Category: स्तोत्रग्रन्थाः

  • द्वादशस्तोत्रम्

    ☰ − प्रथमोऽध्यायः वन्दे वन्द्यं सदानन्दं वासुदेवं निरञ्जनम्। इन्दिरापतिमाद्यादिवरदेशवरप्रदम्॥ १ ॥ नमामि निखिलाधीशकिरीटाघृष्टपीठवत्। हृत्तमःशमनेऽर्काभं श्रीपतेः पादपङ्कजम्॥ २ ॥ जाम्बूनदाम्बराधारं नितम्बं चिन्त्यमीशितुः। स्वर्णमञ्जीरसंवीतमारूढं जगदम्बया॥ ३ ॥ उदरं चिन्त्यमीशस्य तनुत्वेऽप्यखिलम्भरम्। वलित्रयाङ्कितं नित्यमुपगूढं श्रियैकया॥ ४ ॥ स्मरणीयमुरो विष्णोरिन्दिरावासमीशितुः। अनन्तमन्तवदिव भुजयोरन्तरं गतम्॥ ५ ॥ शङ्खचक्रगदापद्मधराश्चिन्त्या हरेर्भुजाः। पीनवृत्ता जगद्रक्षाकेवलोद्योगिनोऽनिशम्॥ ६ ॥ सन्ततं चिन्तयेत् कण्ठं भास्वत्कौस्तुभभासकम्। वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः॥ ७…

  • नखस्तुतिः, कन्दुकस्तुतिः, न्यासपद्धतिः, तिथिनिर्णयः, इत्यादयः

    ☰ − नरसिंहनखस्तोत्रम् पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा- कुम्भोच्चाद्रिविपाटनाधिकपटुप्रत्येकवज्रायिताः। श्रीमत्कण्ठीरवास्यप्रततसुनखरादारितारातिदूर- प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः॥ *॥ लक्ष्मीकान्त समन्ततो विकलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोऽपास्तं रसो योऽष्टमः। यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुर- त्खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः॥ *॥ कन्दुकस्तुतिः अम्बरगङ्गाचुम्बितपादः पदतलविदलितगुरुतरशकटः कालियनागक्ष्वेलनिहन्ता सरसिजनवदलविकसितनयनः। कालघनालीकर्बुरकायः शरशतशकलितसुररिपुनिवहः सन्ततमस्मान् पातु मुरारिः सततगसमजवखगपतिनिरतः॥ *॥ न्यासपद्धतिः नरनारायणं नत्वा पूर्णं ब्रह्माक्षरोदितम्। यतेराचरणं वक्ष्ये पूर्णं शास्त्रानुसारतः॥ १॥ अरुणोदयवेळायामुत्थाय हरिमानसः। शौचादिकं यथान्यायं कृत्वा दन्तान् विशोधयेत्॥ २॥ कटिशौचं…