऽब्जजसुतस्य विशालनाम्नः। तस्मिन् गतेऽध्वरमभूत् सुरविप्रसङ्घो…

  • ईशावास्योपनिषद्भाष्यम्

    ☰ − उपोद्घातः ॐ पू॒र्णम॒दः पूर्णमि॒दं पू॒र्णात् पू॒र्णमु॑दच्यते। पू॒र्णस्य॑ पू॒र्णमा॒दाय॑ पू॒र्णमे॒वाव॑ शिष्यते॥ ओ३म् शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ०॥ ॐ॥ नित्यानित्यजगद्धात्रे नित्याय ज्ञानमूर्तये। पूर्णानन्दाय हरये सर्वयज्ञभुजे नमः॥ *॥ यस्माद् ब्रह्मेन्द्ररुद्रादिदेवतानां श्रियोऽपि च। ज्ञानस्फूर्तिः सदा तस्मै हरये गुरवे नमः॥ *॥ उपनिषत् ॐ॥ ई॒शावा॒स्य॑मि॒दꣳ सर्वं॒ यत्किञ्च॒ जग॑त्यां॒ जग॑त्। तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑धः॒ कस्य॑ स्वि॒द्धन॑म्॥ १॥ स्वायम्भुवो मनुरेतैर्मन्त्रैर्भगवन्तमाकूतिसूनुं यज्ञनामानं…

  • माण्डूकोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ पूर्णानन्दज्ञानशक्तिस्वरूपं नित्यमव्ययम्। चतुर्धा सर्वभोक्तारं वन्दे विष्णुं परं पदम्॥ *॥ मण्डूकरूपिणा वरुणेन चतूरूपो नारायणः स्तूयते। “ध्यायन् नारायणं देवं प्रणवेन समाहितः। मण्डूकरूपी वरुणस्तुष्टाव हरिमव्ययम्॥” मृग्यम्…

  • षट्प्रश्नोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ॐ भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायु॑:॥ स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति न॑: पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥ ॐ॥ नमो भगवते तस्मै प्राणादिप्रभविष्णवे। अमन्दानन्दसान्द्राय वासुदेवाय वेधसे॥ *॥ प्रथमः प्रश्नः सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः।…

  • तलवकारोपनिषद्भाष्यम्‌

    ☰ − उपोद्घातः ओ३म्॥ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि। सर्वं ब्रह्मौपनिषदम्। माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकारोत्। अनिराकरणमस्त्वनिराकरणं मेऽस्तु। तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ॐ शान्तिः शान्तिः शान्तिः॥ ॐ॥ अनन्तगुणपूर्णत्वादगम्याय सुरैरपि। सर्वेष्टदात्रे देवानां नमो नारायणाय ते॥ *॥ प्रथमः खण्डः ओ३म्॥ केनेषितं पतति प्रेषितं मनः केन प्राणः…