Category: श्रुतिप्रस्थानम्
-
ऋग्भाष्यं
☰ − उपोद्घातः मङ्गलाचरणम् नारायणं निखिलपूर्णगुणार्णमुच्चसूर्यामितद्युतिमशेषनिरस्तदोषम्। सर्वेश्वरं गुरुमजेशनुतं प्रणम्य वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य॥ प्रणव-व्याहृति-गायत्री-पुरुषसूक्त-वेदार्थः ओमशेषगुणाधार इति नारायणोऽप्यसौ। पूर्णो भूतिवरोऽनन्तसुखो यद् व्याहृतीरितः॥ गुणैस्ततः प्रसविता वरणीयो गुणोन्नतेः। भारतिज्ञानरूपत्वाद् भर्गो ध्येयोऽखिलैर्जनैः। प्रेरकोऽशेषबुद्धीनां स गायत्र्यर्थ ईरितः॥ *॥ स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः। स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च॥ स एव सर्वशब्दार्थ इत्याहोपनिषत् परा। “ता वा एता ऋचः” छान्दोग्योपनिषत् ३/१/१ इति…