कठोपनिषत्

उपोद्घातः
ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
प्रथमोऽध्यायः
प्रथमाध्यायस्य प्रथमा वल्ली
ॐ॥ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ। तस्य ह नचिकेता नाम पुत्र आस॥ १/१/१॥
तꣳ ह कुमारꣳ सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश। सोऽमन्यत॥ १/१/२॥
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः। अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत्॥१/१/३॥
स होवाच पितरं तत कस्मै मां दास्यसीति। द्वितीयं तृतीयम्। तꣳ होवाच मृत्यवे त्वा ददानीति॥ १/१/४॥
बहूनामेमि प्रथमो बहूनामेमि मध्यमः। किꣳस्विद् यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति॥१/१/५॥
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे। सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः॥१/१/६॥
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्। तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम्॥१/१/७॥
आशाप्रतीक्षे सङ्गतꣳ सूनृतां चेष्टापूर्ते पुत्रपशूꣳश्च सर्वान्। एतद् वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन् वसति ब्राह्मणो गृहे॥१/१/८॥
तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः। नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व॥ १/१/९॥
शान्तसङ्कल्पः सुमना यथा स्याद् वीतमन्युर्गौतमो माऽभि मृत्यो। त्वत्प्रसृष्टं माऽभि वदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे॥ १/१/१०॥
यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः। सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान् मृत्युमुखात् प्रमुक्तम्॥१/१/११॥
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके॥ १/१/१२॥
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम्। स्वर्गलोका अमृतत्वं भजन्त एतद् द्वितीयेन वृणे वरेण॥ १/१/१३॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्। अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्॥ १/१/१४॥
लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्या यथा वा। स चापि तत् प्रत्यवदद् यथोक्तमथास्य मृत्युः पुनराह तुष्टः॥१/१/१५॥
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः। तवैव नाम्ना भविताऽयमग्निः शृङ्कां चेमामनेकरूपां गृहाण॥ १/१/१६॥
त्रिनाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत् तरति जन्ममृत्यू। ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमाꣳ शान्तिमत्यन्तमेति॥ १/१/१७॥
त्रिनाचिकेतस्त्रयमेतद् विदित्वा य एवं विद्वाꣳश्चिनुते नाचिकेतम्। स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके॥१/१/१८॥
एष तेऽग्निर्नाचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण। एतमग्निं तवैव प्रवक्ष्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व॥ १/१/१९॥
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद् विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः॥ १/१/२०॥
देवैरत्रापि विचिकित्सितं पुरा नहि सुज्ञेयोऽणुरेष धर्मः। अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैवम्॥ १/१/२१॥
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ। वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्॥ १/१/२२॥
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान्। भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि॥ १/१/२३॥
एतत् तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च। महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि॥ १/१/२४॥
येये कामा दुर्लभा मर्त्यलोके सर्वान् कामांश्छन्दतः प्रार्थयस्व। इमा रामाः सरथाः सतूर्या नहीदृशा लम्भनीया मनुष्यैः॥ आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनु प्राक्षीः॥ १/१/२५॥
श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः। अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्तगीतम्॥ १/१/२६॥
न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वाम्। जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव॥ १/१/२७॥
अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्वाधस्थः प्रजानन्। अभिध्यायन् वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत॥ १/१/२८॥
यस्मिन्निदं विचिकित्सन्ति मृत्यो साम्पराये महति ब्रूहि नस्तत्। योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते॥ १/१/२९॥
इति प्रथमाध्यायस्य प्रथमा वल्ली॥
प्रथमाध्यायस्य द्वितीया वल्ली
अन्यच्छ्रेयोऽन्यदुतेव प्रेयस्ते उभे नानार्थे पुरुषꣳ सिनीतः। तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद् य उ प्रेयो वृणीते॥१/२/१॥
श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः। श्रेयो धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमान् वृणीते॥१/२/२॥
स त्वं प्रियान् प्रियरूपाꣳश्च कामान्नभिध्यायन् नचिकेतोऽत्यस्राक्षीः। नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः॥१/२/३॥
दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता। विद्याभीप्सितं नचिकेतसं मन्ये न त्वा कामा बहवो लोलुपन्तः॥१/२/४॥
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः। दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥१/२/५॥
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्। अयं लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे॥ १/२/६॥
श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः॥१/२/७॥
न नरेणावरः प्रोक्त एष सुज्ञेयो बहुधा चिन्त्यमानः। अनन्यप्रोक्ते गतिरस्य नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्॥१/२/८॥
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ।विष्णुतत्त्वनिर्णये यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा॥१/२/९॥
जानाम्यहꣳ शेवधिरित्यनित्यं नह्यध्रुवैः प्राप्यते हि ध्रुवं तत्। ततो मया नचिकेतश्चितोऽग्निरनित्यद्रव्यैः प्राप्तवानस्मि नित्यम्॥ १/२/१०॥
कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्। स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः॥१/२/११॥
तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति॥ १/२/१२॥
एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य। स मोदते मोदनीयꣳ हि लब्ध्वा विवृतꣳ सद्म नचिकेतसं मन्ये॥१/२/१३॥
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद॥ १/२/१४॥
सर्वे वेदा यत्पदमामनन्ति तपाꣳसि सर्वाणि च यद् वदन्ति।भगवद्गीताभाष्ये यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदꣳ सङ्ग्रहेण ब्रवीम्योमित्येतत्॥१/२/१५॥
एतद्ध्येवाक्षरं ब्रह्मैतद्ध्येवाक्षरं परम्। एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्॥१/२/१६॥
एतदालम्बनꣳ श्रेष्ठमेतदालम्बनं परम्। एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते॥ १/२/१७॥
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमानेऽपि देहे॥ १/२/१८॥
हन्ता चेन्मन्यते हन्तुꣳ हतश्चेन्मन्यते हतम्। उभौ तै न विजानीतो नायꣳ हन्ति न हन्यते॥ १/२/१९॥
अणोरणीयान् महतो महीयानात्माऽस्य जन्तोर्निहितो गुहायाम्। तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः॥१/२/२०॥
आसीनो दूरं व्रजति शयानो याति सर्वतः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति॥१/२/२१॥
अशरीरꣳ शरीरेष्वनवस्थेष्वस्थितम्। महान्तं विभुमात्मानं मत्वा धीरो न शोचति॥१/२/२२॥
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूꣳ स्वाम्॥ १/२/२३॥भगवद्गीताभाष्ये
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः।भगवद्गीताभाष्ये नाशान्तमनसो वाऽपि प्रज्ञानेनैवमाप्नुयात्॥ १/२/२४॥
यस्य ब्रह्म च क्षत्रं च चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः॥ १/२/२५॥
॥ इति प्रथमाध्यायस्य द्वितीया वल्ली॥
प्रथमाध्यायस्य तृतीया वल्ली
ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्द्धे।भगवद्गीताभाष्ये छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिनाचिकेताः॥१/३/१॥
यः सेतुरीजानानामक्षरं ब्रह्म यत् परम्। अभयं तितीर्षतां पारं नाचिकेतं शकेमसि ॥१/३/२॥
आत्मानꣳ रथिनं विद्धि शरीरꣳ रथमेव च। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥ १/३/३॥
इन्द्रियाणि हयानाहुर्विषयाꣳस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥ १/३/४॥
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा। तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः॥ १/३/५॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा। तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥ १/३/६॥
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः। न स तत् पदमाप्नोति सꣳसारं चाधिगच्छति॥१/३/७॥
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः। स तु तत् पदमाप्नोति यस्माद् भूयो न जायते॥ १/३/८॥
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः। सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम्॥१/३/९॥
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।मायावादखण्डने मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः॥१/३/१०॥मायावादखण्डने
महतः परमव्यक्तमव्यक्तात् पुरुषः परः।मायावादखण्डने पुरुषान्न परः किञ्चित् सा काष्ठा सा परा गतिः॥ १/३/११॥मायावादखण्डने
एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥१/३/१२॥
यच्छेद् वाङ्मनसि प्राज्ञस्तद् यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि॥१/३/१३॥
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति॥१/३/१४॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते॥ १/३/१५॥
नाचिकेतमुपाख्यानं मृत्युप्रोक्तꣳ सनातनम्। उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते॥१/३/१६॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसꣳसदि। प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते तदानन्त्याय कल्पत इति॥ १/३/१७॥
॥ इति प्रथमाध्यायस्य तृतीया वल्ली॥ ॥ इति प्रथमोऽध्यायः॥
द्वितीयोऽध्यायः
द्वितीयाध्यायस्य प्रथमा वल्ली
पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति नान्तरात्मन्। कश्चिद् धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्॥ २/१/१॥
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्। अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते॥२/१/२॥
येन रूपꣳ रसं गन्धं शब्दान् स्पर्शाꣳश्च मैथुनान्। एतेनैव विजानाति किमत्र परिशिष्यते। एतद् वै तत्॥ २/१/३॥
स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति॥ २/१/४॥
य इदं मध्वदं वेदात्मानं जीवमन्तिकात्। ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद् वै तत्॥ २/१/५॥
यः पूर्वं तपसोऽजातमद्भ्यः पूर्वमजायत। गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत। एतद् वै तत्॥२/१/६॥
या प्राणेन सम्भवत्यदितिर्देवतामयी। गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत। एतद् वै तत्॥२/१/७॥
अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः। दिवे दिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः। एतद् वै तत्॥२/१/८॥
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति। तं देवाः सर्वे अर्पितास्तदु नात्येति कश्चन। एतद् वै तत्॥ २/१/९॥
यदैवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥ २/१/१०॥
मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन। मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति॥ २/१/११॥
अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद् वै तत्॥ २/१/१२॥
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः। ईशानो भूतभव्यस्य स एवाद्य स उ श्वः। एतद् वै तत्॥ २/१/१३॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यꣳस्तानेवानु विधावति॥ २/१/१४॥
यथोदकꣳ शुद्धे शुद्धमासिक्तं तादृगेव भवति।भगवद्गीताभाष्ये एवं मुनेर्विजानत आत्मा भवति गौतम॥ २/१/१५॥
॥ इति द्वितीयाध्यायस्य प्रथमा वल्ली॥
द्वितीयाध्यायस्य द्वितीया वल्ली
पुरमेकादशद्वारमजस्यावक्रचेतसः। अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद् वै तत्॥ २/२/१॥
हꣳसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्। नृषद् वरसदृतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्॥ २/२/२॥
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति। मध्ये वामनमासीनं विश्वे देवा उपासते॥ २/२/३॥
अस्य विस्रꣳसमानस्य शरीरस्थस्य देहिनः। देहाद् विमुच्यमानस्य किमत्र परिशिष्यते। एतद् वै तत्॥ २/२/४॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ॥ २/२/५॥
हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्। यथा मरणं प्राप्यात्मा भवति गौतम॥२/२/६॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनु सꣳय्यन्ति यथाकर्म यथाश्रुतम्॥ २/२/७॥
य एषु सुप्तेषु जागर्ति कामङ्कामं पुरुषो निर्मिमाणः। तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते। तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद् वै तत्॥ २/२/८॥
अग्निर्यथैको भुवनं प्रविष्टो रूपꣳरूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपꣳरूपं प्रतिरूपो बहिश्च॥ २/२/९॥
वायुर्यथैको भुवनं प्रविष्टो रूपꣳरूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपꣳरूपं प्रतिरूपो बहिश्च॥ २/२/१०॥
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः। एकस्तथा सर्वभूतान्तरात्मा रूपꣳरूपं प्रतिरूपो बहिश्च॥ २/२/११॥
एको वशी सर्वभूतान्तरात्मा एकꣳ रूपं बहुधा यः करोति। तमात्मस्थं येनुपश्यन्ति धीरास्तेषां सुखꣳ शाश्वतं नेतरेषाम्॥ २/२/१२॥
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्॥२/२/१३॥
तदेतदिति मन्यन्तेऽनिर्देश्यं परमꣳ सुखम्। कथं नु तद् विजानीयां किमु भाति न भाति वा॥ २/२/१४॥
न यत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति॥ २/२/१५॥
॥ इति द्वितीयाध्यायस्य द्वितीया वल्ली॥
द्वितीयाध्यायस्य तृतीया वल्ली
ऊर्ध्वमूलोवाक्शाख एषोऽश्वत्थः सनातनः। तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते॥ तस्मिन् लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद् वै तत्॥२/३/१॥
यदिदं किञ्च जगत् सर्वं प्राण एजति निःसृतम्। महद् भयं वज्रमुद्यतं य एतद् विदुरमृतास्ते भवन्ति॥ २/३/२॥
भयादस्याग्निस्तपति भयात् तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः॥ २/३/३॥
इह चेदशकद् बोद्धुं प्राक् शरीरस्य विस्रसः। ततः स्वर्गेषु लोकेषु शरीरत्वाय कल्पते॥ २/३/४॥
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके। यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके। छायातपयोरिव ब्रह्मलोके॥ २/३/५॥
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्। पृथगुत्पद्यमानानां मत्वा धीरो न शोचति॥ २/३/६॥
इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्। सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम्॥२/३/७॥
अव्यक्तात् तु परः पुरुषो(ऽ)व्यापकोऽलिङ्ग एव च। तं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति॥ २/३/८॥
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम्। हृदा मनीषा मनसाभिकॢप्तो य एनं विदुरमृतास्ते भवन्ति॥ २/३/९॥
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टति तमाहुः परमां गतिम्॥ २/३/१०॥
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्। अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ॥ २/३/११॥
नैव वाचा न मनसा प्राप्तुꣳ शक्यो न चक्षुषा। अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते॥ २/३/१२॥
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः। अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति॥२/३/१३॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः। अथ मर्त्योऽमृतो भवत्यथ ब्रह्म समश्नुते॥२/३/१४॥
यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः। अथ मर्त्योऽमृतो भवत्येतावदनुशासनम्॥ २/३/१५॥
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङन्या उत्क्रमणे भवन्ति॥२/३/१६॥
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानाꣳ हृदये सन्निविष्टः। तꣳ स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकान् धैर्येण॥ तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति॥ २/३/१७॥
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम्। ब्रह्म प्राप्तो विरजोऽभूद् विमृत्युः अन्योऽप्येवं यो विदद्ध्यात्ममेव॥२/३/१८॥
॥ इति द्वितीयाध्यायस्य तृतीया वल्ली॥
॥ इति द्वितीयोऽध्यायः॥
ॐ स॒ह ना॑ववतु। स॒ह नौ॑ भुनक्तु। स॒ह वी॒र्यं॑ करवावहै। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥
॥ इति काठकोपनिषत् सम्पूर्णा॥